हरियाणा
-
हरियाणाकेन्द्रीयविश्वविद्यालयस्य जानकी-अम्मलछात्रावासे जन्मदिवस: च मकरसंक्रान्ति:
वृत्तप्रेषक:- अजयकुमार-आर्यः । महेन्द्रगढस्थ हरियाणाकेन्द्रीयविश्वविद्यालयस्य जानकी-अम्मलछात्रावासे जानकी-अम्मलायाः जन्म-जयन्तीकार्यक्रम: मकर-संक्रान्तिश्च आयोजिते। कार्यक्रमस्य आरम्भः सरस्वतीवन्दनया एवं दीपप्रज्वालनेन अभवत्। तत्पश्चात् कार्यक्रमस्य संयोजिका, डॉ.…
Read More » -
याज्ञवल्क्यस्मृति एवं भारतीय-संविधानम् : एकमध्ययनं (व्यवहाराध्यायस्य विशेषसंदर्भे)” पुस्तकस्य विमोचनं
प्रेषक:-अजयकुमार: । अद्य हरियाणाकेन्द्रीयविश्वविद्यालयस्य संस्कृतविभागस्य शोधछात्रा मनीषा एवं शोध-निर्देशिका डॉ० सुमनरानी द्वारा लिखित ” याज्ञवल्क्यस्मृति एवं भारतीय-संविधानम् : एकमध्ययनं (व्यवहाराध्यायस्य…
Read More » -
संस्कृतभारतीहरियाणाद्वारा पञ्चकूलाजनपदे प्रान्तसम्मेलनविषये अभवत् गोष्ठी
प्रेषक:- अजयकुमार-आर्य:। संस्कृतभारती, हरियाणा (न्यासः) द्वारा पञ्चकूलाजनपदस्य श्रीमातामनसादेवीमन्दिरपरिसरे 19.12.2024 दिनाङ्के प्रान्तसम्मेलनदृष्ट्या जिलागोष्ठी जाता । प्रान्तसम्मेलनविषये जिलासंयोजकः डॉ. राजवीरकौशिकः गोष्ठीं स्वीकृतवान्।…
Read More » -
पञ्चकूलाजनपदे संस्कृतभारतीद्वारा गीतापारायणम्
अजयकुमार-आर्य:।संस्कृतभारती, हरियाणा (न्यासः) द्वारा पञ्चकूलाजनपदस्य, सेक्टर-15, वृद्धाश्रमे 11.12.2024 दिनाङ्के गीता-जयन्ती-महोत्सवे गीतापारायणकार्यक्रमः अभवत्। कार्यक्रमे संस्कृतभारत्याः परिचयं गीतापाठञ्च जिलाविस्तारकः देवाँशकृष्णः कृतवान्। गीतायाः…
Read More » -
जीरकपुरे संस्कृतभारत्या: गीता-जयन्ती-महोत्सवे गीतापाठकार्यक्रमः
अजयकुमार-आर्य: ।संस्कृतभारती, हरियाणा (न्यासः) द्वारा शिवमन्दिरे, ट्रिब्यून-कलोनी, बलटाना, जीरकपुरे 11.12.2024 दिनाङ्के गीता-जयन्ती-महोत्सवे गीतापाठकार्यक्रमः अभवत्। कार्यक्रमे संस्कृतभारत्याः हरियाणाप्रान्तस्य पञ्चकूलाजनपदस्य कार्यकारणी-सदस्यः श्रीमान्…
Read More » -
संस्कृतभारतीहरियाणाद्वारा गीतापाठकार्यक्रमः
अजयकुमार-आर्य:। संस्कृतभारती, हरियाणा (न्यासः) द्वारा पञ्चकूलाजनपदस्य, सेक्टर-11, गीतामन्दिरे 11.12.2024 दिनाङ्के गीता-जयन्ती-महोत्सवे गीतापाठकार्यक्रमः अभवत्। कार्यक्रमे संस्कृतभारत्याः हरियाणाप्रान्तस्य पञ्चकूलाजनपदस्य कार्यकारणी-सदस्यः श्रीमान् रामदीयाशास्त्रीमहोदयः…
Read More » -
अखिलभारतीय-सहप्रचारप्रमुखेन श्रीराममहोदयेन फतेहाबादे सम्भाषणार्थिन: सम्बोधिता:
फतेहाबादे संस्कृतसम्भाषणशिविरस्य उद्घाटनं श्रीरामहोदयस्य प्रवासश्च जात:। फतेहाबादस्य मत्तानानाम्नके ग्रामे स्थिते गुरुकुले वेदमन्दिरे संस्कृतसम्भाषणशिबिरस्य उद्घाटनम् अभवत्। अद्यस्मिन् अवसरे संस्कृतभारत्या: अखिलभारतीय-सहप्रचारप्रमुख: श्रीराममहोदय:,…
Read More » -
हरियाणाराज्ये कैथले भाषाप्रबोधनवर्ग: जनपदसम्मेलनं च सम्पन्नम्
डॉ.नवीनशर्मा । संस्कृतभारती-हरियाणाद्वारा कैथलजनपदे प्रसिद्धे श्रीग्यारहरुद्रीमन्दिरे 04 जनवरी,2024 दिनांकत: (सायंत:) 12 जनवरीप्रात:पर्यन्तं भाषाप्रबोधनवर्गस्य आयोजनं कृतम्। वर्गस्य उद्घाटनकार्यक्रमे महर्षिवाल्मीकिसंस्कृतविश्वविद्यालयस्य कैथलस्य कुलपति:…
Read More » -
संस्कृतभारती हरियाणाराज्यस्य प्रान्तगोष्ठी करनाले सुसम्पन्ना।
हरियाणा । संस्कृतभारतीहरियाणाद्वारा करनालस्थे विवेकानन्दविद्यालये प्रान्तगोष्ठी दिसम्बरमासस्य 16-17 दिनाङ्कयोःअभवत्।_ कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनेन अभवत् । दीपप्रज्वलनसमये अखिलभारतसहसङ्घनमन्त्री श्रीमान् जयप्रकाशगौतमः उपस्थितः आसीत्…
Read More » -
संस्कृतसम्भाषणेन सहैव यात्रायां पैनोरमासंग्रहालस्य दर्शनं छात्रै: कृतम्
संस्कृतविभागस्य राजकीयमहिन्द्रमहाविद्यालयस्य प्राचार्यस्य प्रो.अमरजीतसिंहस्य कुशलमार्गदर्शने केंद्रीय-संस्कृत-विश्वविद्यालयदेहल्या: अनौपचारिक- संस्कृत-शिक्षण-केंद्र-द्वारा संचालितः 10 दिवसीय-संस्कृत-संभाषण-वर्ग:। महाविद्यालयस्य संस्कृतविभागसहिताः प्रमाणपत्रपाठ्यक्रमस्य अन्यविभागानाञ्च छात्राः सम्भाषणशिबिरे भागं गृहीतवन्तः। वक्तृभि:…
Read More »