उत्तरप्रदेशसंस्कृतसंस्थानेन संचालकविनयश्रीवास्तवस्य मार्गदर्शनेन चालितायाः ऑनलाईनप्रशिक्षणपाठ्यक्रमनिर्माणयोजनायाः अन्तर्गतं सरलसंस्कृतसम्भाषणकक्षायां प्रेरणासत्रस्य प्रारम्भः सरस्वतीवन्दनाद्वारा कृतः। सरस्वतीवन्दनं गौरीमिश्रा कृतवती। संस्थानगीतिका अनुराधामिश्रा द्वारा प्रस्तुताभवत्। संयोजकदिव्यारंजन महोदय:…
और पढ़े >>विनयसिंहराजपूत:। संस्कृतभारती द्वारा नागपुरस्थे चिटनवीस सेंटर मध्ये “संस्कृत-कट्टा” मराठी भाषिकेभ्यः कश्चन नूतनः उपक्रमः विशिष्ट-जनानां संस्कृत संभाषण-कौशल-विकासाय आरब्धः। अत्र संस्कृतप्रेमिणः मासस्य प्रथमे तृतीये च रविवासरे शंभूय संस्कृतेन – हास्यकनिकाः, संभाषणम्, यात्रावर्णनम् पाककौशलादिकं श्रावयन्ति संस्कृत श्रवणेन आनन्दं च अनुभवन्ति।
और पढ़े >>प्रत्यग्रवार्ताहर: — युवराज:— सदने विदेशमन्त्रिण: एस. जयशंकरस्य बृहद् वक्तव्यम्! “बांग्लादेशे हिन्दूजनेषु जायमानानि आक्रमणानि।” “बांग्लादेशे हिन्दूमन्दिरेष्वपि जायमानानि आक्रमणानि, नैकेषु स्थलेषु जगह हिन्दूजनेषु जातानि आक्रमणानि।” “हिन्दुजनानां गृहाणि अग्निकाण्ड दुरापादनेन दग्धानि, तेषां गृहेषु…
💦युवराज:💦- अमेरिका-देशस्य राष्ट्रपति: जो बाइडन: राष्ट्रपतिपदस्य निर्वाचन-स्पर्धात: आत्मानं पृथक्कर्तुम् उदघोषयत्। विगते मासे रिपब्लिकन दलस्य प्रत्याशिना डोनाल्ड ट्रम्पेण साकं सञ्जाते एकस्मिन् परिचर्चाप्रकरणे असम्यक् प्रदर्शनस्य अनन्तरम् एषा आशंका क्रियते स्म यत् किम्…
🟰 पंजाबस्य लुधियानाया: युवत्या: कनाडा देशे मृत्यु:। लुधियानाया: रायकोट ग्रामस्य लोहटबद्दीति क्षेत्रस्य 23 वर्षीया तनवीर कौर इत्याख्या युवती हृदयाघातेन मृत्युमुपगता। तनवीर कौर: गतवर्षे एव कनाडादेशं गता आसीत् । एषा स्टडी…
नवदिल्ली। श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृत-विश्वविद्यालयस्य व्याकरणविभागेन स्वस्तिवाचनमिति संस्थया च सम्भूय श्रीलालबहादुरशास्त्रीराष्ट्रिय-संस्कृतविश्वविद्यालयस्य कुलपते: मार्गदर्शने विश्वस्मिन् अपि विश्वे संस्कृतस्य प्रभाव: इत्यस्मिन् विषये एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी विश्वविद्यालयस्यैव स्वर्णजयन्तीत्याख्ये भूतलीये सभागारे समायोजिता । सङ्गोष्ठीकार्यक्रमस्य शुभारम्भ: मातृसरस्वत्या: वन्दनापूर्वकं…
युवराजवाणी। 32 वर्षवयोमिता अभिनेत्री पूनमपाण्डेय: स्वस्यैव मृत्यो: मुधासूचनां प्रसार्य विवादेषु समापतिता अस्ति। शुक्रवासरे पूनमपाण्डेय: सामाजिक-सञ्चार-सञ्जालेषु निजमृत्यो: सूचनां प्रासारयत्। तस्याः दलस्य…
और पढ़े >>नवदिल्ली। श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृत-विश्वविद्यालयस्य व्याकरणविभागेन स्वस्तिवाचनमिति संस्थया च सम्भूय श्रीलालबहादुरशास्त्रीराष्ट्रिय-संस्कृतविश्वविद्यालयस्य कुलपते: मार्गदर्शने विश्वस्मिन् अपि विश्वे संस्कृतस्य प्रभाव: इत्यस्मिन् विषये एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी…
और पढ़े >>🔹युक्रेनदेशेन सैन्यविमानं पातितम्, यत्र सर्वेपि ७४ जनाः प्रयातारः मृताः, येषु युद्धबन्धिनः अपि आसन् इति रूसदेशः यूक्रेनं दूषयति। 🔹सौद्यरेबियादेशः सप्ततिवर्षाणाम् अनन्तरं प्रथमं पेयमद्यपानापणम् आरब्धवान्। 🔹ए एस् ऐ संस्थया ज्ञानवापी मस्जिदस्य स्थाने पूर्वं काशीविश्वनाथस्य मन्दिरम् आसीदिति प्रमामणितम्। 🔹इन्धनकरस्य वृद्धेः अनन्तरं फ्रान्सदेशस्य क्रोधाविष्टाः कृषकाः प्यारिस्-नगरम् उत्पीडयन्ति। 🔹भारते विगतेषु दशसु मासेषु प्रायः ७५,००० पेटन्ट्-पत्राणि प्रदत्तानि इति पीयूषगोयलः उक्तवान्। 🔹२०२४ तमे वर्षे द्वाभ्यां युगलपुरस्काराभ्यां सह…
और पढ़ेजन्माष्टमी इत्यर्थः कृष्णस्य जन्मदिवसः । सम्पूर्णे भारते जन्माष्टमी पूर्णश्रद्धया भक्त्या च आचर्यते। पौराणिकधार्मिकग्रन्थानुसारं भाद्रपदमासस्य कृष्णपक्षस्य अष्टम्याम् अर्धरात्रौ रोहिणीनक्षत्रे देवकी-वासुदेवयोः (श्रीकृष्णस्य) पुत्रत्वेन जन्म प्राप्य पृथिवीं पापेभ्यः मुक्तिं कृतवान् । स्मार्तवैष्णवसम्प्रदायस्य जनाः भिन्नभिन्नरूपेण जन्माष्टमीं मन्यन्ते । श्रीमद्भागवतं प्रमाणं गृहीत्वा स्मार्तसंप्रदायस्य अनुयायिनः चन्द्रोदयव्यापनीम् अष्टमी अर्थात् रोहिणीनक्षत्रे जन्माष्टमीं मन्यन्ते, यदा तु वैष्णवा: आस्तिकाः उदयकालव्याप्ताष्टम्यां उदयकालरोहिणीनक्षत्रे च जन्माष्टमीपर्वम् आचरन्ति। श्रीकृष्णस्य अथवा शालिग्रामस्य मूर्तिं क्षीरदधिमधुयमुनाजलादिभिः अभिषिक्तं…
Read More »नवदिल्ली। श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृत-विश्वविद्यालयस्य व्याकरणविभागेन स्वस्तिवाचनमिति संस्थया च सम्भूय श्रीलालबहादुरशास्त्रीराष्ट्रिय-संस्कृतविश्वविद्यालयस्य कुलपते: मार्गदर्शने विश्वस्मिन् अपि विश्वे संस्कृतस्य प्रभाव: इत्यस्मिन् विषये एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी विश्वविद्यालयस्यैव स्वर्णजयन्तीत्याख्ये भूतलीये सभागारे समायोजिता । सङ्गोष्ठीकार्यक्रमस्य शुभारम्भ: मातृसरस्वत्या: वन्दनापूर्वकं वैदिकमङ्गलाचरणेन दीपप्रज्वलनेन च समजायत। ततः परं समेषाम् अतिथीनां स्वागतसपर्या सम्पादिता। विदितमेव समेषां यत् प्रायशः विश्वस्य सर्वासामपि भाषाणां जननी ऋषिगणसाधिता देवगणपूता गीर्वाणवाणी एव वर्तते। अनया एव संस्कृतया वाण्या देशस्य सांस्कृतिकं चारित्रिकं…
Read More »