देहरादून
-
दूनविश्वविद्यालये संस्कृतसम्भाषणम्
देहरादूननगर्यां देहरादूनशाखायाः संस्कृतभारत्याः आयोजनाय श्रीदूनविश्वविद्यालयपरिसरे पंचदिवसीयं संस्कृतसंभाषणशिविरं २०२५ वर्षे अप्रैल्मासस्य २८ दिनाङ्के सायं पञ्चवादने भव्यरूपेण प्रारब्धः। अस्य शिविरस्य उद्देश्यं संस्कृतभाषायाः…
Read More » -
उत्तराखण्डे विधानसभायां मन्त्रिणां विधायकानां च संस्कृतेन ऐतिहासिकं सम्भाषणं
उत्तराखण्डराज्यस्य द्वितीयराजभाषाया: संवर्धनाय च संरक्षणाय विधानसभाभवने द्वितीयवारं पञ्चतमसदनसत्रे मन्त्रिणां ऐतिहासिकः संस्कृतसम्भाषणकार्यक्रमः समारभत् । अस्मिन् विशेषसंवेशने राज्यस्य द्वितीयराजभाषा-स्वरूपेण संस्कृतभाषायाः प्रोत्साहनार्थं सर्वे…
Read More » -
उत्तराखण्डसंस्कृताकादम्या: योगदानेन संस्कृतशिक्षाविभागस्य प्रदर्शनीद्वारा गणतन्त्रदिवसे द्वितीयपुरस्कारेण इतिहासं रचितं
गणतन्त्रदिवसस्य अवसरं प्रति देहरादूननगरे पथसंचलनमञ्चे आयोजिते महोत्सवे राज्यस्य माननीयराज्यपालवर्यस्य च माननीयमुख्यमंत्रिण:, मुख्यसचिवस्य च उपस्थितौ राज्यस्य विविधविभागानां योजनाः, कार्यक्रमाः च प्रदर्शिताः…
Read More » -
गणतन्त्रदिवसे उत्तराखण्डे संस्कृतशिक्षाविभागेन पथसंचलनप्रदर्शिन्यां विजित: द्वितीयपुरस्कार:
देहरादूनं। उत्तराखण्डराज्यस्य रजतजयंती वर्षे गणतंत्रदिवसस्य अवसरे 26 जनवरी 2025 तिथौ समारोहसंचलनक्षेत्रे देहरादूनस्थे आयोजिते पथसंचलनप्रदर्शनमहोत्सवे संस्कृतशिक्षाविभागस्य प्रथमा आकर्षणयुक्ता प्रदर्शनी प्रथमतः प्रदर्शिता।…
Read More » -
पद्मश्री जागरसम्राड् डॉ. प्रीतमभरतवाणः,डॉ. जनानन्दनौटियाल:,डॉ. उदयशंकरबलूनी च इत्येतै: सह संस्कृतभारतीदेहरादूनेन कृत: सम्पर्क:
संस्कृतभारतीदेहरादूनपक्षतः अखिलभारतीयगोष्ठ्या: सन्दर्भे जनसम्पर्कमेलने पद्मश्री जागरसम्राड् डॉ. प्रीतमभरतवाणः, आयुषचिकित्सालयस्य अधिष्ठाता डॉ. जनानन्दनौटियाल: बलूनीचिकित्सालयस्य सञ्चालकः डॉ. उदयशंकरबलूनी इत्येतैः संस्कृतानुरागिभिः सह मेलनमभवत्।…
Read More » -
उत्तराखण्डविद्वत्सभया (पंजी.) समाचितः पञ्चदशः स्थापनादिवसः संस्थापकसम्मानसमारोहश्च ।
क्लेमेंटटौनक्षेत्रम् – सम्पूज्यसंरक्षकाणां सानिध्ये सभासंस्थापकेभ्यः स्व. श्री केशवानंदथपलियालः, स्व. श्री भगवती प्रसाद: अमोली, स्व. श्री मंगलानंदभट्टः, स्व.श्री संपूर्णानन्दचंदोला इत्येभ्यः कार्तज्ञ्यं…
Read More » -
संस्कृतभाषा एव “वसुधैव कुटुम्बकं” इति संस्कृते: मूले अस्ति — — ——“दीपककुमार:”
देहरादून- संस्कृतशिक्षासचिवः दीपककुमारः उक्तवान् यत् संस्कृतभाषा “वसुधैव कुटुम्बकम्” इति भारतीयसंस्कृतेः मूलं वर्तते, अतः संस्कृतं विना विश्वगुरुभारतस्य कल्पना न भवति। सचिव…
Read More » -
श्रीगुरूरामरायसंस्कृत- महाविद्यालयदेहरादूनपरतया विशालशोभायात्रा संस्कृतसप्ताहसम्पूर्ति च जाता
वार्ताप्रेषक:-धीरजमैठाणी। प्रतिवर्षमिव सामान्यजनमानसे जनजागृतिहेतवे संस्कृतसप्ताहस्य अन्तर्गतानां प्रदेशे समाचरितसंस्कृतकार्यक्रमाणां सम्पूर्तौ देहरादूनमहानगरे श्रीगुरुरामरायलक्ष्मणसंस्कृतमहाविद्यालयस्य परतया देहरादूनस्य महापौरः श्रीसुनील-उनियालगामाः, प्रख्यातकथावाचकः आचार्यः सुभाषजोशी, यात्रायाः पुरोधा…
Read More » -
देहरादूने संस्कृतभारतीद्वारा विभिन्नस्थानेषु संस्कृतदिवसाचरणे विभिन्नकार्यक्रमा: अभवन्
🔵अथदेहरादूनवार्ता🔵 प्रेषक:-धीरजमैठाणी 💦यज्ञेन संस्कृतसप्ताहस्य शुभारम्भो जातः💦 पञ्चायतीमन्दिरम् – संस्कृतभारतीदेहरादूनेन पंचायतीमन्दिर- घोसीगलीदेहरादूने संस्कृतसप्ताहस्य शुभारंभः यज्ञेन कृतम्। गीताशिक्षणप्रमुखेन योगेशकुकरेतिना यज्ञकर्मणोऽस्य आचार्यत्वं निर्व्यूढम्।…
Read More » -
विधानसभायां — “मम नाम.. भवत: नाम किम्” इत्यनेन परिचयेन संस्कृतसम्भाषणं..
उत्तराखण्डस्य सांस्कृतिक्या: एवं च द्वितीयराजभाषाया: सम्माने अत्रत्य सम्मानितसंस्थानानि प्रतिजनं प्रति संस्कृतमानेतुं प्रयतन्ते । प्रामुख्येन अत्रत्य सर्वकारीयरूपेण राजभाषा धरातले अवतारणीयं चेत्तु…
Read More »