देहली
-
संस्कृतभारत्याः सङ्घटनस्य देहलीप्रान्तेन कृतं कार्यकर्तृसम्मेलनस्य समायोजनम्
संस्कृतभारतीसङ्घटनस्य देहलीप्रान्तद्वारा समायोजिते कार्यकर्तृसम्मेलने शतशः कार्यकर्तारः समागतवन्तः। महाशय-चुन्नीलाल-सरस्वती-विद्यालये हरिनगरे जायमाने सम्मेलने कार्यकर्तृणां समुत्साहेन सर्वत्र उत्सवस्य वातावरणम्। सर्वप्रथमं विद्यालयस्य प्राचार्यायाः रेणुशर्ममहोदयायाः…
Read More » -
संस्कृतभारती-देहलीप्रान्तस्य प्रान्तसम्मेलने कार्यकर्तृणां महासङ्गमः भविता
संस्कृतभारती इति संङ्घटनस्य देहलीस्थानां कार्यकर्तृणाम् आवासीयं प्रान्तसम्मेलनम् आगामिदिनेषु अष्टादशनवदशदिनाङ्कयोः भविष्यति। अत्र सङ्घटनसम्बद्धाः देहलीप्रान्तस्य समेऽपि कार्यकर्तारः समागमिष्यन्ति। कार्यकर्तृणां महासङ्गमेऽस्मिन् विज्ञानप्रदर्शन्यां संस्कृतभाषयानिबद्धानां…
Read More » -
प्रबोधनवर्गस्य समापनसमारोहे विद्यार्थिभिः प्रस्तुताः मनोहरप्रस्तुतयः
देहलीस्थे पञ्जाबीबागे संस्कृतभारत्या समायोजितस्य प्रबोधनवर्गस्य अद्य भव्यतया सम्पूर्तिसमारोहः जातः। सर्वादौ प्रातःकाले भारतमातुः मानचित्रं पुरतः सर्वैः दीपप्रबोधनं वन्दना च कृता। प्रान्तसाहित्यप्रमुखमहोदयेन…
Read More » -
परतन्त्रतायाः लेशमात्रमपि यदभिज्ञानं, तद्दूरीकरणं संस्कृतेन एव सम्भवति :- डॉ. सुशीलकुमारः
प्रबोधनवर्गस्य सप्तमे दिवसे वन्दनासत्रे श्रीमान् देवेन्द्रशर्मा दीपप्रबोधनं कृतवान्। बौद्धिकसत्रे संस्कृतभारती देहलीप्रान्तस्य सहप्रान्तमन्त्री डॉ. सुशीलकुमारः शिक्षार्थिनां कृते उद्बोधनं कृतवान्। महोदयेन संस्कृतसम्भाषणशीलानां…
Read More » -
साप्ताहिकमेलनद्वारा कार्यकर्तृणां सङ्घटनस्य च विकासः
देहलीप्रान्ते जायमाने प्रबोधनवर्गे षष्ठे दिवसे कार्यकर्तृणां विकासाय सङ्घटनस्य गतिविधिषु अन्यतमस्य साप्ताहिकमेलनम् इत्यस्य शिक्षार्थिनां समक्षं साक्षात् प्रदर्शनं जातम्। एतस्य उद्देश्यं शिक्षार्थिनां…
Read More » -
संस्कृतज्ञानां प्रति समाजस्य महती आशा : श्रीमान् जयप्रकाशगौतमः
पञ्जाबीबागस्थले देहल्यां जायमानस्य आवासीयप्रबोधनवर्गस्य द्वितीये दिवसे संस्कृतभारती सङ्घटनस्य अखिलभारतसङ्घटनमन्त्री श्रीमान् जयप्रकाशगौतमः समुपस्थितः। शिक्षार्थिनाम् उद्बोधनकाले महोदयेन उक्तं यत् संस्कृतस्य व्यावहारिकजीवनं प्रति…
Read More » -
संस्कृतभारत्या देहलीप्रान्ते प्रबोधनवर्गस्य भव्यम् आयोजनम् अभवत्
अद्य संस्कृतभारत्याः देहलीप्रान्तपक्षतः आवासीयस्य प्रबोधनवर्गस्य विधिवद्-उद्घाटनम् अभवत्। एषः वर्गः श्रीसनातनधर्मसरस्वती-बालविद्यामन्दिरे-वरिष्ठमाध्यमिकविद्यालये पञ्जाबीबागस्थले जायमानम् अस्ति । प्रबोधनवर्गे 75 शिक्षार्थिनः, 25 प्रबन्धकाः 10…
Read More » -
दिल्लीसंस्कृताकादमीद्वारा स्वतन्त्रतादिवसमुपलक्ष्य अखिलभारतीयसंस्कृतकविसम्मेलनमनुष्ठितम्
नवदिल्ली। ऐषम: अगस्त-एकादश्यां, दिल्लीसंस्कृताकादम्या स्वतन्त्रतादिवसस्य अष्टसप्ततितमीं वर्षग्रन्थिम् उपलक्ष्य हिन्दी भवनस्य विशाले सभागारे एकं भव्यमखिलभारतीयसंस्कृतकवि सम्मेलनम् आयोजितम्। एतस्मिन् विशिष्टे अवसरे संस्कृतसाहित्यस्य…
Read More » -
दिल्लीस्थे आश्रयगृहे मासान्तरे त्रयोदशशिशूनां मृत्युर्भूतः। भविष्यति दण्डाधिकारिपरीक्षणम्।
दिल्ल्यां रोहिणीनगरे आशाकिरणाख्ये आश्रयगृहे अस्मिन् संवत्सरे जुलैमासे त्रयोदशशिशूनां मृत्युवृत्तान्तः समुपस्थितः। तत्र प्रकरणे दिल्लीमन्त्रिण्या आतिश्या आदेशो दत्तो यत् दण्डाधिकारिपरीक्षणं भविष्यति। तथा…
Read More » -
भारतीयज्ञानपरम्परा ज्ञानविज्ञानस्य समग्रजीवनदर्शनस्य च संयोजनम् अस्ति : ——- ” प्रो.अन्नपूर्णानौटियाल:”
जगद्गुरूणां आदिशंकराचार्यजयन्त्या: शुभावसरे भारतीयदार्शनिकदिवसरूपेण समाचर्यते अस्यां श्रृङ्खलायां भारतीयदार्शनिकसंशोधनपरिषदः नवीदिल्लीसौजन्येन एच्.एन.बी.गढ़वालविश्वविद्यालयस्य दर्शनशास्त्रविभागेन एकदिवसीयसंगोष्ठी आयोजिता। २९ जुलै दिनाङ्के आयोजिता एषा संगोष्ठी भारतीयज्ञानपरम्पराविषये…
Read More »