Month: February 2024
-
उत्तरप्रदेश
भारत-जर्मनी-देशयो: मध्ये रक्षासम्बद्धविषयेषु सम्पन्नं मन्त्रणोपवेशनम्, हिन्द-प्रशान्तक्षेत्रे सैन्याभ्यासस्य प्रस्ताव:
भारतीय: रक्षासचिव: गिरिधर: अरामाने:, जर्मनरक्षामन्त्रालयस्य च राज्यसचिव: बेनेडिक्ट-जिमर: विगते मंगलवासरे फरवरी-सप्तविंश्यां बर्लिन-नगरे भारत-जर्मनीदेशयो: उच्चरक्षासमिते: मन्त्रणोपवेशनस्य संयुक्ताध्यक्षता विहिता। अत्रान्तरे देशद्वयेनापि कार्यनीतिक-साहमत्यरुपेण…
Read More » -
उत्तरप्रदेश
संस्कृतशिक्षामन्त्रिणा डा.धनसिहरावतवर्येण संस्कृतनिदेशक: अकादमीसचिवश्च शिवप्रसादखालीवर्य: सेवानिवृत्ते: पूर्वं सम्मानित:
देहरादूनं। राज्यस्तरीयाधुनिकपुस्तकालये ननूरखेडादेहरादूने उत्तराखण्डसंस्कृताकादमीद्वारा बुधवासरे संस्कृतछात्रवृत्तिसम्मानकार्यक्रम: समायोजितोभवत् । यत्र संस्कृतछात्रवृत्तिसम्मानसमारोहे संस्कृतनिदेशक: च उत्तराखण्डसंस्कृताकादम्या: सचिव: शिवप्रसादखालीवर्य: सेवानिवृत्ते: पूर्वं उत्तराखण्डस्य संस्कृतशिक्षामन्त्रिणा सम्मानित:…
Read More » -
उत्तरप्रदेश
🔵संस्कृतशिक्षामन्त्री डा.धनसिंह: श्व: दास्यति संस्कृतछात्रेभ्य: शोधछात्रेभ्य: च मानधनं छात्रवृत्तिश्च
।हरिद्वारं। उत्तराखण्डसंस्कृताकादमी राज्यस्य द्वितीयाराजभाषाया: संस्कृतस्य प्रचारार्थम्, उच्चशिक्षातः संस्कृतविद्यालयेषु संस्कृतविषयेषु च अध्ययनं कुर्वतां संस्कृतछात्राणां व्यक्तित्वविकासं च प्रवर्धयति । शोधकार्यं कुर्वतां शोधछात्राणां…
Read More » -
उत्तरप्रदेश
अन्ताराष्ट्रियमातृभाषा-दिवसमुपलक्ष्य सत्यवती- महाविद्यालये समनुष्ठिता सप्तभाषीया कविगोष्ठी
नवदिल्ली। सत्यवतीमहाविद्यालयस्य मैथिलीभोजपुरी-अकादम्याश्च संयुक्ततत्त्वावधाने अन्ताराष्ट्रियमातृभाषादिवसमुपलक्ष्य 22-02-2024 दिनाङ्के महाविद्यालयस्य सभागारे एका विशाला सप्तभाषीया कविगोष्ठी छात्राभिप्रेरण-कार्यक्रमश्च आयोजितोभवत्, यत्र सप्तभाषाणां कविभि: निजरचनापाठद्वारा श्रोतारो…
Read More » -
उत्तरप्रदेश
संस्कृतं मानवजीवने सङ्गणकवत् उपयुक्तम् -“आचार्य: कुशलदेव:”
वार्ताहर: – सचिनशर्मा , मोदीनगरम् , गाजियाबाद:, उ.प्र. । उत्तरप्रदेशसर्वकारस्य भाषाविभागाधीनेन उत्तरप्रदेश-संस्कृतसंस्थानेन सञ्चालितानाम् अन्तर्जालीयसंस्कृतशिक्षणवर्गाणाम् अन्तर्गतं अस्मिन् मासे बौद्धिकसत्रस्य आयोजनं कृतम्।…
Read More » -
उत्तरप्रदेश
उत्तराखण्डे ६ नवीनाः संस्कृतविद्यालयाः उद्घाटिताः_______ “डा.वाजश्रवा आर्य:”
उत्तराखण्डे पुनः संस्कृतगङ्गा प्रवाहमाना अभवत्, यत्र उत्तरप्रदेशराज्यस्य अन्तर्गतं उत्तराखण्डे बहवः संस्कृतविद्यालयाः उद्घाटिताः आसन्, ये वर्तमानकाले आगताः तावत् स्वयमेव जर्जरावस्थायाम् समाप्तिप्राया:…
Read More » -
उत्तरप्रदेश
संस्कृतं संस्कारितगृहं ददाति – ‘डॉ. उमानाथतिवारी’
उत्तरप्रदेश: । उत्तरप्रदेशसंस्कृतसंस्थानद्वारा अन्तर्जालीयसंस्कृतभाषाकक्षाणाम् अन्तर्गतं आयोजितं बौद्धिकसत्रं रविवासरे समाप्तम्। सत्रसंचालनं प्रशिक्षक: शशिकांतमहोदयः कृतवान् । सभासंचालनं प्रशिक्षकेन अंशुगुप्ताद्वारा विहितम्। किशोरीराधेद्वारा प्रस्तुतया…
Read More » -
उत्तरप्रदेश
नवसत्रस्य आचार्यसभा विद्यामन्दिरजानकीनगरे सम्पन्ना ।
प्रेषक।रोहितबलोदी।कोटद्वारं।विद्याभारती-अखिल-भारतीय-शैक्षणिक-संस्थानस्य तत्वावधाने कोटद्वारनगरे, विद्यामंदिरजानकीनगरस्य, विद्यामंदिर-उमरावनगरस्य, विद्यामन्दिरकालाबढ़स्य त्रिविद्यालय: सर्वशिक्षकाणां सामूहिकसभाया: आयोजनं रितेशशर्मासरस्वतीविद्यामंदिर-इण्टर-कॉलेज-जानकीनगरे अभवत्। सभाया: अस्या: उद्घाटनं उत्तराखंडप्रांतस्य विद्याभारत्या: संभागीयनिरीक्षक: नथिलालबंगवाल:, प्रधानाचार्य:…
Read More » -
उत्तरप्रदेश
नवशिक्षानीति: विद्यार्थिषु सर्वांगीणविकासे सहयोगी “प्रो.अन्नपूर्णानौटियाल:”
। श्रीनगरं। भारतसर्वकारेण कार्यान्वितायाः दूरदर्शीनवीनशिक्षानीतेः विविधपक्षेषु केन्द्रितः पञ्चदशदिवसीयः कार्यक्रमः उत्तराखण्डस्य श्रीनगरगढ़वालस्य हे.न.ब.गढ़वालविश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण १५ फरवरी २०२४ तः आरब्धः अस्ति। यस्मिन्…
Read More » -
उत्तरप्रदेश
कण्वाश्रमवसन्तोत्सवे योगिनां शक्तिप्रदर्शनं , दन्तै: कर्षितं यानम् , वक्षस्थले पाषाणत्रोटनं, अग्निगोले निर्गमनम् च
।कोटद्वारं। ऋषिकुमाराणां वैदिकोच्चारणमंगलेन सह परमार्थवैदिकगुरुकुलकण्वाश्रमे त्रिदिवसीयस्य वसंतोत्सवकार्यक्रमस्य तृतीयदिवसे विशेषयोगशक्तीनां प्रदर्शनं संजातम्। परमार्थनिकेतनस्य महामुनिपूज्यस्वामी- चिदानन्दसरस्वत्या: मार्गदर्शने एवं पूज्यस्वामीविश्वपालजयन्तस्य अध्यक्षतायां वसन्तोत्सवकार्यक्रम: शुक्रवासरे…
Read More »