नैनीताल
-
उत्कृष्टसेवायोगदानार्थम् उत्कृष्टशिक्षकसम्मानम् २०२५
रामनगरे शिक्षकदिवसस्य मङ्गलावसरे पुष्करसंस्थया कश्चन भव्यः सम्मानसमारोहोऽयोजितः। अस्मिन् गौरवान्विते प्रसङ्गे रामनगरक्षेत्रीयाः शिक्षाविशारदाः समाजसेवकाश्च स्वेषामुत्कृष्टसेवायोगदानार्थम् उत्कृष्टशिक्षकसम्मानः २०२५ इत्यनेन बिरुदेन विभूषिताः॥ सम्मानितेषु…
Read More » -
राज्यस्तरीययोगासनप्रतियोगितायां महेन्द्रसिंहरावत: प्राचार्येण सत्कृत: ।
पीएन्जीराजकीयस्नातकोत्तरमहाविद्यालयस्य योगवैकल्पिकचिकित्साविभागस्य स्नातकोत्तरयोगकक्षायाः छात्रो रावत-महेन्द्रसिंहः राज्यस्तरीयायां योगासनप्रतियोगितायां विजयश्रियं वृतवान्। हर्षस्य विषयोऽयं यत् पञ्चविंशत्युत्तरद्विसहस्रतमे वर्षे सेप्टेम्बरमासस्य प्रथमे दिनाङ्के देहरादूननगरे समायोजितायां षष्ठ्याम्…
Read More » -
संस्कृतभाषा सनातनधर्मस्य पृष्ठवंश इवास्ति– “नवीनचन्द्रवर्मा”
हल्द्वानीनगरे श्रीसनातनधर्मसंस्कृतमहाविद्यालये केन्द्रीयसंस्कृतविश्वविद्यालयस्यानुदानेन अगस्तमासस्यैकादश्यां तिथौ एका राष्ट्रियशोधसङ्गोष्ठी समायोजिता कार्यक्रमस्य प्रथमसत्रस्यारम्भः अतिथिगणैः संयुक्ततया दीपप्रज्वालनेन कृतः ततः परं हिमालयसङ्गीतशोधसमित्याः कलाकारैः मम शिरसि…
Read More » -
स्मृतयो भारतीय-ज्ञान-परम्परायाः आधारस्तम्भाः -: प्रोफेसर भगवत्शरणः शुक्लः
वार्ताप्रेषकः-डॉ.मूलचन्द्रशुक्लः*रामनगरम्। स्मृतियो भारतीय- ज्ञान-परम्परायाः आधारस्तम्भाः वर्तन्ते इति वार्ता मुख्यवक्त्रा प्रोफेसर भगवत्शरणः शुक्लः वर्येण गुरूदिवस-व्याख्यानमालायां निगदिता।पीएनजी राजकीय- स्नातकोत्तर-महाविद्यालय- रामनगरस्य कैरियर काउंसलिंग…
Read More » -
नैनीतालजनपदे डीएमके-सांसद्दयानिधिमारणस्य संस्कृतवक्तव्ये शिक्षकछात्राणाम् आक्रोशप्रदर्शनं जातं
दिनाङ्के १९-२-२०२५ तमे दिवसे श्रीदुर्गादत्तकपिलाश्रमीसंस्कृतोत्तरमध्यमाविद्यालयस्य प्रधानाचार्यः उत्तराखण्डसंस्कृतशिक्षकसंघस्य (नैनीतालस्य) उपाध्यक्षः डॉ. राजेन्द्रभट्टः अवदत् यत् लोकसभायां डीएमके-सांसद् दयानिधिमारनः येन संस्कृतभाषायाः विषये यत्…
Read More » -
संस्कृतस्य शिक्षणेन एव संस्कृतेः रक्षणं सम्भवति : – श्रीमान् सञ्जीवपाठकः
अद्य प्रबोधनवर्गस्य पञ्चमे दिने दीपप्रबोधनार्थं श्रीमान् विकासयादवः उपस्थितः। महोदयः गुरुग्रामस्य उद्यमी अस्ति। महोदयेन संस्कृतस्य प्रसाराय सनातनसंस्कृतेः संवर्धनस्य विषये उक्तम्। बौद्धिकसत्रे…
Read More » -
संस्कृतभारती-उत्तराञ्चलस्य भाषाप्रबोधनवर्गस्य भव्यारम्भः
उत्तराखण्डस्य नैनीतालजनपदे रामनगरे संस्कृतभारत्याः उत्तराञ्चलप्रान्तस्य सप्तदिनात्मक: आवासीय: भाषाप्रबोधनवर्गः दीपप्रज्वलनेन सरस्वतीवन्दनया च आरम्भः अभवत् । अतिथीनां परिचयं स्वागतं च श्रीमान् राकेशः…
Read More » -
राजपथ इत्यत्र रामनगरमहाविद्यालयस्य गौरवं वर्धिष्यन्ते एनसीसी विद्यार्थिनः
वार्ताप्रेषकः-डॉ. मूलचन्द्रशुक्लः। रामनगरम्। 79 उत्तराखण्डवाहिनी, एनसीसी पीएनजी राजकीय- स्नातकोत्तर-महाविद्यालय- रामनगरश्रेण्याः सैनिकविद्यार्थिनः (कैडेट्स) सीनियर अधिकारी सक्षमः चौहानः,अण्डर अधिकारी सुमितः, सैनिकछात्रः मनोज…
Read More » -
पूरन चन्द्र सती वर्यस्य सेवानिवृत्तौ अभिनन्दनसमारोहः
वार्ताहरः-डॉ. मूलचन्द्रशुक्लः।रामनगरम्। पीएनजी- राजकीय- स्नातकोत्तर-महाविद्यालय- रामनगरस्य पूरन चन्द्र सती वर्यः प्रधानसहायकपदात् सेवानिवृत्तः जातः। अस्मिन्नुपलक्ष्ये प्राचार्यः प्रो.एम.सी.पाण्डे,स्टाफ क्लब सचिवः डॉ.नरेश कुमारः,…
Read More » -
39 तमायां राष्ट्रिय-बास्केटबॉल- प्रतियोगितायां गायत्रीरौतेला इत्यस्याः चयनं सञ्जातम्
वृत्तहरः- डॉ. मूलचन्द्रशुक्लः। रामनगरम्। रामनगरस्य बालिकायाः गायत्री रौतेला इत्यस्याः चयनं 39 तमायां राष्ट्रिय-बास्केटबॉल- प्रतियोगितायां सञ्जातम्। बास्केटबॉल-फेडरेशन- ऑफ-इण्डियाद्वारा 39 तम-राष्ट्रिय- बास्केटबॉल-बालक-बालिकयोः…
Read More »









