पंजाब
-
सत्यसाईं-मुरलीधर-आयुर्वेदिक-महाविद्यालय-मोगा इत्यत्र सम्पन्ना दश-दिवसीय-संस्कृतसम्भाषण-कार्यशाला
सत्य-साईं-मुरलीधर-आयुर्वेदिक-एवं-चिकित्सीयमहाविद्यालयः मोगा इत्यत्र संस्कृतभारत्यीपञ्जाबप्रान्तेन दश-दिवसीय-संस्कृतसम्भाषण-कार्यशालायाः समायोजनं कृतमस्ति यस्याः अद्य समापनं सञ्जातम्। समापनकार्यक्रमस्य शुभारम्भः दीपप्रज्वानेन एवञ्च दीपमन्त्रेण सञ्जातः। कार्यक्रमे छात्रछात्राभिः सरस्वतीवन्दना,…
Read More » -
शहीदमेजर-रवि-इन्दरसिंहसंधु-शासकीय-वरिष्ठ-माध्यमिकविद्यालय-बठिण्डानगरे संस्कृतसम्भाषणशिबिरस्य समायोजनम्
संस्कृतभारतपञ्जाबद्वारा बठिण्डानगरे आयोजितस्य सप्तदिवसीयस्य संस्कृतसम्भाषणशिबिरस्य समापनसमारोहस्य आयोजनं जातम्। संयोजकस्य श्रीमतः दिनेशकुमारबंसलस्य संस्कृताध्यपकस्य परिश्रमेण पूर्णतां प्राप्तवदेतद् शहीदमेजर-रवि-इन्दरसिंहसंधु-शासकीय-वरिष्ठ-माध्यमिकविद्यालयस्थ संस्कृतसम्भाषणशिबिरम्। शिबिरेस्मिन् सुश्री सरितायादवः…
Read More » -
दशदिनात्मिका संस्कृतसम्भाषणकार्यशाला
पञ्जाबविश्वविद्यालयस्य संस्कृतविभागः संस्कृतभारती-पञ्जाबप्रान्तश्च इत्यनयोः संयुक्ततत्त्वावधानेन दशदिनात्मिका संस्कृतसम्भाषणकार्यशाला आयोजिता। कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनेन, वैदिकमङ्गलाचरणेन च जातः । विभागाध्यक्षया डा॰ सुनीतावर्यया सर्वेषां अतिथीनां…
Read More » -
भादसों-नगरे श्रीगौशालायां श्रीगीता–ज्ञान–केन्द्रस्य उद्घाटनम्
संस्कृतभारतीपञ्जाबप्रान्तस्य सहयोगेन भादसों नगरे स्थितायां श्रीगौशालायां गीता–ज्ञान–केन्द्रस्य शुभारम्भः सञ्जातः। केन्द्रसञ्चालकः संस्कृतभारती–जिलामन्त्री शास्त्री गगनदीपपाठकः अवदत् यत् इदं श्रीगीता–ज्ञान–केन्द्रं सप्ताहे शनि-रविवासरयोः च…
Read More » -
पटियालाजनपदस्य नाभानगरे संस्कृतभारतीद्वारा संस्कृतसप्ताहामुपलक्ष्य गीतगायनश्लोकोच्चारणप्रतियोगितायाः आयोजनम्
पञ्जाब: ।। पटियालाजनपदस्य नाभानगरे संस्कृतभारतीद्वारा संस्कृतसप्ताहामुपलक्ष्य गीतगायनस्य श्लोकोच्चारणस्य प्रतियोगितायाः आयोजनमभवत् । प्रतियोगितेयं पी.एम्. श्री राजकीय-मॉडल-माध्यमिक-विद्यालय-नाभायाम् आसीत्। कार्यक्रमः दीप प्रज्ज्वालननेन, दीपमन्त्रेण,…
Read More » -
संस्कृतभारत्याः पञ्जाबराज्ये होशियारपुरजनपदस्य गोष्ठी संपन्ना
होशियारपुरजनपदे संस्कृतभारत्याः पटियालानगरे जायमानस्य कार्यक्रमस्य कृते गोष्ठी सम्पन्ना यत्र साधु-आश्रमस्य छात्राः सामाजिकाः च उपस्थिताः आसन्। विशेषरुपेण कार्यक्रमस्य कृते सम्पर्काभियानस्य विषये…
Read More » -
संस्कृतभारत्याः पञ्जाबप्रान्तीया नाभागोष्ठी दयानन्दविद्यालये सम्यक् सम्पन्ना
अथ अगस्तमासस्य द्वितीये दिने संस्कृतभारत्याः पञ्जाबप्रान्तीया नाभागोष्ठी दयानन्दविद्यालये सम्यक् सम्पन्ना । अस्यां महत्त्वपूर्ण्यां सभायां नाभानगरे संस्कृतस्य वर्तमानदशां तत्रत्येषु सामान्यजनेषु च…
Read More » -
पाटियालानगरे संस्कृतभारत्याः सभा सम्पन्ना
विगते सप्ताहे पाटियालानगरे नगरक्षेत्रस्य प्रथमचरणे स्थितस्य शिवमन्दिरस्य प्राङ्गणे संस्कृतभारतीसंस्थया एका महत्त्वपूर्णसभा आयोजिता। सभायाम् अस्यां संस्कृतभारत्याः उत्तरक्षेत्रसंघटनमन्त्री श्रीमान् कुमारनरेन्द्रः प्रदेशाध्यक्षो डोक्टर्…
Read More » -
संस्कृतस्य समुज्ज्वलकीर्तये प्रसाराय च पञ्जाबप्रान्ते संस्कृत-विचार-गोष्ठी भविष्यति।
अथ गीर्वाणवाण्याः समुज्ज्वलकीर्तये तस्याः प्रचाराय प्रसाराय च पञ्जाबप्रान्ते प्रवर्तिष्यमाणस्य कस्यचन विशिष्टानुष्ठानस्य वार्ता इत्यत्र । संस्कृतभारतीपञ्जाबप्रान्तेन केन्द्रीयसंस्कृतविश्वविद्यालयेन तथा पटियालानगरस्थस्य पञ्जाबीविश्वविद्यालयस्य संस्कृतपालीविभागेन…
Read More » -
संस्कृतभारत्याश्चण्डीगढगोष्ठी सफला सम्पन्ना
अथ चण्डीगढनगरे संस्कृतभारत्याः पञ्जाबप्रान्तस्य एका मुख्या गोष्ठी समायोजिता । इयं सभा नगरस्य त्रयोविंशतितमे खण्डे स्थिते सनातनधर्मसंस्कृतमहाविद्यालये समभवत् । शास्त्रेषु हि…
Read More »









