संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वार
Trending

रक्तदाने महत्तरं दानं कृतं

रक्तदानशिबिरे स्वेच्छया रक्तदानं कृतवद्भ्य: जनेभ्य: प्रधानाचार्यः रमाकान्तकुकरेती धन्यवादं ज्ञापितवान्

रक्तदाने महत्तरं दानं कृतं
  • रक्तदाने महत्तरं दानं कृतं

उत्तराखण्डं। कोटद्वारं।
शनिवासरे हिमालयन-हॉस्पिटल-जॉली-ग्रान्टद्वारा कण्वघाट्यां अटलोत्कृष्टराजकीयवरिष्ठमाध्यमिकविद्यालये रक्तदानशिबिरस्य आयोजनं कृतम् । अस्मिन् अवसरे अनेके जनाः अस्मिन् रक्तदानशिबिरे भागं गृहीतवन्तः, यस्मिन् शिबिरे ११९ जनाः रक्तदानं कृतवन्तः । पञ्जीकरणं १७५ जनानां कृते अभवत्, केवलं १२० किट्चिकित्सालयेन आनयितम् । परन्तु अस्मिन् रक्तदानशिबिरे एतावन्तः जनाः भागं गृह्णन्ति इति चिकित्सालयप्रशासनस्य अपेक्षा नासीत् । अवशिष्टानां जनानां कृते ये पञ्जीकृताः आसन्, तेषां कृते भविष्यतिथिः निर्धारिता भविष्यति ये जनाः अग्रे आगन्तुम् इच्छन्ति ते स्वरक्तदानं कर्तुं शक्नुवन्ति।

अस्मिन् अवसरे विद्यालयस्य प्रधानाचार्यः रमाकान्तकुकरेती अपि उक्तवान् यत् अस्मिन् रक्तदानेन अधिकाधिकाः जनाः अस्मिन् महादाने अन्येभ्यः प्रेरिताः भवेयुः। विद्यालयः अस्य आयोजनस्य आयोजनार्थं चिकित्सालयप्रशासनस्य तथा च अस्मिन् शिबिरे भागं गृहीतवतां सर्वेषां गणमान्यजनानाम् आभारं प्रकटयति। अस्मिन् रक्तदानशिबिरे स्वेच्छया रक्तदानं कृतवद्भ्य: जनेभ्य: अपि सः धन्यवादं दत्तवान्। तेन प्रोक्तं यत् रक्तदानं बृहत्तमं दानं भवति, आगच्छन्तु अस्मिन् दाने भागं गृह्णन्तु। अस्मात् महत्तरं दानं जीवने नास्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button