संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
कण्वनगरीकोटद्वार

अत्युन्नतश्रृंगे बूंगीदेवीमहोत्सवस्य भव्यायोजनं
15 अप्रैलत: 16 अप्रैलदिनांकपर्यन्तं ।

कोटद्वार। प्रखण्डनैनीडाण्डात: एवं रिखणीखालस्य पूर्वीसीमास्थिते देविस्थाने बूंगीदेवीजनकल्याणविकाससमितिहल्दूखालस्य, पौड़ीगढ़वालस्य तत्वावधाने 15 अप्रैल दिनांकत: 16 अप्रैल बैसाखपर्यन्तं बूंगीमहोत्सवस्य आयोजनं संजायते। यत्र १५ एप्रिल दिनाङ्के प्रातः ९ वादने हल्दूखालतः मन्दिरपर्यन्तं भव्यकलशयात्रा आरभ्यते, यत्र मातृबूङ्गीदेव्याः प्राङ्गणे क्षेत्रीयमहिलामङ्गलदलानां दिव्यस्तोत्रं कीर्तनं च भविष्यति।
रविवासरे, 16 अप्रैल, 03 बैसाखदिनांके, माननीय: कैबिनेटमंत्री शिक्षा, स्वास्थ्यं, उच्चशिक्षा, इत्यत:, डॉ. धनसिंहरावत: उत्तराखंडसर्वकारत: मुख्यातिथिरूपेण उपस्थित: भविष्यति। बूंगीमहोत्सवस्य अध्यक्षतां करिष्यति क्षेत्रीयविधायक: महंतदलीपसिंहरावत: एवं विशेषातिथि:, अतिविशेषातिथि: नैनीडाण्डाडामूलस्य समाजसेवी श्री पी.एन.शर्मा,श्री वी.एन. श्री शर्मा , भाजपाप्रदेशमीडियाप्रभारी श्री नीरजपंत: , जनता-इण्टर-कॉलेज-नैनीडाण्डात: प्रबन्धक: श्री रमणमधवाल: आदिभिस्सह स्थानीयजनप्रतिनिधि: एवं जनसरोकारेण सम्बद्ध: प्रख्यात: ऋषिगणसहभागिन: भविष्यन्ति । 16 अप्रैलदिनाङ्के लोकगायक: किशनमहिपालः सहकारिभिः सह सांस्कृतिककार्यक्रमः प्रस्तुतं करिष्यति.. तथा च विस्तृतं भोजनस्य आयोजनं भविष्यति… क्षेत्रस्य सर्वेभ्यः निवासीभ्यः, आदरणीयक्षेत्रीयग्रामजनेभ्यः, मातृबूंगीदेवी इत्यस्य उपासकानां कृते विनम्र निवेदनम् अस्ति ये अधिकतमसंख्यायां आगच्छन्ति ईश्वरस्य आशीर्वादं च लभन्ते। सर्वै: स्वीकारं कृत्वा आयोजकसमित्याः आभारः प्रकटीकृत: ।
सांस्कृतिककार्यक्रमस्य एवं मञ्चप्रस्तुतेश्च विशालभोजनस्य आयोजनं स्थानीयस्थले राजकीय-इण्टर-कॉलेज-हल्दूखाले भविष्यति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button