हरिद्वार
-
सर्वभारतीय-नागरिकसेवा-योगासन-स्पर्धा-परीक्षणम् हरिद्वारे सम्पन्नम्
सर्वभारतीय-नागरिकसेवा-योगासन-स्पर्धा-परीक्षणम् हरिद्वारे सम्पन्नम् । राजकीय: वरिष्ठ: माध्यमिक: विद्यालय: काण्डाखाले सेवारत: योगाचार्य: व्यायाम शिक्षक: राकेशकण्डवाल: कथयति यत् पुनः एकवारं सर्वभारतीय-स्तरे क्रीडायाः…
Read More » -
उत्तराखण्डसंस्कृताकादमीद्वारा कन्यापाठशालामंगलौरहरिद्वारे कविसम्मेलनम्
विदितमस्तु सर्वेषां संस्कृतानुरागिणां यत् उत्तराखण्डसंस्कृताकादम्याः तत्त्वावधाने पञ्चविंशत्युत्तरद्विसहस्रतमे ख्रिस्ताब्दे अक्तूबरमासस्य तृतीये दिनाङ्के भृगुवासरे प्रातः सार्धदशवादने अखिलभारतीयसंस्कृतकविसम्मेलनस्य भव्यमायोजनं भविष्यति ॥ इदं सम्मेलनं…
Read More » -
निश्शुल्कस्वास्थ्यशिविरस्य आयोजनम्
ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालये ज्वालापुरस्थया स्वामिविवेकानन्दस्वास्थ्यपरिषदा एकस्य निश्शुल्कस्वास्थ्यशिविरस्य आयोजनं कृतम्॥ अस्य विशेषस्वास्थ्यशिविरस्य शुभारम्भः महाविद्यालयस्य प्राङ्गणे एव ज्येष्ठचिकित्सकैः शाहसञ्जयमहाभागैः कुमाररविमहाभागैः पाण्डेपूनममहाभागाभिः सिंहरम्यतामहाभागाभिश्च महाविद्यालयस्य प्राचार्यैः…
Read More » -
संस्कृतभारत्या दशदिवसीयसम्भाषणशिविरस्य साफल्येन समापनम्॥
भारतीयसंस्कृतेरात्मा संस्कृतभाषा। न केवलं भाषामात्रम् अपितु भारतीयायाः संस्कृतेः परम्परायाः दर्शनस्य च प्राणभूता खलु संस्कृतवाणी। प्रायः एषा धारणा लोकेषु वर्तते यत्…
Read More » -
संस्कृतोन्नतये सरलसंस्कृतसम्भाषणशिविरम्
वार्ताहर:- कुलदीपमैन्दोला। हरिद्वारनगरस्य कनखलक्षेत्रे स्थिते श्रीकृष्णकुञ्जे सर्वप्रियविहारनाम्नि स्थले संस्कृतभारती-उत्तराखण्डसंस्थया “संस्कृतं सर्वत्र – संस्कृतम् सर्वेषाम्” इत्यभियानान्तर्गतं सरलसंस्कृतसम्भाषणशिविरम् आयोजितम् अस्ति। इदं शिविरं…
Read More » -
संस्कृतपद्यानां श्रवणेन मस्तिष्कस्य बहवो भागाः सहसैव सक्रिया जायन्ते- “संस्कृतसचिव: दीपकगैरोलावर्य:” ।
हरिद्वारम्।उत्तराखण्डसंस्कृताकादम्या प्रदेशस्य त्रयोदशसु जनपदेषु आङ्गन्वाटिकाकेन्द्रेषु पञ्जीकृतानां तथा च प्राथमिकपूर्व-कक्षातः द्वितीयकक्ष्यापर्यन्तं पठतां बालकानां कृते आयोजितायाः जनपदस्तरीयायाः अन्तर्जालीय-संस्कृतगानप्रतियोगितायाः समापनसमारोहः जालमाध्यमेन सम्पन्नः। अस्मिन्…
Read More » -
संस्कृतभारतीरुडकीद्वारा भारतीयप्रौद्योगिकीयसंस्थानेन सह प्रशिक्षण-कार्यशालायाः सफलसमापनम्
संस्कृतभारत्या: च भारतीयप्रौद्योगिकीसंस्थानस्य व्यवस्थापन-अध्ययन-विभागस्य (DOMS), संस्कृतसमूहस्य च संयुक्ततत्त्वावधाने आयोजिते द्वादशदिने संस्कृत-शिक्षक-प्रशिक्षण-कार्यशालाया: सफलतया समापनं जातम्। 18 अगस्तात् 29 अगस्त 2025 पर्यन्तं…
Read More » -
चिन्तनशक्तिरेव मनुष्यं मनुजं करोतीति संस्कृतभारत्याः सन्देशः
रुडकीनगर्यां संस्कृतभारतीसंस्थया भारतीयप्रौद्योगिकीसंस्थानस्य प्रबन्धाध्ययनविभागेन संस्कृतसंसदा च सह संयुक्ताश्रयेण प्रवर्तितायाः शिक्षकप्रशिक्षणकार्यशालायाः द्वितीयो दिवसः आसीत् । पञ्चविंशत्युत्तरद्विसहस्रतमे वर्षे अगस्तमासस्य नवदशे दिनाङ्के समायोजितस्य…
Read More » -
ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालये उत्तराखण्डमुक्तविश्वविद्यालयस्य प्रचारप्रसाराभियानान्तर्गतं विशिष्टः कार्यक्रमः
अद्य देवभूमौ हरिद्वाराख्ये पुण्यक्षेत्रे गङ्गातटे विराजिते ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालये उत्तराखण्डमुक्तविश्वविद्यालयस्य प्रचारप्रसाराभियानान्तर्गतः एको विशिष्टः कार्यक्रमः सुसम्पन्नोऽभूत् ॥ यस्यायोजनस्य मुख्यमुद्देश्यमासीत् यत् अधिकाधिकजनाः विशेषतः संस्कृतच्छात्राश्च…
Read More » -
वाग्विलासरसिकानां कर्णोत्सवप्रदा कविसम्मेलनम्
अथ वाग्विलासरसिकानां कर्णोत्सवप्रदा काचन कविकलाकेलिकथा कथ्यते। संस्कृतवाङ्मयकानने नवकिसलयकल्पान् युवविहगान् वाग्वैचक्षण्यमुद्दीपयितुं बद्धपरिकर आदर्शकविसमवायो नाम कश्चन पण्डितपरिषद् विजयते। तेनैव समवायेन प्रतिमासं काव्यगोष्ठी…
Read More »









