संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डधार्मिकमनोरंजनलाइफस्टाइल

२०२३ तमस्य वर्षस्य मे-मासस्य ३० दिनाङ्के शुक्रस्य कर्कगोचरेण क्वचित् कष्टं तु क्वचित् सुखं

ज्योतिषशास्त्रे शुक्रः महत्त्वपूर्णग्रहेषु अन्यतमः इति मन्यते । शुक्रः प्रेम्णा, सौन्दर्येन, सृजनशीलतायाः, विलासस्य च सह सम्बद्धः अस्ति । मे-मासस्य ३० दिनाङ्के सौरमण्डलस्य अयं उज्ज्वलतमः तारा स्वस्य राशिचक्रं परिवर्तयिष्यति, यस्मात् कारणात् केषाञ्चन राशिचक्राणां कष्टानि वर्धयिष्यन्ति, केषुचित् राशिचक्रेषु जनाः अपारं सुखं प्राप्नुयुः ।

ज्योतिषिकेन सह शिक्षा, संस्कृतशिक्षा इत्यादीनां बौद्धिकविद्विभागस्य सहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः व्याख्यायते यत् शुक्रस्य पारगमनेन १२ राशिषु निम्नलिखितप्रभावाः भविष्यन्ति।

शुक्रस्य मेषस्य पारगमनं सामान्यतया अस्य राशिचक्रस्य जनानां कृते लाभप्रदं भविष्यति, आकस्मिकधनप्राप्तेः सम्भावनाः सन्ति, वाहनस्य, गृहस्य च प्राप्तेः सम्भावनाः क्रियन्ते, राज्यस्य स्थितिः अपि भवितुम् अर्हति

शुक्रः अपि अस्य राशे: स्वामी अस्ति, तृतीये गृहे च पारगमनं करिष्यति, यस्मात् कारणात् काश्चन पारिवारिकसमस्याः आर्थिकसमस्याः च सम्मुखीभवितुं शक्नुवन्ति

उत्तराखण्डज्योतिषरत्नाचार्य: डॉ.चण्डीप्रसादघिल्डियालः विश्लेषणं कुर्वन् कथयति यत् शुक्रग्रहः ३० मे २०२३ दिनाङ्के सायं ७:३९ वादने चन्द्रराशिः कर्करोगे पारगमनं करिष्यति। २०२३ तमस्य वर्षस्य जुलै-मासस्य ७ दिनाङ्के प्रातः ३.५९ वादने कर्कराशौ एव तिष्ठति तदनन्तरं सिंहराशिं प्रविशति । कर्केश्वराः शुक्रचन्द्रौ स्त्रीग्रहौ कर्कटः तु जलराशिः । अतः कर्करोगे शुक्रस्य पारगमनं द्वादशराशिनां मध्यमं मन्यते । शुक्रः वृषभतुलानां स्वामी मतः, मीनराशौ तु उच्छ्रितः कन्यायां च दुर्बलः । वृषभराशिषु शासनं करोति मकरकुंभराशिः विवाहाय अनुकूलाः इति मन्यन्ते ।

अस्य राशिचक्रस्य देशीयानां धनस्थाने संवेदनायाः कारणात् शुक्रग्रहः अस्मिन् काले सर्वान् इच्छान् पूरयितुं सिद्धं कर्तुं शक्नोति

शुक्रस्य कर्करोगे एव संक्रमणस्य कारणात् अस्मिन् काले अस्य राशिचक्रस्य जनाः बहुविधं सुखं प्राप्नुयुः, परन्तु स्वास्थ्यस्य पालनं अतीव महत्त्वपूर्णम् अस्ति ।

अस्मात् राशिचक्रात् द्वादशगृहे बृहस्पतिराक्षसस्य पारगमनकारणात् वाहनसुखं पारिवारिकसुखं च प्राप्तुं पूर्णसंभावना वर्तते

अस्य राशे: मूलनिवासिनां आयस्थाने विलासग्रहस्य संचारस्य कारणात् पारिवारिकसुखस्य सर्वविधकामनापूर्ते: च समयः आरभ्यते।

तुला-शुक्रस्य पारगमनं तुलादेशीयानां दशमे गृहे कर्करोगे भविष्यति। कार्यसम्बद्धराजनीत्याः दूरं तिष्ठन्तु, कस्यापि प्रकारस्य राजनीतिषु न प्रवृत्ताः भवन्तु, अन्यथा कार्यस्थले विवादाः वर्धन्ते। कार्यस्थले समस्याः भवितुम् अर्हन्ति। भवन्तः शीर्षाधिकारिभिः सह अपि असहमताः भवितुम् अर्हन्ति येन विवादाः भवितुम् अर्हन्ति, अतः तेषां सह सुसम्बन्धं स्थापयितुं प्रयतध्वम्। व्यापारं कुर्वन् भवन्तः सावधानाः भवेयुः। वक्षःस्थलस्य सूजनं संक्रमणं वा इत्यादीनां समस्यानां कारणात् स्वास्थ्यस्य पालनं कुर्वन्तु

वृश्चिकराशौ नवमे गृहे शुक्रस्य पारगमनेन सौभाग्यं भविष्यति

धनुः-धनुजनानां कृते शुक्रस्य पारगमनं कर्करोगे अष्टमे गृहे भविष्यति। विलासितासु गुप्तरूपेण व्ययस्य ऐच्छिकप्रवृत्तिं परिहरन्तु यतः एतेन पश्चात् समस्याः उत्पद्यन्ते । अस्मिन् काले किमपि प्रकारस्य अनैतिकव्यवहारं परिहरन्तु अन्यथा भविष्ये परिवारस्य सदस्यैः सह आलोचनायाः असहमते: च सम्मुखीकरणं कर्तुं शक्नुवन्ति । कर्करोगे शुक्रस्य पारगमनं भवतः जीवने कानिचन नकारात्मकघटनानि अपि आनेतुं शक्नोति। कार्यक्षेत्रे स्त्रियः आदरपूर्वकं व्यवहारं कुर्वन्तु अन्यथा भवन्तः विपत्तौ भवेयुः । यदि भवान् किमपि व्यापारं करोति तर्हि भवान् सुनिश्चितं कुर्यात् यत् भवतः व्यापारिकसहभागिना सह सम्बन्धः न दूषितः भवति, अन्यथा संस्थायां समस्याः अधिकं वर्धयितुं शक्नुवन्ति। धनस्य निवेशः भयङ्करः भवितुम् अर्हति अतः तत् परिहर्तुं प्रयतध्वम्।

सप्तमस्थाने मकरस्य संक्रमणेन विवाहितजीवने सुखं प्राप्तुं शक्यते, येषां जनानां पक्षे निर्णयस्य सर्वा सम्भावना वर्तते येषां प्रकरणं तेषां पारिवारिकजीवनाय न्यायालये प्रचलति।

कुंभराशिः-कुंभजनानां कृते शुक्रः कर्कात् षष्ठे गृहे संक्रमणं करिष्यति। एषः भवतः अनुकूलतमेषु ग्रहेषु अन्यतमः अस्ति । अस्य पारगमनस्य प्रभावेण भवतः प्रतिद्वन्द्विनः अधिकं शक्तिशालिनः भविष्यन्ति, भवतः बाधां कर्तुं प्रयतन्ते च । भवतः परिश्रमः दृश्यमानः न भविष्यति तथा च भवतः केचन सहकारिणः भवतः विरुद्धं षड्यंत्रं कर्तुं शक्नुवन्ति इति कारणेन भवतः कार्यक्षेत्रे केचन कष्टानि अनुभविष्यन्ति। एतादृशी स्थितिः परिहर्तुं स्वकार्यं प्रति पूर्णं ध्यानं स्थापयन्तु। स्वास्थ्यदृष्ट्या अपि एषः पारगमनः शुभः नास्ति अतः अतिरिक्तसावधानी भवतु। अत्यधिकं तीव्रतरं भोजनं न खादन्तु। प्रचुरं जलं पिबन्तु, प्रतिदिनं किञ्चित् व्यायामं कुर्वन्तु। अस्मिन् काले किमपि प्रकारस्य वादविवादं परिहरन्तु। व्ययस्य किञ्चित् वृद्धिः अपि भवितुम् अर्हति ।

मीनराशितः पञ्चमे त्रिकोणे शुक्रस्य पारगमनेन सुखं, धनं, पदं, बालकानां प्रतिष्ठा, प्रतिष्ठा, सेवापदस्य नूतनाः ऊर्ध्वता च आनेतुं शक्यन्ते

आचार्यचण्डीप्रसादघिल्डियालः मन्त्रयन्त्राणां रसिकः कथयति यत् येषां जनानां शुक्रस्य स्थितिः कुण्डल्यां साधु नास्ति, अथवा ये कस्यापि समस्यायाः व्याकुलाः सन्ति, तेषां कृते एषः समयः यन्त्रसिद्धेः कृते वरवत् भवति।ते जनाः तत्क्षणमेव सम्पर्कं कर्तुं शक्नुवन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button