देहरादून
-
द्वितीयराजभाषायाः कार्यक्रमस्य क्रियान्वयनम्
ऋषिकेश:। शिक्षायाः संस्कृत-शिक्षायाः च सहायकनिदेशक: डॉ॰ चण्डीप्रसादः घिल्डियालः अवदत् यत् केंद्रराज्ययोः सर्वेषां सर्वकारीविभागानां नामपट्टिका च निश्चितकालसीमायाः अन्तर्गतं द्वितीयराजभाषारूपेण संस्कृतभाषारूपेण च…
Read More » -
द्वितीय-राजभाषासंस्कृतभाषायाः उन्नयनार्थं संस्कृतभारत्याः प्रतिनिधिमण्डलेन मुख्यमन्त्रीधामीवर्येण सह मेलनं कृतम्
उत्तराखण्डराज्ये संस्कृतभारत्याः प्रान्तसंगठनमंत्री श्री गौरव-शास्त्री, प्रान्त-मन्त्री श्री गिरीश-तिवारी, च कोषाध्यक्षः श्री अंकित-वर्मा इत्येते त्रयः प्रतिनिधयः राज्यस्य द्वितीय-राजभाषाया: सन्दर्भे संस्कृतभाषायाः उन्नयनं…
Read More » -
उत्तराखण्डसचिवालये संस्कृतसम्भाषणशिविरस्य शुभारम्भ: , संस्कृतशिक्षायाः नवं आयामं लप्स्यते
उत्तराखण्डराज्यस्य संस्कृतशिक्षाविभागस्य उत्तराखण्ड-संस्कृत-अकादम्याः च हरिद्वारनगर्याः संयुक्ततत्त्वावधानस्य अन्तर्गतं उत्तराखण्डसचिवालये देहरादूने संस्कृतसम्भाषणशिविरस्य शुभारम्भः माननीयमुख्यमन्त्रिणा श्रीपुष्करसिंहधामीवर्येण कृत: । शिविरस्य उद्घाटनसन्धौ उत्तराखण्डराज्यस्य माननीयमन्त्री डा.…
Read More » -
संस्कृतस्य प्राक्तनमहिमा — वर्तमानजीवने पुनः प्रतिष्ठाप्यते
संस्कृतभारतीदेहरादूनशाखायाः तत्त्वावधाने दूनविश्वविद्यालयपरिसरे आयोजितस्य पञ्चदिवसीयस्य संस्कृतसम्भाषणशिविरस्य हर्षोल्लासेन, समारोपः संजातः । अस्य शिविरस्य प्रमुखं लक्ष्यं आसीत् — विश्वविद्यालयीयच्छात्रेषु संस्कृतभाषायाः माधुर्यं, सरलतां…
Read More » -
दूनविश्वविद्यालये संस्कृतसम्भाषणम्
देहरादूननगर्यां देहरादूनशाखायाः संस्कृतभारत्याः आयोजनाय श्रीदूनविश्वविद्यालयपरिसरे पंचदिवसीयं संस्कृतसंभाषणशिविरं २०२५ वर्षे अप्रैल्मासस्य २८ दिनाङ्के सायं पञ्चवादने भव्यरूपेण प्रारब्धः। अस्य शिविरस्य उद्देश्यं संस्कृतभाषायाः…
Read More » -
उत्तराखण्डे विधानसभायां मन्त्रिणां विधायकानां च संस्कृतेन ऐतिहासिकं सम्भाषणं
उत्तराखण्डराज्यस्य द्वितीयराजभाषाया: संवर्धनाय च संरक्षणाय विधानसभाभवने द्वितीयवारं पञ्चतमसदनसत्रे मन्त्रिणां ऐतिहासिकः संस्कृतसम्भाषणकार्यक्रमः समारभत् । अस्मिन् विशेषसंवेशने राज्यस्य द्वितीयराजभाषा-स्वरूपेण संस्कृतभाषायाः प्रोत्साहनार्थं सर्वे…
Read More » -
उत्तराखण्डसंस्कृताकादम्या: योगदानेन संस्कृतशिक्षाविभागस्य प्रदर्शनीद्वारा गणतन्त्रदिवसे द्वितीयपुरस्कारेण इतिहासं रचितं
गणतन्त्रदिवसस्य अवसरं प्रति देहरादूननगरे पथसंचलनमञ्चे आयोजिते महोत्सवे राज्यस्य माननीयराज्यपालवर्यस्य च माननीयमुख्यमंत्रिण:, मुख्यसचिवस्य च उपस्थितौ राज्यस्य विविधविभागानां योजनाः, कार्यक्रमाः च प्रदर्शिताः…
Read More » -
गणतन्त्रदिवसे उत्तराखण्डे संस्कृतशिक्षाविभागेन पथसंचलनप्रदर्शिन्यां विजित: द्वितीयपुरस्कार:
देहरादूनं। उत्तराखण्डराज्यस्य रजतजयंती वर्षे गणतंत्रदिवसस्य अवसरे 26 जनवरी 2025 तिथौ समारोहसंचलनक्षेत्रे देहरादूनस्थे आयोजिते पथसंचलनप्रदर्शनमहोत्सवे संस्कृतशिक्षाविभागस्य प्रथमा आकर्षणयुक्ता प्रदर्शनी प्रथमतः प्रदर्शिता।…
Read More » -
पद्मश्री जागरसम्राड् डॉ. प्रीतमभरतवाणः,डॉ. जनानन्दनौटियाल:,डॉ. उदयशंकरबलूनी च इत्येतै: सह संस्कृतभारतीदेहरादूनेन कृत: सम्पर्क:
संस्कृतभारतीदेहरादूनपक्षतः अखिलभारतीयगोष्ठ्या: सन्दर्भे जनसम्पर्कमेलने पद्मश्री जागरसम्राड् डॉ. प्रीतमभरतवाणः, आयुषचिकित्सालयस्य अधिष्ठाता डॉ. जनानन्दनौटियाल: बलूनीचिकित्सालयस्य सञ्चालकः डॉ. उदयशंकरबलूनी इत्येतैः संस्कृतानुरागिभिः सह मेलनमभवत्।…
Read More » -
उत्तराखण्डविद्वत्सभया (पंजी.) समाचितः पञ्चदशः स्थापनादिवसः संस्थापकसम्मानसमारोहश्च ।
क्लेमेंटटौनक्षेत्रम् – सम्पूज्यसंरक्षकाणां सानिध्ये सभासंस्थापकेभ्यः स्व. श्री केशवानंदथपलियालः, स्व. श्री भगवती प्रसाद: अमोली, स्व. श्री मंगलानंदभट्टः, स्व.श्री संपूर्णानन्दचंदोला इत्येभ्यः कार्तज्ञ्यं…
Read More »