लखनऊ
-
उत्तरप्रदेशसंस्कृतसंस्थानस्य लखनऊ-स्थितस्य “गृहे गृहे संस्कृतम्” योजनान्तर्गतं सामूहिकसमापनसमारोहः सम्पन्नः
लखनऊ, ०३ सितम्बर २०२५। भाषाविभाग- उत्तरप्रदेशशासनाधीनस्य उत्तरप्रदेशसंस्कृतसंस्थानस्य, लखनऊस्थितस्य, “गृहे गृहे संस्कृतम्” इति योजनान्तर्गताः अगस्तमासीयाः सरलसंस्कृतभाषाशिक्षणकक्ष्याः सञ्चालिताः आसन्, तासां सामूहिकः समापनसमारोहः…
Read More » -
निरन्तराभ्यासेन संस्कृतभाषाया: उन्नतिः सम्भवति – “मुकेशकुमारपाठक:”
लक्ष्मणनगर्याम् उत्तरप्रदेशसंस्कृतसंस्थानेन गृहे गृहे संस्कृतम् इत्याख्ययोजनया आयोजितानि द्वादशदिवसीयानि आभासिकसंस्कृतशिक्षणशिबिराणि अगस्तमासे सफलं समापितानि । अस्मिन् प्रसङ्गे वरिष्ठप्रशासनिकाधिकारी मिश्रदिनेशोऽवोचत् यद् गृहे गृहे…
Read More » -
वयं स्वदेशाय जीविष्यामः देशाय च प्राणं त्यक्ष्यामः – “मुख्यमन्त्री योगी” ।। ।।
लखनऊनगरम्,अगस्तमासः। मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे काकोरी-रेल-एक्शन-शताब्दी-उत्सवस्य समापनसमये वर्तमान-पीढीं देशभक्तिं स्वदेशीं च स्वीकुर्वन्तु इति आह्वानं कृतवान्। देशस्य स्वतन्त्रतायै स्वप्राणान् बलिदानं कृतवन्तः…
Read More » -
अखिलभारतीय-उत्तराखण्डमहासभा-भारतस्य सप्तदशतमं राष्ट्रियसम्मेलनं लखनोमहानगरे सुसम्पन्नं
लखनऊ।अखिलभारतीयोत्तराखण्डमहासभाभारतस्य सप्तदशतमं राष्ट्रियसम्मेलनं जवाहरलालनेहरू- राष्ट्रीययुवाकेन्द्रहुसैनाबादरोडचौकलखनों महानगरे शनिवासरे महासभाया: राष्ट्रीयाध्यक्षस्य चंददत्तजोशीवर्यस्य अध्यक्षतायां दीपप्रज्ज्वालनेन सह प्रारभत् । शशिभूषण-अमोलीद्वारा सरस्वतीवन्दनाद्वारा परम्परानिर्वहनं कृतं ।…
Read More » -
ग्रीष्मावकाशे संस्कृतरुचिः वर्धते जनेषु
वार्ताहर:-शशिकान्तः।उत्तरप्रदेशसंस्कृतसंस्थानलखनोद्वारा २०२४ संस्कृतभाषाशिक्षणकक्षासु जीवनस्य सर्वकामनाः स्पृशन्तीं देववाणीं शिक्षितुम् अतीव जनसम्मर्दः वर्धते। ग्रीष्मावकाशे संस्कृतरुचिः अपि वर्धते जनेषु च। प्रारम्भे बीनया संस्थानगीतिकानन्तरं…
Read More » -
गृहे गृहे संस्कृतद्वारा प्रारब्धा सरलसंस्कृतभाषा शिक्षणकक्षा— ‘मुकेशपाठक:’
लखनऊ। निदेशकः विनयश्रीवास्तवः उत्तरप्रदेशसंस्कृतसंस्थानद्वारा संचालिताया: गृहे गृहे संस्कृतयोजनायाः अन्तर्गतं एप्रिलमासस्य द्वादशदिवसीयसंस्कृतशिक्षणकेन्द्रस्य उद्घाटनं कृतवान्। सः स्वभाषणेन सर्वान् आचार्यान् बोधयति स्म। वरिष्ठप्रशासनिकपदाधिकारी…
Read More » -
उत्तरप्रदेशसंस्कृतसंस्थानेआवासीय-सरलसंस्कृतभाषाशिक्षक-प्रशिक्षणवर्गस्य समापनकार्यक्रम: सम्पन्न:
वार्ताहर:-सचिनशर्मा,उ.प्र.।उत्तरप्रदेशसंस्कृतसंस्थाने आवासीय-सरलसंस्कृतभाषाशिक्षक-प्रशिक्षणवर्गस्य समापनकार्यक्रम: सम्पन्न: । कार्यक्रमस्य आरम्भे दीपप्रज्ज्वलनम् अभवत्। तत्र आकाश: आदित्य: करुणेश: च मन्त्रम् उक्तवन्तः । तपोभूमि: गुरूकुलस्य वटुकाः…
Read More » -
आवासीय: सरलसंस्कृतभाषाशिक्षक-प्रशिक्षणवर्ग: प्रचलति उत्तरप्रदेशसंस्कृतसंस्थाने
वार्ताहर:-सचिनशर्मा,उ.प्र.। उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चालिता ‘ गृहे-गृहे संस्कृतम् ‘ इति योजनान्तर्गते आवासीय: सरलसंस्कृतभाषाशिक्षकप्रशिक्षणवर्ग: उत्तरप्रदेशसंस्कृतसंस्थाने एव प्रचलति । अस्य वर्गस्य उद्देश्यं वर्तते यत्…
Read More » -
संस्कृतं मानवजीवने सङ्गणकवत् उपयुक्तम् -“आचार्य: कुशलदेव:”
वार्ताहर: – सचिनशर्मा , मोदीनगरम् , गाजियाबाद:, उ.प्र. । उत्तरप्रदेशसर्वकारस्य भाषाविभागाधीनेन उत्तरप्रदेश-संस्कृतसंस्थानेन सञ्चालितानाम् अन्तर्जालीयसंस्कृतशिक्षणवर्गाणाम् अन्तर्गतं अस्मिन् मासे बौद्धिकसत्रस्य आयोजनं कृतम्।…
Read More » -
संस्कृतं संस्कारितगृहं ददाति – ‘डॉ. उमानाथतिवारी’
उत्तरप्रदेश: । उत्तरप्रदेशसंस्कृतसंस्थानद्वारा अन्तर्जालीयसंस्कृतभाषाकक्षाणाम् अन्तर्गतं आयोजितं बौद्धिकसत्रं रविवासरे समाप्तम्। सत्रसंचालनं प्रशिक्षक: शशिकांतमहोदयः कृतवान् । सभासंचालनं प्रशिक्षकेन अंशुगुप्ताद्वारा विहितम्। किशोरीराधेद्वारा प्रस्तुतया…
Read More »









