ऋषिकेश
-
दीपावलि:–२०२५ अवसरकाले उत्तराखण्ड–ज्योतिषरत्न: आचार्य:–डॉ० चण्डीप्रसादघिल्डियाल: “दैवज्ञ:” इत्यस्य बहुप्रतीक्षितः निर्णायकः वक्तव्यः प्रकाशितः ॥
देहरादूनात्। दीपावलिपर्वणः कालः २० अक्टूबरो वा २१ अक्टूबरो वा इति विषये राष्ट्रस्य विद्वज्जनेन सामाजिकमाध्यमेषु प्रवृत्ते विवादे उत्तराखण्ड–ज्योतिषरत्न:–आचार्य:–डॉ० चण्डीप्रसादघिल्डियाल: “दैवज्ञ:” इत्यस्य…
Read More » -
द्वितीयराजभाषायाः कार्यक्रमस्य क्रियान्वयनम्
ऋषिकेश:। शिक्षायाः संस्कृत-शिक्षायाः च सहायकनिदेशक: डॉ॰ चण्डीप्रसादः घिल्डियालः अवदत् यत् केंद्रराज्ययोः सर्वेषां सर्वकारीविभागानां नामपट्टिका च निश्चितकालसीमायाः अन्तर्गतं द्वितीयराजभाषारूपेण संस्कृतभाषारूपेण च…
Read More » -
परिषदीयपरीक्षायां गौरवशालीप्रदर्शनम्
उत्तराखण्डसंस्कृतपरीक्षायां श्रीवेदमहाविद्यालयस्य ऋषिकेशे पूर्वमध्यमद्वितीयवर्षे अध्ययनं कुर्वन्तौ छात्रौ शुभमजोशी तथा हर्षः कोटियाल: इत्येतौ क्रमशः प्रदेशपृष्ठे चतुर्थं स्थानं तथा दशमं स्थानं प्राप्तवन्तौ।…
Read More » -
संस्कृतशिक्षासचिवस्य दीपकगैरोलावर्यस्य तथा सहायकनिदेशकस्य त्रिहरीगढ़वालत: पूर्णानन्दभट्टमहोदयस्य अभवत् भव्यस्वागतं
ऋषिकेशस्थे मुनिकीरेतीत्रिहरीगढ़वाले उत्तराखण्डस्य संस्कृतशिक्षासचिवः, आदरणीयः दीपकगैरोला सहैव सहायकनिदेशकः पूर्णानन्दभट्ट: इत्यनयो: विद्यालये आगमनसमये छात्रैः, प्रबन्धनव्यवस्थाप्रमुखै:, शिक्षकैः च हार्दिकं स्वागतं कृतम्। अवसरेत्र…
Read More » -
श्रीवेदमहाविद्यालये संस्कृतसप्ताहमहोत्सवः हर्षोल्लासेन आचरितः।
ऋषिकेशः।श्रीवेदमहाविद्यालये संस्कृतसप्ताहमहोत्सवः महता हर्षोल्लासेन आयोजितोभवत् । अस्मिन् काले संस्कृतछात्राः विविधसृजनात्मकप्रतियोगितासु स्वप्रतिभां प्रदर्शयन्ति स्म ।सूत्रान्तक्षरीप्रतियोगितायां पाणिनिसमूहः विजयीभूतः, श्लोकप्रतियोगितायां विवेकानन्दसमूहः च विजयी…
Read More » -
मन: आत्मा शरीरं च विशुद्धं भवति यज्ञोपवीतसंस्कारेण
रक्षाबंधनस्य शुभावसरे श्रीदर्शनसंस्कृतमहाविद्यालये ऋषिकेशे वैदिकपरम्परायां 80 बटुकानां यज्ञोपवीतसंस्कार: अभवत् । एतत् पवित्रं आयोजनं गणपत्यादिपञ्चाङ्गस्य पूजायाम् आरब्धम्, तदनन्तरं बटुकाः दशधा स्नानं…
Read More » -
संस्कृतछात्राणां श्रेष्ठभविष्यहेतवे पाठ्यक्रम: सज्जीकृत: भवेत् —–“दीपककुमारगैरोला”
शनिवासरे संस्कृतसप्ताहस्य द्वितीयदिवसे उत्तराखण्डसंस्कृताकादमीद्वारा ऋषिकेशनगरे एका विशालसंस्कृतशोभायात्राया: आयोजनम् अभवत् यत्र ऋषिकेशनगरे समस्तसंस्कृतमहाविद्यालयानां/विद्यालयानां एवं माध्यमिकविद्यालयानां छात्र-छात्रा: प्रधानाचार्या:, अध्यापका:,संत-महात्मन:, जनप्रतिनिधय:, सामाजिका: ,…
Read More » -
योगदर्शने शोधाय लेखनाय च उत्तराखण्डस्य प्रख्यातलेखिका डॉ. कविताभट्टशैलपुत्र्यै गार्गीराष्ट्रीययोगिनी-पुरस्कार:
ऋषिकेश:।भारतस्य मध्यप्रदेशस्य एडुजी-लाइफ् तथा उत्तराखण्डस्य ऋषिकेशस्य परमार्थनिकेतनाश्रमस्य संयुक्ताश्रयेण परमार्थनिकेतनाश्रमे 2024 वर्षस्य अन्तर्राष्ट्रियं राष्ट्रियं च पुरस्कारसमारोहस्य आयोजनं सञ्जातं । अस्मिन् कार्यक्रमे…
Read More » -
संस्कृतप्रतियोगितासु सर्वोत्तमविद्यालयचलवैजयन्तीपुरस्कार: श्री वेदमहाविद्यालय-ऋषिकेशेन सम्प्राप्त:
प्रेषक:-विपिन:उनियाल:।ऋषिकेश:। विगतदिने उत्तराखण्डस्य श्री दर्शनसंस्कृतमहाविद्यालयस्य वार्षिककार्यक्रमे आयोजितासु विविधप्रतियोगितासु श्रीवेदमहाविद्यालयस्य ऋषिकेशस्य वरिष्ठकनिष्ठवर्गयो: छात्रै: श्रेष्ठप्रदर्शनं कृतम्। तत्र वरिष्ठवर्गे सूत्रान्त्याक्षरीप्रतियोगितायां प्रथमपुरस्कार:, योगेशचमोली, ऋषभबहुगुणा,…
Read More » -
एम्स-स्थले चिकित्सापरीक्षायां तिलकेन सह उपस्थिता इत्यनेन कारणेन महिलावैद्याया: उत्पीडनविषये डॉ. घिल्डियालः संज्ञानं गृहीतवान् ।
ऋषिकेशः / संस्कृतशिक्षायाः सहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः अखिलभारतीयचिकित्साविज्ञानसंस्थाने ऋषिकेशस्य एमडीपरीक्षायाः समये तिलकेन सह आगमनस्य कारणेन महिलावैद्येन सह दुर्व्यवहारस्य संज्ञानं कृतवान्, सः…
Read More »









