महाराष्ट्र
-
संस्कृतभारतीनागपुरे संस्कृतसम्भाषण – शिबिरस्य समापन – समारोह: सम्पन्नः
वार्ताहर:- विनयसिंहराजपूत: ।संस्कृतभारती नागपुरम् । अद्य पाण्डे ले-आऊटस्थिते अस्माकं प्रान्तकार्यालये संस्कृतसम्भाषण – शिबिरस्य समापन – समारोह: सम्पन्नः अभवत् । प्रमुखातिथिरूपेण…
Read More » -
संस्कृतभारतीविदर्भप्रान्तस्य प्रान्तसम्मेलनं नागपुरनगरे जातम्
प्रेषक:- विनयसिंहराजपूत: । संस्कृतभारती विदर्भ प्रान्तस्य प्रान्त सम्मेलनं नागपूरनगरे जातम् । कार्यक्रम: जनवरी मासस्य ११,१२ दिनाङ्के आसीत्। तस्य समापन कार्यक्रम:…
Read More » -
सर्वभाषाकविसम्मेलने संस्कृतस्य प्रातिनिध्यं व्यदधात् युवकवि: भट्टराईयुवराज:
ऐषमो दिसम्बर-एकोनविंश्यां प्रसार-भारती-समवायस्य मुम्बाय्या: आकाशाणीकेन्द्रस्य आयोजकत्वे दिसम्बरे एकोनविंश्यां गुरुवासरे सर्वभाषा- कवि-सम्मेलनम् अनुष्ठितम्। ध्येयम् अस्ति यदेतत् सर्वभाषाकविसम्मेलनम् विश्वस्मिन्नपि विश्वे बृहत्तमं कविसम्मेलनं…
Read More » -
सशक्त-आत्मबलेनैव व्यसनपरकसमस्यायाः समाधानं भवितुमर्हति
वार्ताहरः-डॉ.मूलचन्द्रशुक्लः। रामनगरम्।पीएनजी राजकीय- स्नातकोत्तर-महाविद्यालय- रामनगरद्वारा प्राचार्य प्रो.एम.सी.पाण्डे वर्यस्य दिशानिर्देशने मदमुक्ति-अभियानं सञ्चाल्यते। मदमुक्तभारत- अभियानस्य व्यसनमुक्त- उत्तराखण्ड-अभियानस्य च सन्दर्भे महाविद्यालयएण्टी ड्रग सेल…
Read More » -
संस्कृतभारतीनागपुर- -बालकेन्द्रद्वारा विद्यालये गीताजयन्त्युत्सवः संपन्नः
विनयसिंहराजपूत:। एच. एस. महात्म-संस्कार-विहारविद्यालयः रमानगरं तथा संस्कृतभारती नागपुर -बालकेन्द्रद्वारा विद्यालये गीताजयन्त्युत्सवः संपन्नः जातः। विद्यालयस्य प्राचार्य मान्या रेणुका गाडे अध्यक्षारूपेण आसीत्…
Read More » -
सप्तदिवसीय-संस्कृत-भाषा-परिचय-वर्गस्य शुभारम्भ:
विनयसिंहराजपूत:। केंद्रीय-संस्कृत-विश्वविद्यालयः नवदेल्लीद्वारा संचालिते “संस्कृताध्ययनकेन्द्रम्” रामदेवबाबा विश्वविद्यालयः नागपुरे सप्तदिवसीय-संस्कृत-भाषा-परिचय-वर्ग: अद्य आरब्धः । वर्गे संस्कृताध्ययनकेन्द्रस्य केन्द्राधिकारी प्रो. भालचंद्रहरदासमहोदयः प्राध्यापक: विद्युताभियांत्रिकी शाखा…
Read More »