पंजाब
-
संस्कृतपठनेन मानसिकविकास: भवति- ‘मनीष:’
अजयकुमार-आर्य:।पञ्जाबः। पटियाला जनपदस्य नाभा-नगरे मॉडल हाई स्कूल अन्तर्गते संस्कृतभारती-द्वारा आयोजितं व्याख्यानं सञ्जातम् । सत्रेऽस्मिन् मुख्यवक्ता संस्कृतभारत्या: विस्तारकः मनीषः आसीत्। तेन उक्तं…
Read More » -
संस्कृतभारतीद्वारा व्याख्यानसत्रम् आयोजितं
अजयकुमार-आर्य:। पञ्जाबः । पटियाला जनपदे नाभा-नगरस्य नाभा-प्रिपेरेट्री-हाई-स्कूल अन्तर्गते संस्कृतभारती – द्वारा आयोजित-व्याख्यानसत्रं सञ्जातम् । सत्रेऽस्मिन् मुख्य: वक्ता संस्कृतभारत्या: विस्तारकः मनीषः आसीत्।…
Read More » -
पटियालास्थिते आयुर्वेदिकमहाविद्यालये सञ्चाल्यमानस्य सम्भाषणशिबिरस्य समारोपः
अजयकुमार-आर्य:। पटियालास्थिते आयुर्वेदिकमहाविद्यालये चाल्यमानस्य सम्भाषणशिबिरस्य समारोपः अद्य अभवत्। अस्मिन् कार्यक्रमे डॉ. वीरेन्द्रकुमारः प्रान्ताध्यक्षः संस्कृतभारतीपञ्जाबः मुख्यवक्तृरूपेण सम्प्राप्तः। प्रान्तसहमन्त्री अजय-आर्यः मुख्यातिथिः रूपेण…
Read More » -
संस्कृतस्य यदि ज्ञानमस्ति तर्हि वयं आयुर्वेदस्य सर्वान् ग्रन्थान् पठितुं शक्नुमः _ डा. गोपी शर्मा
वार्ताहर:-अजयकुमार-आर्य:।पंजाब।दयानन्दआयुर्वेदिकचिकित्सकीय महाविद्यालय एवं चिकित्सालयः जालन्धरम्, संस्कृतभारती पञ्जाबप्रान्तश्च इत्यनयोः संयुक्ततत्त्वाधाने आयोजितायाः दशदिवसीय-संस्कृतसम्भाषण-शिबिरकार्यशालायाः समापनं जातम् । समापनकार्यक्रमस्य शुभारम्भः दीपप्रज्ज्वलनेन एवञ्च दीपमन्त्रेण जातम्…
Read More » -
दशदिवसीयकार्यशालायाः समापनसमारोहः सम्पन्न: पंजाबप्रान्ते
अजयकुमार-आर्य: । बठिंडा । पञ्जाबराज्यम्। सन्तसहारा-आयुर्वेदिक-महाविद्यालय: चिकित्सालयश्च बठिण्डा तथा संस्कृतभारती पञ्जाबप्रान्तस्य इत्यनयोः संयुक्ततत्त्वाधाने आयोजिता दशदिवसीय-संस्कृतसम्भाषण-शिबिरकार्यशालायाः समापनं समभवत्। समापनकार्यक्रमस्य शुभारम्भः अतिथिभिः…
Read More » -
श्री-लक्ष्मी-नारायण-आयुर्वैदिक- महाविद्यालये अमृतसरे संस्कृतभारतीपञ्जाबप्रान्तपक्षतः दशदिवसीय-संस्कृतसम्भाषण-शिबिरकार्यशालायाः समापनं जातम्
श्री-लक्ष्मी-नारायण-आयुर्वैदिक- महाविद्यालयः अमृतसर एवञ्च संस्कृतभारती पञ्जाबप्रान्त पक्षतः आयोजिता दशदिवसीय-संस्कृतसम्भाषण-शिबिरकार्यशालायाः समापनं जातम् । समापनकार्यक्रमस्य शुभारम्भः अतिथिभिः दीपप्रज्ज्वलनेन एवञ्च दीपमन्त्रेण जातम् । कार्यक्रमे…
Read More » -
पञ्जाबप्रान्तस्य लुधियानानगरे संस्कृत-सम्भाषण-कार्यशालायाः उद्घाटनं
पञ्जाबराज्ये लुधियानानगरे गोपालपुरस्थिते गुरुनानक-आयुर्वैदिक-चिकित्सालय: एवं चिकित्सकीय महाविद्यालय:, संस्कृतभारती पञ्जाबप्रान्तः इत्यनयोः संयुक्ततत्त्वाधाने दशदिवसीय संस्कृत-सम्भाषण-कार्यशालायाः उद्घाटनं सञ्जातम् । उद्घाटनस्य शुभारम्भ: दीपमन्त्रेण दीपप्रज्ज्वालनेन…
Read More » -
पञ्जाबराज्यस्य अमृतसरे श्रीलक्ष्मीनारायण-आयुर्वैदिकमहाविद्यालयः एवञ्च संस्कृतभारतीपञ्जाबप्रान्तः इत्यनयोः संयुक्ततत्त्वाधाने दशदिवसीय-संस्कृत-सम्भाषण-कार्यशालायाः उद्घाटनं सञ्जातम्
प्रेषक:- अजयकुमार-आर्य: । पंजाब।पञ्जाबराज्यस्य अमृतसरे श्रीलक्ष्मीनारायण-आयुर्वैदिकमहाविद्यालयः एवञ्च संस्कृतभारतीपञ्जाबप्रान्तः इत्यनयोः संयुक्ततत्त्वाधाने दशदिवसीय-संस्कृत-सम्भाषण-कार्यशालायाः उद्घाटनं सञ्जातम्।उद्घाटनकार्यक्रमस्य शुभारम्भः दीपप्रज्वालनेन दीपमन्त्रेण च अभवत्। छात्रै: धन्वन्तरिवन्दना…
Read More » -
उर्मिलादेवी-आयुर्वेद-महाविद्यालये दशदिवसीय-सम्भाषणकार्यशालाया: समापनम्
प्रेषक:-अजयकुमार-आर्य: । पंजाब। श्रीमती उर्मिला देवी आयुर्वैदिक चिकित्सालयः, चिकित्सकीय महाविद्यालयश्च संस्कृतभारती, पञ्जाबप्रान्त: उभयो: संयुक्ततत्त्वाधाने आयोजिताया: दश-दिवसीय-संस्कृतसम्भाषण-शिबिरकार्यशालायाः अद्य समापनं जातम्। समापनकार्यक्रमस्य…
Read More » -
“वेदार्थनिर्णये गृह्यसूत्राणामवदानम्” द्विदिवसीया संगोष्ठ्याः वेदवेदाङ्गकार्यशालायाः च आरम्भः
अप्रैल मासस्य ११ दिनाङ्के ” विश्वेश्वरानन्दविश्वबन्धुः संस्कृतम् एवं भारतभारत्यनुशीलनसंस्थानम् पंजाबविश्वविद्यालयः” होशियारपुरे द्विदिवसीयराष्ट्रियसङ्गोष्ठ्याः वैदिककार्यशालायाः च आरम्भः अभवत्। अत्र ‘वेदार्थनिर्णये गृह्यसूत्राणामवदानम्’ इति…
Read More »