देश
-
विशिष्ट-जनानां संस्कृत- संभाषण-कौशल-विकासाय “संस्कृत-कट्टा” मराठीभाषिकेभ्यः कश्चन् नूतनः उपक्रमः आरब्धः
विनयसिंहराजपूत:। संस्कृतभारती द्वारा नागपुरस्थे चिटनवीस सेंटर मध्ये “संस्कृत-कट्टा” मराठी भाषिकेभ्यः कश्चन नूतनः उपक्रमः विशिष्ट-जनानां संस्कृत संभाषण-कौशल-विकासाय आरब्धः। अत्र संस्कृतप्रेमिणः मासस्य…
Read More » -
एयरइंडिया-वायुयानस्य सुरक्षितम् आकस्मिकं अवतरणं कारितम्
वार्ताहर:- आचार्यः छविरमणोऽयम्। एएक्सबी-६१३ इति संख्याकस्य एयरइंडिया-वायुयानस्य आकस्मिकम् अवतरणं सफलं जातम्। तमिलनाडुराज्यस्य त्रिचीनगरस्य अन्ताराष्ट्रीयविमानपत्तनात् संयुक्तारबामीरातदेशस्य शारजहाँनगरं प्रति गच्छतो वायुयानस्य सफलम्…
Read More » -
गान्धिन: कर्म-मार्गयात्रायां भगवद्गीताया: प्रभाव : – ” कुलपति:”
विश्वस्य पाश्चात्यव्यवस्था शोषणस्य च आसीत् । यत्र भारतीयदर्शने व्यक्तितः समग्रपर्यन्तं विस्तारः भवति। भारतीयदार्शनिकसंशोधनपरिषद्द्वारा प्रायोजितस्य ‘वर्तमानसमस्यानां सन्दर्भे गान्धिनः कर्ममार्गस्य उपयोगिता’ इति…
Read More » -
🟰 स्वतन्त्रतादिवसे यथैव प्रधानमन्त्री मोदी राष्ट्रियध्वजस्य उत्तोलनं करिष्यति, भारतीयवायुसैन्यबलस्य “एडवांस्ड लाइट हेलीकॉप्टर” इति उदग्रविमानद्वयं “ध्रुव लाइन एस्टर्न फॉर्मेशन” इति संरचनायां कार्यक्रम स्थले पुष्पवृष्टिं करिष्यति। शोणदुर्गे पुष्पवर्षाया: अनन्तरं प्रधानमंत्री राष्ट्रं सम्बोधयिष्यति ▪️ 🟰 स्वतन्त्रता दिवसस्य अवसरे अद्य प्रात: 7:33 वादने शोणदुर्गस्य प्राचीराद् देशं संबोधयिष्यति प्रधानमन्त्री मोदी, एतद्धि मोदिन: एकादशं स्वाधीनता दिवसीयं राष्ट्रसम्बोधनं भविष्यति▪️ 🟰J&K मध्ये डोडाक्षेत्रे सुरक्षाबलस्य आतङ्किनां च मध्ये सङ्घर्ष:, सेनाया: कैप्टन-पदारूढ: भट: हुतित्वं गत:, एक आतङ्की चापि यमसदनं प्रापित:▪️ 🟰कोलकाता दुष्कर्म-हत्या-प्रकरणस्य विरोधे समस्त-देशस्य महिलाभि: चिररात्रौ कैंडल मार्च इति दीपयात्रा समनुष्ठिता। एतस्यां कैंडल मार्च यात्रायां AIIMS, IIT, IIM, RML सहितानां भूरि अन्येषाम् अपि शीर्ष संस्थानानां कार्यरताः महिला: सम्मिलिताः अवर्तन्त ▪️ 🟰कोलकातायां चिकित्सिकाया: दुष्कर्मानन्तरं हत्याया: प्रकारणे पश्चिमबंगालस्य मुख्यमन्त्री ममता बनर्जी कथयति यत्, रविवासरं(18 अगस्त) यावत्, CBI अभिकरणेन अन्वीक्षणपूरणपूर्वकं दोषिभ्य: मृत्युदण्ड: देय: भविष्यति। अस्माकं कोलकाता आरक्षि बलेन 90% अन्वीक्षणं सम्पूरितम् अस्ति▪️ 🟰 साम्प्रतिके समये इदं चिन्तनमपि दुष्करम् अस्ति यद् भारते क्वचित् तादृशमपि स्थानमस्ति यत्र अद्यावधि त्रिवार्णिको ध्वज: नैव उत्तोलित:, किन्तु एवमस्ति। स्रोतसाम् अनुसारेण, छत्तीसगढस्य नक्सलवादप्रभावितस्य बस्तरक्षेत्रस्य 13 ग्रामेषु अद्य गुरुवासरे ऐदम्प्राथम्येन त्रिवार्णिको राष्ट्रियो ध्वज: उत्तोलयिष्यते। आरक्षिबलस्य अधिकारिभि: एतस्मिन् विषये प्रोक्तं यत् विगतेषु सप्त मासेषु एतेषु ग्रामेषु सुरक्षाबलानां नूतनानां शिविराणां स्थापनाया: पश्चात् क्षेत्रे विकासस्य मार्ग: प्रशस्तीभूत: अस्ति▪️ 🟰 स्वाधीनातादिवसे आरक्षिबलस्य, अग्निशमनस्य, होमगार्ड इति बलस्य नागरिक-सुरक्षा बलस्य (HG&CD ) परिष्कारसेवानां संहत्य 1037 मिता: कार्मिका: वीरतापदकै: सेवापदकैश्च सम्मानयिष्यन्ते। एषा सूचना गृहमन्त्रालयस्य पक्षत: प्रख्यापिता अस्ति▪️
🟰 स्वतन्त्रतादिवसे यथैव प्रधानमन्त्री मोदी राष्ट्रियध्वजस्य उत्तोलनं करिष्यति, भारतीयवायुसैन्यबलस्य “एडवांस्ड लाइट हेलीकॉप्टर” इति उदग्रविमानद्वयं “ध्रुव लाइन एस्टर्न फॉर्मेशन” इति संरचनायां…
Read More » -
प्रत्यग्र वार्त्ता सदने विदेशमन्त्रिण: एस. जयशंकरस्य बृहद् वक्तव्यम्! “बांग्लादेशे हिन्दूजनेषु जायमानानि आक्रमणानि।” “बांग्लादेशे हिन्दूमन्दिरेष्वपि जायमानानि आक्रमणानि, नैकेषु स्थलेषु जगह हिन्दूजनेषु जातानि आक्रमणानि।” “हिन्दुजनानां गृहाणि अग्निकाण्ड दुरापादनेन दग्धानि, तेषां गृहेषु ध्वंसनं भञ्जनञ्चापि दुरापादितम् ।” वयं कीदृशीमपि परिस्थितिं सम्मुखीकर्तुं तत्परा: स्म:, सुरक्षादृशा सीमसु सर्वा: सुरक्षाप्रबन्धा: सुदृढीकृता: सन्ति। ढाका-प्रशासनेन साकं सम्पर्कयुक्ता: स्म: वयम्, तत्र हि अस्माकं गंभीरा दृष्टि: सततं वर्तते, BSF बलं अलर्ट इति सञ्चेतनासुरक्षास्थितौ वर्तते।
प्रत्यग्रवार्ताहर: — युवराज:— सदने विदेशमन्त्रिण: एस. जयशंकरस्य बृहद् वक्तव्यम्! “बांग्लादेशे हिन्दूजनेषु जायमानानि आक्रमणानि।” “बांग्लादेशे हिन्दूमन्दिरेष्वपि जायमानानि आक्रमणानि, नैकेषु स्थलेषु जगह…
Read More » -
भारतीयज्ञानपरम्परा ज्ञानविज्ञानस्य समग्रजीवनदर्शनस्य च संयोजनम् अस्ति : ——- ” प्रो.अन्नपूर्णानौटियाल:”
जगद्गुरूणां आदिशंकराचार्यजयन्त्या: शुभावसरे भारतीयदार्शनिकदिवसरूपेण समाचर्यते अस्यां श्रृङ्खलायां भारतीयदार्शनिकसंशोधनपरिषदः नवीदिल्लीसौजन्येन एच्.एन.बी.गढ़वालविश्वविद्यालयस्य दर्शनशास्त्रविभागेन एकदिवसीयसंगोष्ठी आयोजिता। २९ जुलै दिनाङ्के आयोजिता एषा संगोष्ठी भारतीयज्ञानपरम्पराविषये…
Read More » -
🟰 पंजाबस्य लुधियानाया: युवत्या: कनाडा देशे मृत्यु:। लुधियानाया: रायकोट ग्रामस्य लोहटबद्दीति क्षेत्रस्य 23 वर्षीया तनवीर कौर इत्याख्या युवती हृदयाघातेन मृत्युमुपगता। तनवीर कौर: गतवर्षे एव कनाडादेशं गता आसीत् । एषा स्टडी वीजा इति अध्ययनानुमतिपत्रके कनाडा देशं गता आसीत् । सूच्यते यत् कनाडा देशे सा जीविका रहिता अपि आसीत् येन सा अतिशय पर्याकुलिता अवर्तत▪️ 🟰कनाडा-देशे दुरापन्नायां मार्गीयदुर्घटनायां जैतो ग्रामस्य रोड़ीकपूरा इति क्षेत्रस्य वास्तव्यस्य एकस्यैव परिवारस्य सदस्य-त्रयस्य, तेषाम् एकस्य सम्बन्धिनश्च मृत्यु: जात:▪️ 🟰जम्मू काश्मीरस्य बारामूलायां भूकम्पस्य तरङ्गा:, रिक्टर स्केल इति भूकम्प-मापन-यन्त्रेण 4.1 मित: तीव्रतायुत: आसीत् भूकम्प:, न काचिदपि हानि: सूच्यते▪️ 🟰 नेपालदेशे अतिवृष्टिकारणेन एकस्मिन् राजमार्गे दुरापन्ने भूस्खलने बसयानद्वयं त्रिशुलीनद्यां निपतितं विलुप्तञ्च। घटनास्थले उपस्थितानाम् अधिकारिणाम् अनुसारेण, उभयो: बसयानयो: चालकं समेत्य 65 यात्रिण: आरूढा: अवर्तन्त। दुर्घटनायामस्यां सप्त भारतीयानां एकस्य बसचालकस्य च मृत्यु:▪️ 🟰नाइजीरियादेशे द्वि-तलीयं भवनं निपतितम्, 68 छात्रा: मृता: , शताधिकाः छात्रा: ध्वंसावशेषु निपीेडिता:▪️ 🟰 श्रीरामललाभगवत: शरणं प्राप्त: न्यायमूर्ति: CJI चन्द्रचूड:, हनुमान् गढ़ीत्यत्र अपि कृतम् वज्रांगबलिन: पुण्यदर्शनम् ▪️ 🟰 भारतस्य ऐषम: T20 विश्वचषकविजेता दलनायक: रोहित शर्मा विंबलडनस्य रॉयल बॉक्स मध्ये दृग्गोचरित:। असौ तत्र पुरुषैएकलस्पर्धाया: उपान्त्यचक्रीयं द्वन्द्वं विलोकितुं प्राप्त: आसीत् । सप्ताहद्वयपूर्वं बारबाडोसस्य ब्रिजटाउन क्रीडाङ्गणे अन्त्यचक्रीये द्वन्द्वे दक्षिणाफ्रीकादले भारतस्य सप्त धावनाङ्कै: विजयस्य मुख्य क्रीडक: रोहित शर्मा शुक्रवासरे ग्रास-कोर्ट ग्रैंड स्लैम इत्यत्र उपस्थितानां तारकाणां मध्ये मुख्याकर्षणम् आसीत्▪️ 🟰रूसदेशस्य एकं यात्रिविमानं दुर्घटनाग्रस्तं जातम् येन तस्य चालक-दलस्य सदस्यत्रयं पञ्चतां प्राप्तम्। अधिकारिणाम् अनुसारेण विमाने कश्चिदपि यात्री नैव आसीत्▪️
🟰 पंजाबस्य लुधियानाया: युवत्या: कनाडा देशे मृत्यु:। लुधियानाया: रायकोट ग्रामस्य लोहटबद्दीति क्षेत्रस्य 23 वर्षीया तनवीर कौर इत्याख्या युवती हृदयाघातेन मृत्युमुपगता।…
Read More » -
वार्ताहर:- – डॉ. युवराजभट्टराई 🟰तमिलनाडुराज्ये विरुदनगरे एकस्याम् अग्निक्रीडनकानां निर्माण्यां विस्फोट:, श्रमिकद्वयं मृतम् ▪️ 🟰छत्तीसगढस्य जांजगीरचांपा-मध्ये विषाक्तवात्या: स्रावेण पञ्च जना: मृता:। इमे जनाः कूपे पतितानां काष्ठानां खण्डानां निष्कासनार्थं गता: अवर्तन्त। परन्तु पुनर्नैवायाता:▪️ 🟰उत्तरप्रदेशस्य हरदोई-मध्ये भीषणा मार्गीया दुर्घटना। जनपदस्य बिलग्राम-माधौगंज-मार्गे अनियन्त्रितं तीव्रगतिकं बसयानं एकस्मिन् लघुकुटीरे निविष्टम्। दुर्घटनायां चत्वारो जना: मृत्युमुपगता:। मृतकेषु तिस्र: महिला: सन्ति सम्मिलिताः▪️ 🟰 सन्तु प्रणामाः उत्तराखण्डाय! जम्मू-कश्मीरस्य कठुआ मध्ये सोमवासरे दुरापन्ने अतङ्क्याक्रमणे हुतिंगता: समेSपि पञ्च भटा: उत्तराखण्डस्य सन्ति▪️ 🟰पुरी जगन्नाथधामनि प्रभुबलभद्रस्य रथादवतरणसमये दुर्घटना, पञ्च सेवका: गम्भीरतया व्रणिताः, व्रणिताः सेवकाः उपचारार्थं चिकित्सालये सन्निविष्टा: ▪️ 🟰 कठुआ आतङ्क्याक्रमणस्य अन्वीक्षणस्य दायित्वं NIA अभिकरणाय प्रदत्तम्, विशेषं दलं प्राप्तं घटनास्थलम् ▪️ 🟰मुकेश अम्बानीवर्येण वृन्दावने ठक्कुराय श्रीबांकेबिहारिणे प्रेषितम् अनन्तस्य विवाहस्य निमन्त्रणम्, आशीर्वादस्य कृता कामना▪️ 🟰बॉलीवुड चलच्चित्रोद्योगस्य राखीत्यस्या: निधनस्य प्रसृता: मृषापलापा: , पुत्र्याः मेघनया पारिवारिकं चित्रं विनिमयीकृतम् ट्रोल्स इति कर्तृजनानां मुखं जातं पिहितम् ▪️ 🟰हिमाचल प्रदेशे त्रिषु विधानसभा क्षेत्रेषु देहरा-हमीरपुर-नालागढेषु उप निर्वाचनार्थं मतदानम् अद्य, त्रयोदश्याम् आयास्यन्ति परिणामाः ▪️ 🟰ब्राजील देशस्य साओ पाउलो नगरे भयंकरी मार्गीया दुर्घटना, बसयानद्वयस्य मिथः संघट्टे पञ्चजनानां मृत्यु:▪️ 🟰हरियाणा-प्रशासनेन छात्रेभ्यः कृता बृहती घोषणा, रोडवेज-बस-यानेषु छात्रेभ्य: 150KM पर्यन्तम् उपपादयिष्यते बस-पास इति यात्रापत्रकस्य सौविध्यम् ▪️ 🟰रूसदेशीय-सैन्यबले निरुद्धानां भारतीययुवकानां भारते प्रत्यावर्तनार्थं प्रधानमन्त्रिण: मोदिन: रूसदेशीयप्रधानमन्त्रिण: पुतिनस्य मध्ये सञ्जातसम्भाषणस्य अनन्तरं रूसद्वारा भारतीयानां स्वदेशप्रत्यावर्तनस्य सुविधाप्रदानस्य निर्णय: स्वीकृत:, यस्य अनन्तरं युवकानां परिवारेषु प्रसन्नताया: लहरी वर्तते▪️ 🟰 हरियाणायां भाजपा-दलस्य नूतन: प्रदेशाध्यक्ष: निर्वाचितः मोहनलाल: बड़ौली▪️ 🟰जम्मू-कश्मीरस्य किश्तवाड-मध्ये बृहती दुर्घटना; कारयानं खातौ निपतितम्। येन एकस्यैव परिवारस्य चत्वारो जना: पञ्चतां प्राप्ताः ▪️ 🟰 दिल्ल्याम् आगामि पञ्चदिनपर्यन्तं मेघा: नर्तिष्यन्ति वर्षिष्यन्ति च , ऋतुविज्ञानविभागेन प्रख्यपिता सञ्चेतना▪️
Read More » -
वार्ताहारक: प्रसारकश्च – डॉ. युवराज: भट्टराई 🟰पेरिस ओलंपिक इति क्रीडामहाकुम्भ: 2024, गौतम अडानी वर्येण भारतीयदलाय प्रदत्ता: शुभकामना:, निगदितं यत्- अहं विश्वसिमि अस्मिन् वर्षे भूरि पदकानि आयास्यन्ति▪️ 🟰 दश वर्षेषु प्रधानमन्त्रिण: श्रीमोदिन: पुतिनस्य चास्तीदं षोडशकृत्व: सम्भाषणम्. अस्य विगतं सम्भाषणं समरकंद मध्ये 2022 तमे वर्षे सम्पन्नमासीत्▪️ 🟰 आगामि दिनचतुष्टये जलमग्ना भविष्यति दिल्ली, उत्तरप्रदेशे बिहारे चापि, IMD इति ऋतु विज्ञानविभागस्य सुरक्षासञ्चेतना धारासारत्वेन वर्षिष्यन्ति मेघा:▪️ 🟰 केरलस्य त्रिशूर जनपदे अफ्रीकीय “स्वाइन फीवर” इत्याख्यस्य ज्वरस्य संक्रमणेन मारिता: 310 मिता: शूकरा: ▪️ 🟰 केवलं 24 होराभ्यन्तरे गौतम गम्भीर: भविष्यति भारतीय-क्रिकेट-दलस्य नूतन: प्रशिक्षक: कोच:! BCCI अभिकरणं करिष्यति घोषणा▪️ 🟰उत्तरप्रदेशे नेपाल देशे जाताया: अतिवृष्टे: कारणेन कुशीनगरस्य सप्त-ग्रामा: पूर्णरूपेण सन्ति जलमग्ना:, NDRF इति आपदुद्धारबलेन 40 सहस्रमिता: तोयप्लवपीडिताः जना: सुरक्षिताः▪️ 🟰इंडोनेशियादेशे भूस्खलनस्य कारणेन स्वर्णधातो: खानौ निपीडिता: भूरि श्रमिकजना: , द्वादश जनानां मृत्युः, 48 जनाश्च सूच्यन्ते विलुप्ता:▪️ 🟰 मुंबईवासिनां कृते महार्घताया: अपरः कष्टपात:, CNG PNG इतीन्धनस्य मूल्यम् एधितम्, सम्प्रति उपभोक्तृजनैः नूतनमूल्यस्य अनुसारेण एककिलोग्राममिताय CNG कृते 75 रूप्यकाणि PNG कृते च 48 रूप्यकाणि भविष्यन्ति प्रदेयानि▪️ 🟰 जलमयमेव जातं मुंबईमहानगरम्, सुरक्षादृशा प्रख्यापिता रेड अलर्ट इत्याख्या शोणसञ्चेतना, रेल-विमान-सेवा: दुष्प्रभाविता:▪️ 🟰फ्रांसनिर्वाचनेषु वाम दालानां विजय: , राष्ट्रपते: मैक्रों इत्यस्य दलं पराभूतम्, पेरिस-नगरं समेत्य भूरि नगरेषु हिंसाया: भीषणताण्डव: ▪️ 🟰 कश्मीर टाइगर्स इत्याख्येन आतङ्किगुल्मेन स्वीकृतं कठुआ आतङ्क्याक्रमणस्य दायित्वं, यस्मिन् आतङ्क्याक्रमणे सैन्यबालस्य पञ्च भटा: आसन् हुतिंगता:▪️ 🟰 कांवड़यात्राया: कारणेन चलते जुलाई द्वाविंश्या: भारवाहियानेभ्य:, जुलाई सप्तविंश्या: च लघु वाहनेभ्यश्चापि पिहितो भविष्यति दिल्ली-मेरठ एक्सप्रेसवे इत्याख्यः द्रुत गामिमार्ग:▪️
Read More » -
हेमन्त-सोरेन-सर्वकारेण विश्वासमतम् प्राप्तं
💦युवराजवाणी💦 । झारखण्ड-विधानसभायाम् अद्य हेमन्त-सोरेन-सर्वकारेण विश्वासमतम् अधिगतम्। झारखण्ड-मुक्तिमोर्चाया: नेतृत्व-युतस्य संयुते: पञ्चचत्वारिंशद् विधायकै: विश्वास-प्रस्तावस्य पक्षे मतदानम् आचरितम्। अत: पूर्वं मुख्यमन्त्री हेमन्त:…
Read More »