हरिद्वार
-
शान्तिकुञ्जे द्विदिवसीयशिक्षकगरिमाशिविरं ,
हरिद्वारनगर्यां शान्तिकुञ्जेन देवसंस्कृतिविश्वविद्यालयेन सह आयोजितं “शिक्षकगरिमाशिविरं” द्विदिवसीयम् अत्यन्तं सफलतया समायोजितम्। अस्मिन् शिविरे देशस्य विविधभागेभ्यः आगतानां शताधिकानां शिक्षकानां सहभागः दृष्टः। संस्कारः,…
Read More » -
छात्राः संस्कृतविशेषज्ञरूपेण सिद्धा: करणीयाः, समाजस्य च उपयोगाय तेषां प्रवर्तनं करणीयम्- “डा.वाजश्रवा आर्य: (सचिव:) उ.सं.अकादमीहरिद्वारं”
भारतीयभाषासमितेः, शिक्षामन्त्रालयस्य (भारतसर्वकारस्य) च उत्तराखण्डसंस्कृतविश्वविद्यालयस्य च संयुक्ततत्त्वावधाने लेखकानाम् अनुवादक्षमताविकासाय पञ्चदिवसीया कार्यशाला विश्वविद्यालयस्य परिसरे प्रचलति, यस्मिन् उत्तराखण्डराज्यस्य विविधाः विद्वांसः अनुवादसम्बद्धानां कौशलानां…
Read More » -
लेखन-अनुवादक्षमताविकासाय विदुषां कृते पञ्चदिवसीया- कार्यशालाया: शुभारम्भ:
भारतीयभाषासमितिशिक्षामन्त्रालयस्य (भारतसर्वकारस्य) तथा च उत्तराखण्डसंस्कृतविश्वविद्यालयस्य संयुक्ततत्त्वावधाने लेखन-अनुवादक्षमताविकासाय पञ्चदिवसीया कार्यशाला विश्वविद्यालयस्य सभागारे आयोजिता अभवत्। अकादमिकसमन्वयकः भारतीयभाषासमितेः डा. के. गिरिधरराववर्य:, उपाचार्यः भगवानदाससंस्कृतमहाविद्यालयस्य…
Read More » -
ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालयस्य सभागारे संस्कृतभारत्याः संस्कृतसम्भाषणशिविरं
हरिद्वारं। संस्कृतसंभाषणशिविरस्य उद्घाटनं ऋषिकुलविद्यापीठस्य प्राचार्यः डॉ बलदेवप्रसादचमोली, संस्कृतभारत्याः विस्तारकः सन्तोषकुमारः, शिविरसंयोजकः डॉ. नवीनचन्द्रपन्तः चैते संयुक्तरूपेण दीपप्रज्वलनपूर्वकं विधिवद् अकुर्वन्। प्राचार्यः डॉ.…
Read More » -
उत्तराखण्डे संस्कृतशिक्षकाणां त्रिदिवसीयप्रशिक्षणशिबिरं आयोज्यते
हरिद्वारम्। उत्तराखण्डराज्ये संस्कृतशिक्षायाः विकासं प्रति समर्पितं त्रिदिवसीयं विशेषप्रशिक्षणशिबिरं १३, १४, १५ दिसम्बरदिनाङ्केषु उत्तराखण्डसंस्कृत-अकादम्यां हरिद्वारे आयोज्यते। अयं कार्यक्रमः संस्कृतशिक्षामन्त्रिणः माननीयधनसिंहरावतस्य निर्देशनस्य…
Read More » -
हरिद्वारस्य त्रिदिवसीयानां तृतीय-संस्कृतच्छात्र- क्रीडाप्रतियोगितानां शुभारम्भ:
हरिद्वारस्थे ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालये तृतीया संस्कृतच्छात्र-क्रीडाप्रतियोगिता 2024 सोमवासरे 09 दिसम्बर 2024 दिनांके प्रातः 10 वादने आरभ्यते। अयम् कार्यक्रमः त्रिदिवसपर्यन्तं संजायते । प्रथमदिवसे…
Read More » -
द्विदिवसीयम् अखिलभारतीयसंस्कृत-शोधसम्मेलनम् सुसम्पन्नम्
हरिद्वारम् । उत्तराखण्ड-संस्कृत-अकादमीद्वारा भारतीयज्ञानपरम्परायाः संवर्धनाय ‘वर्तमाने भारतीयसंस्कृतज्ञानपरम्परायाः उपादेयता’ अस्य विषयस्य अन्तर्गतं द्विदिवसीयम् अखिलभारतीयं संस्कृतशोधसम्मेलनम् अकादम्याः संस्कृतभवने रानीपुरझाले ज्वालापुरहरिद्वारे कुशलतया सम्पन्नं…
Read More » -
उत्तराखण्ड-संस्कृत-अकादमीद्वारा अखिलभारतीयसंस्कृत-शोधसम्मेलनस्य शुभारम्भ:
उत्तराखण्ड-संस्कृत-अकादमीद्वारा भारतीयज्ञानपरम्परायाः च संवर्धनाय ‘वर्तमाने भारतीयसंस्कृतज्ञानपरम्परायाः उपादेयता’ अस्य विषयस्य अन्तर्गतं द्विदिवसीयम् अखिलभारतीयं संस्कृतशोधसम्मेलनम् अकादम्याः संस्कृतभवने रानीपुरझाले ज्वालापुरहरिद्वारे आयोजितम् । कार्यक्रमस्य…
Read More » -
विश्वस्य श्रेष्ठतमसंस्कृते: आधार: संस्कृतं – “माननीयराज्यपाल:”
।हरिद्वारम्। उत्तराखण्डसंस्कृतविश्वविद्यालयस्य एकादशतमे दीक्षान्तसमारोहे माननीयराज्यपालः च विश्वविद्यालयस्य कुलाधिपतिः लेफ्टिनेंटजनरलः श्रीगुरमीतसिंहः (सेवानिवृत्तः) त्रिंशत् स्नातकपरास्नातकछात्रेभ्यः स्वर्णपदकं प्रदत्तवान्। तदनन्तरं विश्वविद्यालयस्य विविधविभागेषु एकविंशतिछात्रेभ्यः विद्यावारिधि-उपाधिं…
Read More » -
राज्यस्य संस्कृतप्रतियोगितानां षोडशतम: रोमाञ्चित: उत्सव: हर्षोल्लासेन सम्पन्न:
हरिद्वारम्। उत्तराखण्डसंस्कृत-अकादम्या आयोजनायाः 16 तमस्य संस्कृतमहोत्सवस्य अन्तर्गतं राज्यस्तरीयसंस्कृतछात्रप्रतियोगितायाः समापनं विजेतृप्रतिभागिनां पुरस्कारवितरणेन सह भूपतवालायाः महाजनभवने रोमाञ्चित: उत्सव: सम्पन्न: समापनसत्रे मुख्यातिथिरूपेण संस्कृतशिक्षासचिवः…
Read More »