-
महावैज्ञानिकस्य जगदीशचन्द्रबोसस्य जन्मदिवसावसरे रितेशशर्मासरस्वतीविद्यामंदिरे जानकीनगरे कण्वनगरीकोटद्वारे अन्तर्विद्यालये विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनं सञ्जातं । कार्यक्रमस्य उद्घाटने विद्यालयस्य उपप्राचार्य: अनिलकोटनाला निर्णायक: एवं विशेषातिथि:, राजकीयस्नातकोत्तरमहाविद्यालयस्य…
Read More » -
रुद्रप्रयाग। उत्तराखण्ड-संस्कृत-अकादमी-हरिद्वारं प्रतिवर्षं संस्कृतभाषायाः प्रचारार्थं प्रसारार्थं च अन्तर्जालमाध्यमेन संस्कृतव्याख्यानमाला आयोजयति। अस्मिन् एव क्रमे अस्मिन् वर्षे अपि महर्षिवाल्मीकिजयन्तीमासमहोत्सवस्य अन्तर्गतं उत्तराखण्डस्य सर्वेषु…
Read More » -
जनपददेहरादूने उत्तराखण्डसंस्कृत-अकादमीद्वारा आयोजितायां अन्तर्जालव्याख्यानमालायां भारतस्य प्रसिद्धाः विद्वान्वक्तारः ‘मानवजीवनस्य आधारभूतं पुरुषार्थचतुष्ट्यम्’ इत्यस्मिन् विषये स्वव्याख्यानं प्रस्तुतवन्तः। मुख्यवक्तृत्वेन श्रीलालबहादुरशास्त्री- केन्द्रीयसंस्कृतविश्वविद्यालयस्य साहित्यविभागस्य प्राध्यापकः डॉ.धर्मानन्दरोतः…
Read More » -
कोटद्वारं । ‘नन्ही दुनिया भावी राष्ट्र’ इत्यस्य २१ तमे स्थापनादिने आयोजिते कार्यक्रमे मुख्यातिथिरूपेण डॉ. चन्द्रमोहनबडथवालस्य अध्यक्षतायां वदन् DEUSE इत्यस्य महासचिवः…
Read More » -
संस्कृतभारतीपञ्जाबप्रान्तस्य समीक्षायोजनागोष्ठ्या: आयोजनं २६ नवम्बर तथा २७ नवम्बर २०२३ दिनाङ्के श्रीसरस्वतीसंस्कृतमहाविद्यालये खन्नायां अभवत् । संगोष्ठ्यां प्रान्तीयसमितिसहिता: विभागानां विभागसंयोजकाः, जनपदस्य तथा…
Read More » -
संस्कृतविभागस्य राजकीयमहिन्द्रमहाविद्यालयस्य प्राचार्यस्य प्रो.अमरजीतसिंहस्य कुशलमार्गदर्शने केंद्रीय-संस्कृत-विश्वविद्यालयदेहल्या: अनौपचारिक- संस्कृत-शिक्षण-केंद्र-द्वारा संचालितः 10 दिवसीय-संस्कृत-संभाषण-वर्ग:। महाविद्यालयस्य संस्कृतविभागसहिताः प्रमाणपत्रपाठ्यक्रमस्य अन्यविभागानाञ्च छात्राः सम्भाषणशिबिरे भागं गृहीतवन्तः। वक्तृभि:…
Read More » -
देहरादूनं। देहरादूने हिमालयनविश्वविद्यालये वेदविश्वशान्तिविषये अन्ताराष्ट्रियसंस्कृतगोष्ठ्याः आयोजनम् सञ्जातं। अस्य आयोजनं विश्वविद्यालयस्य संस्कृतविभागस्य, हिमालयस्य आयुर्वेदिकपीजी- चिकित्सामहाविद्यालयस्य आयुर्वेदसंहितासिद्धान्तस्य च संयुक्ताश्रयेण अभवत् । कार्यक्रमस्य…
Read More » -
कोटद्वार।ब्राइट-कैरियर-चिल्ड्रन-एकेडमीकोटद्वारे प्रधानाचार्यस्य गणेशचन्द्रध्यानीवर्यस्य अध्यक्षतायां व्याख्यानमाला “देव भूमि नशामुक्त हो” इति कार्यक्रम: समायोजित: । कार्यक्रमे गेप्ससंस्थापक: रामभरोसाकण्डवाल: सम्बोधितवान् यत् धूम्रपानं तथा…
Read More » -
अद्य पटियाला-नगरस्य मुलतानी-महाविद्यालयस्य प्राचार्यस्य डॉ. खुशविंदरकुमारस्य समर्थ-मार्गदर्शने अनौपचारिक-संस्कृत-शिक्षण-केन्द्रस्योद्घाटनं तथा च संस्कृत-संभाषण-शिविर-समापन-कार्यक्रमः सभागारे जातम्। पंजाबीविश्वविद्यालयः, पटियाला-संस्कृतविभागतः डॉ. वीरेन्द्रकुमार: मुख्यवक्तारूपेण उपस्थित: असीत।…
Read More » -
उत्तराखण्ड। सिल्क्याराश्रृङ्गे संस्पर्शितानां ४१ श्रमिकाणां उद्धाराय उत्तरकाशीनगरे ११ तमे दिवसे अनवरतसुरक्षाभियान- कार्यक्रमाः प्रचलन्ति स्म । उद्धारकार्यस्य तीव्रतायां तेषां बहिः निष्कासनाय…
Read More » -
हरिद्वार। उत्तराखण्ड-संस्कृत-अकादमीद्वारा “वाल्मीकिमासमहोत्सवस्य” उपलक्ष्ये उत्तराखण्डस्य प्रतिजनपदे वाल्मीकीकृतरामायणमाधृत्य आश्विनपूर्णिमातः, कार्तिकपूर्णिमापर्यन्तम् (२८ अक्टूबर, २०२३ दिनाङ्कतः २७ नवम्बर, २०२३ दिनाङ्कपर्यन्तम्) अन्तर्जालीया संस्कृतव्याख्यानमाला समायोज्यते।…
Read More » -
कोटद्वारं। दुर्गापुरीकोटद्वारस्य ग्राम्य-एकता-प्रगति-प्रेमाञ्जलि-समागम -समिते: (GAPS) तत्त्वावधाने राइजिंग-सन-पब्लिक-स्कूल इत्यत्र उत्तरकाश्यां सिललक्याराश्रृंगान्ते बद्धानां श्रमिकाणां कृते देवताभ्य: सामूहिकप्रार्थनायां हनुमानचालीसापाठ: अभवत् । अस्मिन् अवसरे…
Read More » -
वार्ताहर:-सचिनशर्मा।मोदीनगर।गाजियाबाद।उत्तरप्रदेशसंस्कृतसंस्थानेन संचालितस्य २० दिवसीयस्य ऑनलाइनसंस्कृतसम्भाषणवर्गस्य बौद्धिकसत्रस्य आयोजनं नवम्बरमासस्य १६ दिनाङ्के अभवत् । बौद्धिकसत्रस्य सञ्चालनं उत्तरप्रदेशसंस्कृतसंस्थानस्य प्रशिक्षकः सचिनशर्मामहोदयेन कृतम् ।बौद्धिकसत्रस्य आरम्भः…
Read More » -
नैनीतालं। त्रिदिवसीय: “शिक्षकाणां राष्ट्रीयशैक्षिक: एवं सांस्कृतिकमहोत्सव:” पार्वतीप्रेमाजगातीसरस्वतीविहारे नैनीताले प्रारभत्। यत्र काव्यनिशासत्रे scert इत्यत: पूर्वनिदेशक: डा.गिरीशचन्द्रजोशी, प्रसिद्धरंगकर्मी डा0डी0एन0भट्ट:, डा0प्रद्युम्नभल्ला, प्रसिद्ध: नाट्यनिर्देशक:…
Read More » -
कोटद्वारं।भारतविकासपरिषद्कोटद्वारद्वारा रविवासरे पुण्यतमं कार्यं कृतं । सर्वे जानन्ति यत् कन्यादाने परोपकारयुक्तं कार्यं मंगलदानभावनया जना: कुर्वन्ति एव । अवसरेस्मिन् परिषद्द्वारा बहुबालिकानां…
Read More » -
।। “संस्कृतशिक्षामन्त्री धनसिंहरावतेन संस्कृतस्य कृते घोषणाः कृता:” ।। √—-> प्रत्येकस्मिन् जनपदे संस्कृतग्रामः भविष्यति। √—-> संस्कृतं प्राथमिकस्तरं यावत् आनयिष्यते। √—->विश्वस्य २४७…
Read More » -
वार्ताहर:-शशिकान्तः। चौधरीचरणसिंहविश्वविद्यालयस्य अन्तर्गतं परिसरे अध्ययनं कुर्वती दीपांशी त्यागी नामका छात्रा संस्कृतविषयेण सह स्नातकोत्तरे ८६ प्रतिशतं अंकं प्राप्य स्वर्णपदकं प्राप्तवती ।…
Read More » -
वार्ताहर:-शशिकान्तः। नवम्बरमासे उत्तरप्रदेशसंस्कृतसंस्थालखनोद्वारा २०२३ संस्कृतभाषाशिक्षणकक्षासु जीवनस्य प्रत्येकं क्षेत्रं स्पृशन्तीं देववाणीं शिक्षितुं विद्यालयेषु विरामकाले सति मासेऽस्मिन् छात्रा अपि अतीव उत्सुकाः सन्ति…
Read More » -
हरिद्वारम्।उत्तराखण्ड-संस्कृत-अकादमीद्वारा राज्ये द्वितीयराजभाषाया: संस्कृतप्रचारार्थं, प्रसारार्थं, रक्षणार्थं च छात्राणां संस्कृतेन सर्वतोन्मुखीविकासाय च विद्यालयस्य महाविद्यालयस्य, विश्वविद्यालयस्य च खण्डस्तरस्य, जिलास्तरस्य, राज्यस्तरस्य च सर्वेषां…
Read More » -
ऋषिकेश:।शिक्षा एवं संस्कृतशिक्षासहायकनिदेशक: डॉ. चण्डीप्रसादघिल्डियाल: मुख्यातिथिरूपेण श्री गुरुरामराय- इण्टरमीडिएट कालेज इत्यस्य वार्षिकसमारोहस्य उद्घाटनं करिष्यति। सूचनां दत्त्वा प्राचार्यः डॉ. सुनील कोठारी…
Read More » -
देहरादूनं। नगरनिगम-टाउनहाल इत्यत्र संस्कृतभारत्याः देहरादूनस्य एकदिवसीयजनपदसंस्कृतसम्मेलनस्य आयोजनं सञ्जातं । सम्मेलने संस्कृतभाषायां निहिताः सर्वे ज्ञान-विज्ञान-कला-संस्कृतेः विषयाः चर्चिता: अभवन्। सम्मेलनस्य उद्घाटनं टपकेश्वरमहादेवमन्दिरस्य…
Read More » -
सम्पूर्णे विश्वे ख्याताया: विख्याताया: प्रत्युत्पन्नमतिव्यवहारकर्मणिनिपुणाया: सुसम्पन्नभारतीयज्ञानविज्ञानपरम्पराया: आधारभूताया: अस्मदखण्डभारतवर्षस्यात्मस्वरूपाया: संस्कृतभाषाया: ध्वजवाहका:,अर्जुनसदृशयोद्धानाम् केशवा:,छात्रवत्सलानाम् ह्दयस्पंदनाधारभूता:, श्रेष्ठज्येष्ठानाम् गौरवभूता:, सह्दयेष्वादरणीया:, संस्कृतसाहित्यस्य सुविख्याता: कविरत्ना:, वेदवेद्गागन्यायमीमाँसासाहित्यव्याकरणज्योतिषछन्दादिसकलशास्त्रेषु पारंगता:।…
Read More » -
दिल्ल्यां सरगंगाराम चिकित्सालयमार्गस्थे बालभारतीपब्लिकस्कूल इत्याख्ये प्रशासनेतरविद्यालये त्रिदिवसीयान्ताराष्ट्रिय-संस्कृतोत्सव-प्रदर्शन्या: भव्यं उद्घाटनम् अद्य शुक्रवासरे सञ्जातम्। प्रधानाचार्यस्य श्री-एलवीसहगलस्य दिङ्निर्देशे अस्यां प्रदर्शन्यां आधुनिक-विश्वस्य उद्देश्यस्य अनुरूपमेव…
Read More » -
राजस्थानम्। संस्कृतभारत्याः शनिवासरे सुदर्शनसेवासंस्थाने अखिलभारतीयगोष्ठ्या: जोधपुरराजस्थाने आयोजनं सञ्जातं। चत्वारिंशत् प्रान्तेभ्यः सहस्राधिकाः कार्यकर्तार: स्वजीवने संस्कृतसंकल्पं स्वीकृतवन्तः । राजस्थानस्य योद्धपुरे केरलतः 17…
Read More » -
उत्तरप्रदेश:। द्विदिवसीयं ३१तमं अखिलभारतीयहिन्दीसाहित्यसम्मेलनं भागीरथपब्लिकस्कूलराजनगरक्षेत्रे सैक्टर-२३गाजियाबादमहानगरे सम्पन्न: अभवत् । विषय “राष्ट्रीय शिक्षा नीति और मातृभाषा में शिक्षा” इत्यस्मिन् विषये प्रो०नवीनचन्द्रलोहनी.…
Read More » -
ऋषिकेश। उत्तराखंडयोगासनखेलसंघद्वारा ऋषिकेशे आयोजितासु राज्यस्तरीययोगासनप्रतियोगितासु रा.इ.का.काण्डाखालस्य पर्वतीयप्रतिभा संतोषी रावत: योगासने प्रथमस्थानं प्राप्तवती राष्ट्रिययोगासनप्रतियोगितायाः कृते संतोषीछात्राया: चयनस्य पुष्टिः अभवत् । एतस्मात्…
Read More » -
पटियाला।संस्कृतस्य प्रचाराय प्रसाराय सततं प्रयतमाना संस्कृतभारती संस्कृतसम्भाषणेन प्रतिजनं सम्भाषणशीलं करोति । सहैव केन्द्रीयसंस्कृतविश्वविद्यालयनवदेहलीद्वारा अपि प्रशिक्षितशिक्षकमाध्यमेन संस्कृतशिक्षणं सञ्चाल्यते । क्रमेस्मिन्नेव संस्कृतशिक्षणसञ्चालक:…
Read More » -
चित्रकूट: । श्री तुलसीपीठसेवा न्यासः चित्रकूटस्थ जानकीकुण्डस्थ धार्मिकसमाजसेवासंस्था अस्ति। तुलसीजयन्त्यां, १९८७ तमवर्षे गुरुद्वारा संस्थाया: स्थापना कृता। तुलसीपीठः भारते विश्वे च…
Read More » -
संस्कृत समाचार।वार्ताहर:-अमित-ओली। Online संस्कृतशिक्षणम् आमुखपटलसमूहे जन्मदिवसोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता। गतदिवसे शनिवासरे उत्तरप्रदेशात् डायट-व्याख्याता डॉ. परशुरामतीवारीवर्यस्य पुत्रस्य ‘धर्म:’ इत्यस्य…
Read More » -
।देहरादूनं।आप्राचीनकालादेव अद्यावधिपर्यन्तं संस्कृतभाषा भारतीयसंस्कृतेः संवाहिका पोषिका मूलाधारा च वर्तते । संस्कृतभाषां विना भारतस्य कल्पनैव कठिना। वर्तमानपरिवेशे जनान् भारतीयसंस्कृतिं प्रति नेतुं…
Read More » -
ऋषिकेश:।उत्तराखण्डयोगासनखेलसंघद्वारा ऋषिकेशे आयोजिते राज्यस्तरीययोगासनप्रतियोगितायां पितृपुत्रयो: युगल: राष्ट्रीयस्तरे चयनित: । तौ स्वस्ववर्गेषु पदकानि प्राप्य राष्ट्रियस्तरस्य चयनं सुनिश्चितं कृतवन्तौ । 21 दिनांके…
Read More » -
।कोटद्वारं।”डिस्कवर न्यूज 24 उत्तराखण्ड” इत्यनेन कोटद्वारे उत्तराखण्डस्य महाप्रतिभाशालिन: सम्मानेन सभाजिता: । प्रतिभाशालिनां जनानां कृते विभिन्नक्षेत्रेषु विलक्षणयोगदानस्य कृते ‘उत्तराखण्डगौरवरत्नपुरस्कारं 2022 इत्यनेन…
Read More » -
विद्यामन्दिरजानकीनगरे कोटद्वारे रितेशशर्माजयन्त्या: अवसरे छात्रसम्मानसमारोह: आयोजित: जात: । विद्यालयस्य प्रचारप्रसारप्रभारी एवं कार्यक्रमप्रमुख: एवं निदेशक: रोहितबलोदी विज्ञापितवान् यत् विशेषातिथि: पुलिस-उपाधीक्षक: वैभवसैनी,…
Read More » -
कोटद्वारं। महाराज-अग्रसेन-जयन्त्या:’ शुभावसरे ‘श्री अग्रसेन-सम्मान-2023 इत्यनेन रा.इ.का.कण्वघाटीत: प्रधानाचार्य: श्री रमाकान्तकुकरेतीवर्योपि सम्मानितोभवत् । श्री कुकरेतीवर्य: गेप्ससंस्थाद्वारा सामाजिकशैक्षणिकयोगदानाय पूर्वमपि सम्मानितोस्ति । तदतिरिक्तं…
Read More » -
।कोटद्वारं। अखिलभारतीयवैश्यमहासङ्गठन- कण्वनगरीकोटद्वारद्वारा ‘महाराज-अग्रसेन-जयंतीकार्यक्रम: समायोजित: यस्य शुभावसरे ‘श्री अग्रसेनसम्मानं-2023’ समारोह: इत्यन्तर्गतं विभिन्नविद्यालयानां छात्रा: व शिक्षका: सम्मानिता: अभवन्। सम्माने सर्वप्रथमंं रा.इ.का.कोटद्वारस्य…
Read More » -
बिहार।भारतस्य बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे अवस्थितेन नागार्जुन-उमेश-संस्कृत-महाविद्यालयस्य राष्ट्रीयसेवायोजना-समूहेन महात्मनो गान्धिनो जयन्त्यवसरे स्वच्छताभियानस्य, ‘महात्मगान्धिनः पर्यावरणीयशिक्षा’ इत्येतद्विषयकोपरि दर्शनविषयकसहायकप्राध्यापकस्य डा०छबिलालन्यौपानेमहोदयस्य व्याख्यानस्य च आयोजनं…
Read More » -
।कोटद्वारं। जनपदस्तरीयानां द्विदिवसीयसंस्कृतछात्रप्रतियोगितानां पौडीजनपदस्य एमकेवी.एन.शिब्बुनगरकोटद्वारे समापनसमारोह: सम्पन्न: अभवत्। अवसरेस्मिन् संस्थानिदेशकेन प्रकाशचन्द्रकोठारीवर्येण सह श्री महेन्द्र-अग्रवाल:, विकासदेवरानी, डॉ.दिनेशपाण्डे, वीरेन्द्रसिंहबर्थवाल:, डॉ. ममता मेहरा,…
Read More » -
कोटद्वारं।। उत्तराखण्डसंस्कृताकादमीहरिद्वारद्वारा आयोजिताया: पौडीजनपदे द्विदिवसीयजिलास्तरीयसंस्कृतछात्रप्रतियोगिताया: अवसरे मुख्यातिथिरूपेण लैंसडौनस्य विधायक: महंतदिलीपरावत:, सारस्वतातिथि: प्रतियोगिताया: राज्यसंयोजक: हरीशगुरुरानी, अकादम्या:प्रकाशनाधिकारी श्री किशोरीलालरतूडी तथा च मुख्यशिक्षाधिकारी…
Read More » -
।हल्द्वानी। रविवासरे हल्द्वान्यां अखिलभारत-महामन्त्री श्रीसत्यनारायणभट्ट महोदयस्य प्रवास: सञ्जात: ।एतस्मिन्नेव अवसरे महोदयस्य सानिध्ये कुमौं-सम्भागस्य उपवेशनमपि कृत: ।गोष्ठ्या: आरम्भ: डॉ.हेमन्तजोशीमहोदयेन मङ्गलाचरणेन कृत:…
Read More » -
कोटद्वारं।राजकीयवरिष्ठमाध्यमिकविद्यालयकोटद्वारे उत्तराखण्डसंस्कृत-अकादम्या: आश्रयेण द्विदिनात्मिका संस्कृत-प्रतियोगिता आयोजिता अभवत्। 26.09.2023 दिनाङ्के वरिष्ठवर्गप्रतियोगिता च 27.09.2023 दिनाङ्के कनिष्ठवर्गप्रतियोगिता सञ्चालिताभवत्, उभयवर्गस्य प्रतियोगितासु समूहगानं, नृत्यं, श्लोकोच्चारणं,…
Read More » -
प्रेषक:-विनयसिंहराजपूत:।पंजाब।संस्कृतभारतीपञ्जाबस्य सहकारेण संस्कृतविभाग- सर्वकारीमहिन्द्रमहाविद्यालय-पटियाला एवं केन्द्रीयसंस्कृतविश्वविद्यालयनवदेहली चेत्यनयो: संयुक्ताश्रयेण महिन्द्रमहाविद्यालयस्य सभाभवने 10 दिवसीय-संस्कृतसम्भाषणवर्गस्य उद्घाटनकार्यक्रम: अभवत् प्राचार्यस्य अमरजीतसिंहमहोदयस्य कुशलमार्गदर्शने उद्घाटनम् सञ्जातं ।…
Read More » -
कोटद्वारं। खण्डस्तरीयसंस्कृतप्रतियोगितायाः द्वितीयदिने कनिष्ठवर्गे संस्कृतनाट्यस्य, आशुभाषणस्य वादविवादस्य, छन्दस्य, समूहगानस्य, समूहनृत्यस्य च प्रतियोगिताः आयोजिताः आसन्। द्वितीयदिवसे समापनावसरे सरस्वतीविद्यामन्दिरस्य प्रधानाचार्य: मनोजकुकरेती विशेषातिथिरूपेण…
Read More » -
कोटद्वार। रा.इ.का.कोटद्वारस्य सभागारे मुख्यातिथि: राजकीयमहाविद्यालयजयहरीखालत: सहायकप्राध्यापक: डॉ. दिवाकरबेबनी दीपं प्रज्ज्वाल्य प्रतियोगितानां शुभारंभं कृतवन्त: । अस्मिन् अवसरे सः अवदत् यत् देववाणी…
Read More » -
अल्मोड़ा। उत्तराखण्डसंस्कृत-अकादमीहरिद्वारस्य तत्त्वावधाने रविवासरे अल्मोडाजनपदे संस्कृतभाषायाः प्रचारार्थं, प्रसारार्थं, संरक्षणार्थं, अनुसन्धानार्थं च *उत्तराखण्डस्य संस्कृतनाट्यपरम्परा* अस्मिन्विषये व्याख्यानसत्रस्य आयोजनं सञ्जातं । व्याख्यानसत्रेस्मिन् देशस्य…
Read More » -
कोटद्वारं। संस्कृतमासमहोत्सवस्य अवसरे उत्तराखण्डसंस्कृताकादमीद्वारा उत्तराखण्डस्य शास्त्रपरम्परायाः विषये राज्यस्य सर्वेषु जनपदेषु संस्कृतगोष्ठी आयोजिता, यस्मिन् राजकीयस्नातकोत्तरमहाविद्यालयकोटद्वारे 22.09.2023 दिनाङ्के *उत्तराखण्डस्य संस्कृतपरम्परा* इत्यस्मिन् आधारितं…
Read More » -
देहरादूनं। उत्तराखण्डसंस्कृत-अकादमीद्वारा आयोजितस्य संस्कृतमासमाहोत्सवस्य अवसरे १३ जनपदेषु ई-गोष्ठीः आयोजिताः सन्ति, तस्मिन् एव क्रमेण देहरादूनजनपदस्य ई-गोष्ठी जनपदसंयोजकस्य डा .जनार्दनप्रसादकैरवणस्य निर्देशने अभवत्…
Read More » -
अल्मोड़ा । उत्तराखण्डसंस्कृत-अकादमीहरिद्वारद्वारा प्रतिवर्षं संस्कृतभाषायाः प्रसाराय, संरक्षणाय, प्रचाराय, अनुसन्धानाय च व्याख्यानमाला आयोज्यते। तस्मिन् एव क्रमे अस्मिन् वर्षे अपि श्रावणपूर्णिमात: -भाद्रपदपूर्णिमा…
Read More » -
कोटद्वार। उत्तराखण्डसंस्कृत-अकादमीद्वारा २६, २७ सेप्टेम्बर् दिनाङ्कयो: संस्कृतप्रतियोगितानाम् आयोजनं प्रतिविकासखण्डेषु क्रियते । कनिष्ठवर्गे ६ कक्षातः १० कक्षापर्यन्तं कनिष्ठवर्गस्य छात्राः तथा वरिष्ठवर्गे…
Read More » -
संस्कृतमासमहोत्सवस्य अवसरे उत्तराखण्डस्य शास्त्रपरम्परायाः आधारेण उत्तराखण्डराज्यस्य सर्वेषु जनपदेषु उत्तराखण्डसंस्कृताकादमीद्वारा संगोष्ठी आयोज्यते। अस्मिन् अवसरे पौडीगढ़वालजनपदे “उत्तराखण्डस्य संस्कृतपरम्पराविषये” अन्तर्जालीयसंगोष्ठी राजकीयस्नातकोत्तरमहाविद्यालयकोटद्वारे संजायते ।…
Read More » -
रुद्रप्रयाग। संस्कृतमासमहोत्सवस्य अवसरे उत्तराखण्डस्य शास्त्रपरम्परायाः आधारेण उत्तराखण्डस्य प्रत्येकस्मिन् जनपदे उत्तराखण्ड- संस्कृताकादमीद्वारा संगोष्ठी आयोज्यते। अस्मिन् अवसरे रुद्रप्रयागजनपदे अन्तर्जालीयसंगोष्ठी आयोजिता भविष्यति। उत्तराखण्डसंस्कृत-…
Read More » -
वार्तादात्री-डाॅ.अलपनाशर्मा।जयपुरम्। हिन्दीदिवसमुपलक्ष्य जयपुरे संजयशिक्षकप्रशिक्षणमहाविद्यालयेन १४ सितम्बर २०२३ दिनाङ्के अन्तरमहाविद्यालयी प्रतियोगिताः ओजस २०२३ इत्यस्य आयोजनं विहितम्। अस्मिन् अवसरे प्रतिभागिनः सुमधुरस्वरयुक्तानि काव्यानि…
Read More » -
आचार्यदीनदयालशुक्ल:।वाराणसी।भारतीयज्योतिषसंस्थानन्यासस्य वाराणसी-संस्थायाः अधिकारिभिः संस्थायाः अष्टमवर्षं नवमं च स्थापनादिवसम् आचरितम्, यस्मिन् अवसरे अनेकेषां मूर्धन्यविद्ववद्जनानां मार्गदर्शनं प्राप्तम्। अस्मिन् कार्यक्रमे काशीहिन्दूविश्वविद्यालयस्य धर्मागमविभागस्य पूर्वाचार्याः…
Read More » -
प्राचार्यः प्रो. अमरजीतसिंहस्य अध्यक्षतायां तथा च करियर-परामर्श-स्थापन-प्रकोष्ठस्य अध्यक्षा डॉ. रचना भारद्वाजवर्याया: समर्थनेन अद्य १५-०९-२३ दिनाङ्के संस्कृतविभाग-भाषामञ्चेन एकदिवसीयव्याख्यानमाला आयोजिता। यस्यां विनयसिंहराजपूतः,…
Read More » -
पंजाब। संस्कृतमेव सर्वाः भारतीयभाषाणां पोषिका । संस्कृतभाषाद्वारा सर्वाधिका पोषिता भाषा हिन्दी एव वर्तते या भाषा अतिसारल्येन जनै: अवगम्यते च सर्वत्र…
Read More » -
प्रेषक:- रोहितबलोदी।कोटद्वारं। हिन्दीदिवसस्यावसरे रितेशशर्मासरस्वतीविद्यामंदिरे ( इण्टर-कॉलेज) जानकीनगरकोटद्वारे “बालकविसम्मेलनस्य” आयोजनं जातं। यत्र विद्यालये स्वरचिता कविता प्रतियोगिता आयोजिता आसीत्। कार्यक्रमस्य उद्घाटनं मुख्यातिथिसहविभागसमन्वयकः…
Read More » -
कोटद्वार। पौडीजनपदे शरद्कालीनक्रीडाप्रतियोगितानां 2023 विद्यालयशिक्षाविभागस्य अन्तर्गतं कोटद्वारस्य सर्वकारीक्रीडाक्रीडाङ्गणे सोमवासरे १३ तमवर्षस्य क्रीडायाः उद्घाटनं सोमवासरे अभवत् । यस्मिन् वॉलीबॉल, हॉकी, जूडो,…
Read More » -
१५ तमे संस्कृतमहोत्सवस्य अन्तर्गतं उत्तराखण्डसंस्कृताकादमीद्वारा (उत्तरखण्डसर्वकारः) २६, २७ सितम्बरतः खण्डस्तरस्य, जिलास्तरस्य, राज्यस्तरीयस्य च संस्कृतछात्रप्रतियोगितानां आयोजनं भविष्यति। उत्तराखण्डसंस्कृत-अकादमी-हरिद्वारद्वारा प्रतिवर्षं खण्ड-स्तरीय-जिला-स्तरीय-राज्य-स्तरीय-प्रतियोगितानां आयोजनं…
Read More » -
विनयसिंहराजपूत:।पंजाब। अद्य संस्कृतभारत्याः कार्यकर्तारः पञ्जाबस्य शिक्षामन्त्री हरजोतसिंहबैंसेन सह स्वग्रामगम्भीरपुरे एकां समागमं कृतवन्त:। यस्मिन् संस्कृतविषये चर्चा अभवत्, पञ्जाबप्रदेशे संस्कृतस्य पाठ्यक्रमे समावेशार्थं,…
Read More » -
उत्तराखण्डप्रदेशे सर्वेषु जनपदेषु शरदकालीन- क्रीडाप्रतियोगितानाम् श्रीगणेश: अभवत्। विद्यालयशिक्षाविभागस्य पौडीगढ़वालस्य १३ तमवर्षस्य जिलाशरदक्रीडाप्रतियोगिता २०२३ कोटद्वारे राजकीयक्रीडाक्रीडाङ्गणे प्रारब्धः । मुख्यातिथिः वैभवसैनी उपपुलिसाधीक्षक:…
Read More » -
केन्द्रीयसंस्कृतविश्वविद्यालयनवदेहलीद्वारा तथा संस्कृतभारतीपञ्जाबसहकारेण च संस्कृतपालीविभागपंजाबीविश्वविद्यालयपटियालायां दशदिवसीयसंस्कृतसम्भाषणकार्यशालायाः समापनसमारोह: सञ्जात:। कार्यक्रमस्य आरम्भः विश्वविद्यालयध्वनिः तथा दीपप्रज्ज्वालनं, वैदिकाह्वानेन च अभवत् । अस्मिन् कार्यक्रमे विशेषातिथिरूपेण…
Read More » -
भारतस्य प्रतिष्ठा संस्कृतनिष्ठा बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे अवस्थितेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन अगस्तमासस्य २९ दिनाङ्कात् आरभ्य सितम्बरमासस्य ०३ दिनाङ्कं यावत् संस्कृतसप्ताहस्य आयोजनं कृतम्।…
Read More » -
बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे अवस्थितेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन सितम्बरमासस्य ०५ दिनाङ्के शिक्षकदिवसमभिलक्ष्य कार्यक्रमः समनुष्ठितः। विदितमेव तत्रभवतां यद्भारतस्य राष्ट्रपतीनां डाॅ०सर्वपल्लीराधाकृष्णन् महोदयानां जनुर्दिवसम् अभिलक्ष्य…
Read More » -
कोटद्वार।व्यायामशिक्षक: संस्कृतशिक्षकश्च राजकीयवरिष्ठमाध्यमिकविद्यालकाण्डखालस्य योगशिक्षक: श्री राकेशकण्डवाल: वीरचन्द्रसिंहगढ़वाली-उत्थान-सेवासमितिद्वारा शिक्षकदिवसे सम्मानितोभवत्। डॉ. सर्वेपल्लीराधाकृष्णनवर्यस्य जन्मदिवसावसरे कोटद्वारे मालवीयोद्याने उत्कृष्टशिक्षका: सम्मानिता: अभवन् । अस्मिन् अवसरे…
Read More » -
उत्तराखण्ड।निदेशक:, उत्तराखण्डसंस्कृतशिक्षाहरिद्वारस्य एवं अपरनिदेशकः प्रारभिकशिक्षाउत्तराखण्डदेहरादूनस्य तथा च सचिवः उत्तराखण्डसंस्कृताकादमीहरिद्वारस्य श्रीशिवप्रसादखालीवर्य: शिक्षकदिवसोपलक्ष्ये समेभ्य: शिक्षकेभ्य: शुभकामनासन्देशं उत्तराखण्डराज्ये प्रसारितवान् । तै: संस्कृतानुरागिभि: सह…
Read More » -
हरियाणाराज्ये महर्षिवाल्मीकिसंस्कृत विश्वविद्यालये कैथलनगरे सितम्बरमासस्य चतुर्थे दिनांके संस्कृतशिक्षकसम्मेलनं जातम्। सम्मेलनेsस्मिन् 50 संस्कृतशिक्षकै: भागग्रहणं कृतम्। प्रारम्भे परिचयसत्रे सर्वेषां शिक्षकाणां परिचय: जात:।…
Read More » -
।कोटद्वारं । संस्कृतविभागस्य तथा IQAC इत्यस्य आश्रयेण तथा च प्राचार्याया: जानकीपंवारवर्याया: निर्देशनेन कोटद्वारस्य राजकीयस्नातकोत्तरमहाविद्यालये संस्कृतसप्ताहस्य उत्सवः महता उत्साहेन आयोजितः ।…
Read More » -
। उत्तराखण्डं। लेखक: कविश्च दिनेशचन्द्रपाठक-‘बशर:’ निर्मलास्मृतिसाहित्यिकसमितिहरियाणाद्वारा ‘निर्मलास्मृतिहिन्दीसाहित्यरत्नसम्मानाय’ चयनितोभवत् । दिनेशचन्द्रपाठकः पौडीगढ़वालस्य जयहरीखालस्य रा.इ.का.लैन्स्डाउन-नगरे सङ्गीतशिक्षकरूपेण कार्यं कुर्वन् अस्ति, छात्रजीवनात् एव सङ्गीत-साहित्य-निर्माणेन…
Read More » -
वार्ताहार: आचार्य नवीन ममगाँई पौडी गढवाल. समलोण इति ‘पहाड़ीशब्दः’यस्य शाब्दिक अर्थः भवति स्मृतिः । पर्यावरणसंरक्षणस्य प्रचारस्य च उपक्रमरूपेण कार्यं कुर्वन्।…
Read More » -
वार्ताहार:-आचार्य नवीन ममगाँई पौडी गढवाल उत्तराखण्ड। सम्प्रति सम्पूर्णे विश्वे संस्कृतसप्ताहः हर्षोल्लासेन आचर्यते। संस्कृतशिक्षाविभागेन हरिद्वारनगरे रक्तदानं संस्कृताय धावनं इत्यादि कार्यक्रमस्य आयोजनं…
Read More » -
।हरिद्वारम्। संस्कृतसप्ताहस्य अवसरे संस्कृतशिक्षाविभागेन हरिद्वारेण ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालयात् हरिपैडीपर्यन्तं 3 सितम्बरदिनाङ्के ‘Run for Sanskrit’ ‘संस्कृताय धावनम्’ इत्यस्य कार्यक्रमस्य आयोजनं कृतं। यस्मिन् हरिद्वारजनपदस्य…
Read More » -
“यथा संस्कृतभाषा देववाणी हिमालयोपि देवतुल्यं तथा”- “श्रीशिवप्रसादखाली” ।देहरादूनं।उत्तराखण्डसंस्कृताकादम्या: सचिव: , संस्कृतशिक्षानिदेशक: एवं च शिक्षानिदेशक: शिवप्रसादखालीवर्येण हिमालयदिवसावसरे ‘हिमालयप्रतिज्ञा’ संस्कृतेन समादिष्ट: च…
Read More » -
वार्ताहर:-नवीनशर्मा।हरियाणा। महर्षिवाल्मीकिसंस्कृतविश्वविद्यालये संस्कृतलेखनकौशलसंवर्धन कार्यशालाया: द्वितीये दिवसे प्रथमसत्रे सत्राध्यक्षरूपेण ज्योतिषविभागस्य विभागाध्यक्ष: डॉ. नरेशशर्मवर्य: उपस्थित:। प्रशिक्षकेण श्रीगुरजीतसिंहवर्येण सत्रमिदं स्वीकृत्य छात्राणां संस्कृत-लेखनसम्बन्धि-समस्यानां निराकरणं…
Read More » -
दिल्ली। आभारतं संस्कृतसप्ताहस्य आचरणं जायमानमस्ति। अस्मिन्नेव उपक्रमे देहलीविश्वविद्यालयस्य संस्कृतविभाग: संस्कृतभारती देहलीप्रांत: इत्यनयो: संयुक्ततत्वावधाने “संस्कृतसंस्कृत्योः पारसीकभाषायाश्च अन्त: सम्बन्ध:” इतिविषयमाधृत्य विशिष्टव्याख्यानं विज्ञानप्रदर्शिनी…
Read More » -
।देहरादूनं। संस्कृतभारतीदेहरादूनद्वारा संचालितस्य संस्कृतसप्ताहस्य पञ्चमे दिने देहरादूनस्य दूनविश्वविद्यालये संस्कृतसम्भाषणं” इत्यस्य कार्यक्रमस्य आयोजनं कृतम्। यस्मिन् गीतानि, कथाः, वार्तालापाः इत्यादयः विविधाः कार्यक्रमाः…
Read More » -
व्यवहारे संस्कृतम् आनेतव्यम्- “कुलपति: प्रो. रमेशचन्द्रभारद्वाज:” हरियाणा।संस्कृतदिवसमुपलक्ष्ये महर्षिवाल्मीकिसंस्कृतविश्वविद्यालये सितम्बरमासस्य प्रथमे दिनांके द्विदिवसीय-संस्कृतलैखनकौशलसंवर्धन-कार्यशालाया: शुभारम्भ: दीपप्रज्वालनेन जात:। मंगलाचरणं श्रीमता अभिषेकेन कृतम्।उद्घाटनसत्रे विश्वविद्यालयस्य…
Read More » -
पौड़ी। संस्कृतदिवसोपलक्ष्ये संपूर्णदेशे यत्र संस्कृतस्य प्रचार: प्रसार: चलति तत्र विविधकार्यक्रमा: अपि चलन्ति। उत्तराखण्डस्य संस्कृतविद्यालयेषु अपि अध्यापकै: सह छात्राणाम् संस्कारसमारोह: रक्षाबन्धनपर्वणि…
Read More » -
हरिद्वारं। संस्कृतसप्ताहस्य समापनावसरे हरिद्वारस्य संस्कृतविद्यालयानां महाविद्यालयानाञ्च छात्राः संस्कृतधावने धाविष्यन्ति। संस्कृतशिक्षाविभागस्य हरिद्वारस्य समापनावसरे प्रतिवर्षं संस्कृतसप्ताहे सितम्बरमासस्य तृतीये दिने ‘संस्कृताय धवनम्’ कार्यक्रमान्तर्गतं…
Read More » -
।उत्तराखण्डं। कण्वनगरी। रक्षाबन्धनस्य पावनपर्वणि परमार्थनिकेतनगुरुकुलकण्वाश्रमकोटद्वारस्य संस्कृतभारतीकोटद्वारस्य च संयुक्ताश्रयेण संस्कृतदिवसस्य अवसरे प्रातःकाले सर्वे ब्रह्मचारिणः गायत्रीमन्त्रसूर्यदेवस्य ध्यानं कृत्वा यज्ञोपवीतसंस्कारे यज्ञोपवीतं धृतवन्त: .…
Read More » -
।प्रयागराजः।श्रावणपूर्णिमायां श्रीमद्-आर्यावर्त-विद्वत्-परिषदः तत्त्वावधाने जगद्गुरु-रामानुजाचार्य- प्रयागपीठाधीश्वराणां स्वामी- श्रीधराचार्यमहाराजानां पावन- सान्निध्ये च वैकुण्ठ-धाम-आश्रम- अलोपीबाग-प्रयागराजे सभागारे संस्कृत-दिवस-समारोहः विद्वत्सम्माननं च समायोजितम्।कार्यक्रमस्य शुभारम्भो वैदिक- मङ्गलाचरणेन…
Read More » -
आन्ध्रप्रदेशः।अनन्तपुरम्।केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली एवञ्च आन्ध्रप्रदेश-केन्द्रीय-विश्वविद्यालयः, अनन्तपुरम् इत्यनयोः संयुक्ततत्त्वावधानेन सञ्चालिते अनौपचारिकसंस्कृतशिक्षणकेन्द्रे विश्वसंस्कृतदिवससमारोहः समायोजितः।तत्रादौ दीपप्रज्ज्वलनपुरस्सरं शारदार्चनेन वैदिकमङ्गलाचरणेन अतिथिभिः कार्यक्रमस्य शुभारम्भो विहितः। प्रास्ताविकोद्बोधने केन्द्रशिक्षकेण…
Read More » -
नवीनममगांई।पौडी। श्रावणपूर्णिमायाः शुभावसरे अस्मिन् वर्षे अपि महता उत्साहेन नवप्रवेशकानाम् उपनयनं संस्कृतेः च पूर्वं विद्यालयस्य परम्परानुसारेण ३० अगस्तस्य सायंकाले छात्र-शिक्षक-अभिभावक-सम्मेलनावसरे आयोजनं…
Read More » -
।देहरादूनम् ।बुधवासरे संस्कृतभारतीदेहरादूनद्वारा चालितस्य संस्कृतसप्ताहस्य चतुर्थे दिने श्रीगुरुगोरक्षनाथवीरगोगेन देहरादूनस्य माडीखुदबुदामोहल्लाक्षेत्रे व्याख्यानकार्यक्रमः संस्कृतं किमर्थम् इति आयोजित:। कार्यक्रमस्य मुख्यवक्ता संस्कृतभारतीसहविभागसंयोजक: डॉ. नवीनजसोला…
Read More » -
। कोटद्वारम्।रक्षाबन्धनस्य पूर्वसंध्यायां रितेशशर्मासरस्वतीविद्यामन्दिरे इण्टर-कॉलेज-जानकीनगरकोटद्वारे कार्यक्रम: आयोजितोभवत् । यत्र कोटद्वारस्य मुख्यारक्षी-अधीक्षक: विभवसैनी उपस्थित: आसीत् । कार्यक्रमस्य उद्घाटनं मुख्यातिथि: श्रीसैनी ,…
Read More » -
ऋषिकेश: । श्रीवेदमहाविद्यालये ऋषिकेशे भगवतः हयग्रीवस्य अवतारदिवसस्य संस्कृतदिवसस्य च अवसरे विद्यालयस्य १५० (एकशतं पञ्चाशत्) बटुकानाम् उपनयनसंस्कारः अभवत्, प्रातः प्राभातिकयात्रा अपि…
Read More » -
।अल्मोड़ा। विश्वसंस्कृतदिवसमाचरितुं राजकीय-महाविद्यालय:, शीतलाखेतम्, अल्मोड़ा एवं च संस्कृत-भारती, उत्तरांचलम् इत्यनयोः संस्थयोः संयुक्ततत्त्वावधाने सांस्कृतिक-प्रतियोगितायाम् संस्कृत-शोभा-यात्रा संस्कृत-प्रतियोगिताः महाविद्यालयपरिसरे अभवन्। भव्यरूपेण अत्र संस्कृतसप्ताहमभिलक्ष्य…
Read More » -
। देहरादूनम्। संस्कृतभारतीदेहरादूनद्वारा संचालितस्य संस्कृतसप्ताहस्य तृतीये दिने नेतृसुभाषचन्द्रबोसछात्रावासे पूर्वमाध्यमिकविद्यालये संवाद: एवं संस्कृतकथावाचनं समायोजितम् । प्रधानाचार्य: श्री सतीशचन्द्रनौटियालमहोदय: , संस्कृतभारत्या: जिलामन्त्री…
Read More » -
।हरिद्वारम्। संस्कृतसप्ताहस्य अवसरे संस्कृतशिक्षाविभागेन हरिद्वारेण ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालयात् हरिपैडीपर्यन्तं 3 सितम्बरदिनाङ्के ‘Run for Sanskrit’ ‘संस्कृताय धावनम्’ इत्यस्य कार्यक्रमस्य आयोजनं भविष्यति। यस्मिन् हरिद्वारजनपदस्य…
Read More » -
। हरिद्वारम्। संस्कृतशिक्षाविभागेन हरिद्वारद्वारा संस्कृतसप्ताहस्य अवसरे हरिद्वारस्य ऋषिकुलविद्यापीठब्रह्माचार्यश्रमे संस्कृतमहाविद्यालये हरिद्वारजनपदस्य सर्वेषां संस्कृतविद्यालयानाम्/महाविद्यालयानाम् अध्यापकेभ्य: छात्रेभ्य: च ‘ “लोकहितं मम करणीयम्” इत्यनुश्रित्य…
Read More » -
देहरादूनम्। संस्कृतभारतीद्वारा संस्कृतसप्ताहस्य उद्घाटनम् संस्कृतदिवसमालक्ष्य सर्वत्र क्रियते । उत्तराखण्डे संस्कृतभारतीदेहरादूनजनपदस्य महानगरस्य च पक्षतः संस्कृतसप्ताहस्य अवसरे प्रथमदिवसे विविधाः कार्यक्रमाः आयोजिताः। उत्तराखण्डे…
Read More » -
।पिथौरागढम्। विशालजनपदसंस्कृतसम्मेलनस्य आयोजनं 26 8 2023 तथा 27 2023 दिनाङ्के संस्कृतभारत्या: च सार्वजनिकविद्यालयसङ्घस्य संयुक्ताश्रयेण कृतम्। यस्मिन् प्रथमदिवसस्य कार्यक्रमे नगरस्य १८…
Read More » -
अस्मिन् समये २०२३ तमे वर्षे रक्षाबन्धनस्य आगमनस्य विषये जनानां मध्ये भ्रमस्य स्थितिः अस्ति तथा च केचन विद्वांसः जनान् स्वस्वप्रत्ययानां अनुसारं…
Read More » -
चन्द्रयान – तृतीयस्य मृद्ववतरणम्(soft landing) अभवत् । एतत् भारतीयान्तरिक्षानुसन्धानसंगठनेन प्रेषितम्। अस्य प्रेक्षणं सतीशधवन-अंतरिक्षकेंद्रम् (शार:), श्रीहरिकोटा इत्येतस्मात् स्थानात् चतुर्दशजौलाई शुक्रवासरे मध्याह्ने…
Read More » -
श्रीनगरं।हेमवतीनन्दनबहुगुणागढ़वालकेन्द्रीयविश्वविद्यालये भारतसर्वकारस्य पीएमएमएमटीटी इत्यस्या: योजनायाः अन्तर्गतं संचालितं संकायविकासकेन्द्रकार्यालयम् अद्य, २४ अगस्त २०२३ दिनाङ्के चौरसपरिसरस्य नवनिर्मितभवने स्थानान्तरितम्। अस्य भवनस्य विधिवत् उद्घाटनं…
Read More » -
।। सितम्बरमासे 26-27दिनांके खण्डस्तरीया: तथा 11-12 अक्टोबर् 2023 दिनाङ्के जिलास्तरीया: तथा 07-08 नवम्बर 2023 दिनाङ्के राज्यस्तरीयसंस्कृतछात्रप्रतियोगिता: भविष्यन्ति। २३.०८.२०२३ दिनाङ्के अकादम्या:…
Read More » -
• संस्कृतभाषायां भारतस्य सकलमपि ज्ञानं विज्ञानं निहितं वर्तते। अस्माकं ऋषिमहर्षिभिः प्रणीते संस्कृतवाङ्मये आध्यात्मिकं चिन्तनं, जीवनदर्शनं, मानवजीवनमूल्यानि च विद्यन्ते।अतः स्वीयव्यक्तित्वविकासाय सर्वेणापि…
Read More » -
संस्कृतभारतीपंजाबप्रांतस्य एवं केंद्रीयसंस्कृतविश्वविद्यालयनवदेहल्या: सहयोगेन पंजाबविश्वविद्यालयस्य संस्कृतविभागे संस्कृतसप्ताहोपलक्ष्ये दसदिवसीयसंस्कृतसंभाषणकार्यशालायाः उद्घाटनमभवत् । यत्र मुख्यातिथिरूपेण प्रो. अशोककुमारतिवारी “डीन-अकादमिकपंजाबविश्वविद्यालयत:, विशेषातिथिरूपेण राजेंद्रपालसिंहबराड़: डीनभाषासंकायत: उपस्थिता: आसन्।अत्र…
Read More » -
देहरादून।सोमवासरे संस्कृतभारतीदेहरादूनेन नथुवावालानगरस्य सरस्वतीविद्यामन्दिरस्य दशदिवसीयस्य सरलसंस्कृतसम्भाषणशिबिरस्य उद्घाटनं कृतम्, मुख्यातिथिः श्री राजेन्द्ररमोला, (विद्यालयप्रबन्धकः), मुख्यवक्ता डॉ. प्रदीपसेमवालः ( संस्कृतभारतीजनपदसंयोजक:) विशेषातिथि: श्री अनूपसेमवाल:…
Read More » -
उत्तराखण्डस्य द्वितीया राज्यभाषा संस्कृतम् इति सुप्रसिद्धम् अस्ति । संस्कृतभाषायाः प्रवर्धनार्थं संस्कृतभारतीजनपद- पिथौरागढस्य निजीविद्यालयसङ्घस्य संयुक्ततत्वावधाने २६/०८/२३ तथा २७/०८/२३ दिनाङ्के जिलासंस्कृतसम्मेलनस्य आयोजनं…
Read More » -
उत्तराखण्डं। हिन्दीसंस्कृतशिक्षणमञ्चस्य प्रान्तीयसंयोजक: बालादत्तशर्मा समर्पितमित्रै: सह राज्यशिक्षकसङ्घस्य पदाधिकारिभ्य: संस्कृतम् अनिवार्यं कर्तुं च विभिन्नसमस्यां निवारयितुं च वार्तां कृत्वा ज्ञापनं दत्तवान् ।…
Read More » -
प्रेषक:-सिद्धार्थनैथानी।कोटद्वारं। सप्तसप्ततितमे स्वाधीनतादिवसे कोटद्वारस्थे, बलभद्रपुरस्थिते डीएवीपब्लिकविद्यालये अपि अति उत्साहेन स्वातन्त्र्यदिवससमारोह: समाचरितोभवत् । प्रधानाचार्येण नितिनभाटियामहोदयेन ध्वजारोहणम् अकरोत्। तदनन्तरं सर्वे विद्यालयस्य कर्मचारिणः…
Read More » -
देहरादूनं। शिक्षा-संस्कृतशिक्षासहायकनिदेशकः आचार्य: डॉ. चण्डीप्रसादः उक्तवान् यत् अस्माकं स्वस्वक्षेत्रेषु प्रामाणिकतया परिश्रमेण च कार्यं करणं राष्ट्रध्वजत्रिरङ्गस्य सत्सम्मानम् अस्ति। अद्य स्वातन्त्र्यदिवसस्य ७६…
Read More » -
स्वातन्त्र्यदिवसस्य अमृतमहोत्सवस्य अवसरे सम्पूर्णदेशवासिनां देशभक्तिभावना इव उत्तराखण्डस्य पौडीमण्डलस्य कोटद्वारनगरस्य राजकीय-इण्टर-कालेजकोटद्वारे अपि रङ्गिणः कार्यक्रमाः आरब्धाः। प्रात:शोभायात्राभ्य: विद्यालयस्य छात्राः स्वविद्यालयम् आगत्य रङ्गिणं…
Read More » -
प्रेषक:-रोहितबलोदी। कोटद्वारं। 77तमे स्वतन्त्रताया: अमृतमहोत्सवे रितेशशर्मासरस्वतीविद्यामन्दिरे इण्टर-कॉलेज-जानकीनगर-कोटद्वारे विद्यालयस्य प्राङ्गणे विद्यालयप्रबन्धसमित्या विद्यालयस्य प्रधानाचार्येण प्रथमः ध्वजारोहणकार्यक्रमः आयोजितः। तदनन्तरं विद्यालयस्य बालकाः वरिष्ठाः छात्राः…
Read More » -
कोटद्वारम्। कण्वनगरीकोटद्वारे शनिवासरे तिरंगाशोभयात्राकार्यक्रम: आर्यकन्या-इण्टर-कॉलेज इत्यत: समारभ्य झण्डाचौकत: नगरनिगमसभागारपर्यन्तं प्राचलत् । माननीयशिक्षा मंत्री डॉ. धनसिंहरावत: एवं विधानसभाध्यक्षा आदरणीया श्रीमती ऋतुभूषणखण्डूरी…
Read More » -
उत्तराखण्ड। भारतदेशेन पृथिव्यां सर्वमानवानां कृते अग्रजन्मपर्यन्तं स्वं स्वं चारित्र्यं शिक्षेरन् भवितव्यम् इत्युपदिष्टम् । अत: भारतराष्ट्रोयं विश्वगुरु: इत्यपि च अस्य भारतस्य…
Read More » -
कण्वनगरीकोटद्वारे मेहरबानसिंहकण्डारीसरस्वती- विद्यामंदिरकोटद्वारस्य परिसरे विद्यालयपरिवारेण एवं ग्रीन-आर्मीदेवभूमि-उत्तराखण्डं इत्यस्य स्वयंसेवकै: मरणोपरान्ते सेनाया: बलिदानीसशस्त्रसैनिकस्य मन्दीपसिंहरावतस्य पञ्चमपुण्यतिथे: उपलक्ष्ये श्रद्धांजलिसभाया: आयोजनं सञ्जातं । वीरहुतात्मन:…
Read More » -
प्रेषिका-डा.श्रुतित्रिवेदी। गुर्जरप्रान्त: । संस्कृतभारतीगुर्जरप्रान्तस्य प्रान्ताभ्यासवर्ग: ५ – ६ जुलाई २०२३ दिनांके सम्पन्न: अभवत्। अस्मिन्अभ्यासवर्गे ७ विभागेषु १३ जनपदेषु ३२ कार्यकर्तारः…
Read More » -
श्रीभागवताचार्य: कीर्तिवल्लभमैन्दोला। एकदा कश्चन अतिपुण्यः व्यक्ति: सपरिवारेण सह तीर्थयात्रायै अगच्छत् । दूरं गत्वा सर्वं कुटुम्बतृष्णां अनुभवितुं आरब्धवान्, ज्येष्ठमासः आसीत्, कुत्रापि…
Read More » -
सौरमण्डलस्य उज्ज्वलतमः महान् च ग्रहः शुक्रः मिथुनस्य यात्रां समाप्तवान् , मे ३० दिनाङ्के रात्रौ ७.३८ वादने कर्करोगे प्रविष्टः आसीत्, ७…
Read More » -
वार्ताहर:-सचिनशर्मा‘निराला’।मोदीनगरम्।उत्तरप्रदेश:।उत्तरप्रदेशसंस्कृतसंस्थानम्-लखनऊ-द्वारा २०२३-तमवर्षस्य अगस्तमासस्य चतुर्थे दिनाङ्के विंशतिदिवसाय( प्रतिदिनम् एकघण्टात्मककालाय ) प्रथमस्तरीयसंस्कृतभाषाशिक्षणस्य एवं द्वितीयस्तरस्य च शुभारम्भ: (समुद्घाटनसमारोह:) बहुत्र संजात:। एतस्मिन् एव क्रमे…
Read More » -
देहरादून । राज्यसंस्कृतशिक्षकसंघस्य चमोलीजनपदस्य कोषाध्यक्ष: हरीशवर्य: सहायकनिदेशकं डॉ. चंडीप्रसादघिल्डियालं संस्कृतहिताय मिलितवान्। संघनेता हरीशवर्य: अवदत् यत् सः प्रथमवारं सहायकनिदेशकं डॉ. घिल्डियालं…
Read More » -
।नवदेहली। महाशय-चुन्नीलाल-सरस्वती-बालमन्दिर-वरिष्ठ- माध्यमिक- विद्यालय-हरिनगर-नवदेहल्यां संस्कृतभारत्या: द्विदिवसीये अखिलभारतप्रचारविभागाभ्यासवर्गे विभिन्ना: प्रचारमार्गदर्शका: समुपस्थिता: अभवन् । अधिकमासे श्रावणशुक्लैकादशी -द्वादशीतिथौ 29-07-23दिनांकत: 30-07-23दिनांकपर्यन्तम् अभ्यासवर्ग: नवदेहल्यां संजात:…
Read More » -
• संस्कृतभारत्या: प्रान्तप्रचारका: प्रचारसन्दर्भे महत्त्वपूर्णांशान् ज्ञातवन्त: ।नवदेहली।महाशय-चुन्नीलाल-सरस्वती-बालमन्दिर-वरिष्ठ- माध्यमिक- विद्यालय-हरिनगर-नवदेहल्यां संस्कृतभारत्या: द्विदिवसीय: अखिलभारतप्रचार- विभागाभ्यासवर्गः समारभत् । अधिकमासे श्रावणशुक्लैकादशी-द्वादशीतिथौ 28-07-23दिनांकत: 29-07-23दिनांकपर्यन्तम् अभ्यासवर्ग:…
Read More » -
मध्यप्रदेश। साहित्य-अकादमीमध्यप्रदेशद्वारा संस्कृतिपरिषद्- मध्यप्रदेशद्वारा शासनसंस्कृतिविभागभोपालद्वारा च 25 जुलाई, 2023 दिनांके भव्यांलकरणसमारोहस्य आयोजनं कृतम् । अस्मिन् समारोहे देशस्य प्रख्यातानां साहित्यकाराणां लेखकानाञ्च…
Read More » -
वार्ताहर: – डॉ. नरेन्द्रराणा । अहमदाबाद । जुलाईमासस्य 23-दिनाङ्के रविवासरे Online संस्कृतशिक्षणम् इत्यनेन आयोजिताया: ऑनलाइन-संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता । प्रतियोगितायामस्यां…
Read More » -
• २३-७-२०२३ दिनाङ्कत:०१-०८-२०२३ दिनाङ्कं यावत् संस्कृतभारत्या: संस्कृतसम्भाषणशिबिरं संजायते। रुद्रपुर।संस्कृतभारत्या: संस्कृतसम्भाषणजनान्दोलनं सर्वत्र जायमानम् अस्ति । अस्मिन्प्रचारक्रमे संस्कृतभारती-उत्तराञ्चलन्यासस्य ऊधमसिंहनगरजनपदस्यान्तर्गतं गौरांगशिक्षामन्दिरनारायणपुरलालपुरे रुद्रपुरे दशदिवसीयसरलसंस्कृतसम्भाषणशिबिरस्य…
Read More » -
अल्मोड़ा। श्रीकल्याणिकावेद-वेदाङ्ग-संस्कृतविद्यापीठम्, डोल-आश्रमः अल्मोड़ा” इत्यस्मिन् स्थाने दशदिवसीयसरलसंस्कृतसम्भाषणशिबिरस्य सम्पूर्तिकार्यक्रमः 23-07-2023 दिनाङ्के अभवत्। कार्यक्रमस्य सञ्चालनं शिबिरशिक्षकः श्रीसंजयभट्टमहोदयेन कृतम् । अस्मिन् कार्यक्रमे मुख्यवक्तृत्वे-…
Read More » -
✓ राज्यसर्वकारेण क्रियते द्वितीयराजभाषाया: अवनति:। ✓ पूर्वसर्वकारेण राज्यस्य माध्यमिकविद्यालयेषु छात्राणां न्यूनसंख्याम् उद्धृत्य अधिशेषप्रक्रियायाः अन्तर्गतं २६०० एलटी-संवर्गस्य पदं निरस्तं कृतम् ।…
Read More » -
कोटद्वार । परोपकारसदृशः धर्मः नास्ति तथा च परपीडनसमं पापं नास्ति अतः जीवने सर्वदा परहितं कर्तव्यं पापकार्यं न कर्तव्यम्। वृद्धानां सेवां…
Read More » -
रामनगरम् । भारतीय-संस्कृति-ज्ञान- परीक्षा- प्रकोष्ठेन , विश्व-गायत्रीतीर्थ- शान्तिकुञ्ज-हरिद्वार- उत्तराखण्ड- द्वारा भारतीय-संस्कृति-ज्ञान-परीक्षा आयोजिता आसीत् । यस्य प्रशस्तिपत्र-प्रमाणपत्र-वितरण-समारोहोऽद्य सम्पन्नतां यातः। अयं कार्यक्रमः…
Read More » -
देहरादूनं । संस्कृतशिक्षासहायकनिदेशक: डॉ.चण्डीप्रसादघिल्डियालेन हरेलामहोत्सवावसरे औषधीयवनस्पतीनां रोपणं कृतं। अस्मिन् अवसरे उपस्थितानां कृते वनस्पतिमहत्त्वं व्याख्याय डॉ. घिलडियालः अवदत् यत् कोरोना-कालस्य समये…
Read More » -
शिवमनेगी।कोटद्वार। २०२३ तमस्य वर्षस्य जुलै-मासस्य १७ दिनाङ्के श्रावणमासस्य प्रथमसोमवासरे प्रकृतेः पूजायाः लोकपर्वस्य हरेला इत्यस्य पर्वावसरे कोटडीडांगक्षेत्रे”ग्रीन-आर्मी-देवभूमि-उत्तराखण्ड” इत्यस्य स्वयंसेवकै: औषधीयवृक्षि: एवं…
Read More » -
रोहितबलोदी।कोटद्वार।रितेशशर्मासरस्वतीविद्यामंदिरजानकीनगरे कोटद्वारे हरेलामहोत्सवावसरे वृक्षारोपणकार्यक्रमस्य आयोजनं सञ्जातं। विद्यालयप्रबन्धक: राजेन्द्रजखमोला, उपाध्यक्षमीनाक्षी शर्मा, जनसंपर्काधिकारी मणिरामशर्मा, विद्यालयप्राचार्य: मनोजकुकरेती व उपप्राचार्य: अनिलकोटनाला संयुक्तरूपेण मातृसरस्वत्या: समक्षे…
Read More » -
।। भारतस्य पंचांगेषु कालगणना अद्यत्वे अपि वैज्ञानिकः अस्ति। रामभद्राचार्यवर्य: इत्यनेन वेदशास्त्रेभ्यः रामः अस्ति इति संस्कृतज्ञानकारणात् सिद्धं कृतवान् । अत्र आश्चर्यं…
Read More » -
आन्ध्रप्रदेश:। संस्कृतसंस्कृतिविकाससंस्थान- आन्ध्रप्रदेशस्य सर्वै: पदाधिकारभि: असमराज्यपालवर्येण सह मेलनं विहितं । सम्मेलनेस्मिन् माननीयराज्यपालवर्यस्य श्रीगुलाबचन्द्रकटारियावर्यस्य सम्मानं संस्थानेन सोत्साहेन कृतं। कार्यक्रमस्थलेस्मिन् संस्थायाः राष्ट्रियाध्यक्षः…
Read More » -
वार्ताहरः- शशिकान्त:। उत्तरप्रदेशस्य संस्कृतसंस्थानेन चालितस्य गृहे-गृहे संस्कृत योजनायाः अन्तर्गतं राज्यस्य सर्वेषु मण्डलेषु सरलसंस्कृतभाषाशिक्षणकेन्द्राणां सामूहिकम् उद्घाटनं गूगल मीट् मार्गेण कृतम् ।…
Read More » -
अल्मोडा । श्रीकल्याणिकावेद-वेदाङ्ग- संस्कृतविद्यापीठ- डोल-आश्रमे अल्मोड़ाजनपदे संस्कृतभारत्या: दशदिवसीयसरलसंस्कृतसम्भाषणशिबिरस्य शुभारम्भ: ९-७-२०२३ दिनाङ्के अभवत्। दशदिवसीयसम्भाषणशिविबिरस्य उद्घाटनं विद्यालयस्य प्रधानाचार्य: सर्वे शिक्षका: सामूहिकरूपेण कृतवन्त:…
Read More » -
देहरादून। जीवनगढस्थमार्तण्यवेदविज्ञान-अनुसन्धानसंस्थानद्वारा पुरोहितकर्मप्रशिक्षणकेन्द्रं प्रारब्धम्, यस्य उद्घाटनं संस्कृतशिक्षानिदेशकेन श्रीशिवप्रसादखालीमहोदयेन कृतम्। अस्मिन् केन्द्रे धर्मे रुचिं विद्यमानाः युवानः पुरोहितत्वेन, धार्मिकसंस्कारसम्बद्धेषु संस्कारेषु च प्रशिक्षिताः…
Read More » -
पिथौरागढ़। गंगोत्रीगर्ब्यालराजकीयबालिका-इंटर-कॉलेज-पिथौरागढ़े संस्कृतभारत्या: 10 दिवसीयसरलसंस्कृतसम्भाषणशिविरस्य उद्घाटनम् अभवत् । कार्यक्रमस्य उद्घाटनम् सरस्वतीवन्दनाद्वारा प्रारम्भ: जात: । उद्घाटनसत्रे विद्यालयस्य प्रधानाचार्या श्रीमतीकमला आर्या संस्कृतविषये…
Read More » -
उत्तराखण्डं। संस्कृतभारत्या: पिथौरागढ़े जनपदगोष्ठी शुक्रवासरे सम्पन्ना अभवत्। अस्या: गोष्ठ्या: आरम्भ: ध्येयमन्त्रेण जात: । गोष्ठ्यां मुख्यरूपेण जनपदसम्मेलनस्य तथा संस्कृतसप्ताहस्य विषये योजना…
Read More » -
वार्ताहरः – विपुलकुमारपाण्डेयः विदितमेतत्सर्वविदुषां यद्भारतीयपञ्चाङ्गानुसारेण श्रावणमासस्सर्वोत्तमः मासेति । इतोऽपि विशिष्टमिदं यद्मासेऽस्मिन पुरुषोत्तममासोऽपि वर्तते । सन्दर्भेऽस्मिन श्रीआदर्शसंस्कृतमहाविद्यालये श्रावणमासमाहात्म्यप्रतिपादयितुमेकाः संगोष्ठ्याः आयोजनं अस्मिच्छुभावसरे…
Read More » -
चित्रकूटम् । उ.प्र.जगद्गुरु-रामभद्राचार्य-दिव्यांग- -विश्वविद्यालयः, चित्रकूटम् उत्तरप्रदेशसंस्कृतसंस्थानम् , लखनऊ इत्यनयोः संयुक्तरूपेण द्विदिवसीयराष्ट्रियसंगोष्ठ्या: सम्पूर्तिकार्यक्रम: अजायत् ।अस्याः सम्पूर्तिकार्यक्रमे आध्यक्ष्यं निर्वहति आजीवनं कुलाधिपतिः जगद्गुरुरामभद्राचार्यः,…
Read More » -
चित्रकूटम् । भारतीयपरम्परा गुरुपूर्णिमा चेत्यस्मिन्विषये उत्तरप्रदेशजगद्गुरु-रामभद्राचार्य- दिव्यांग-राजकीय -विश्वविद्यालय:, उत्तरप्रदेश- संस्कृत-संस्थानम् अनयोः संयुक्ततत्त्वावधाने संगोष्ठ्या: शुभारम्भ: सञ्जात: । बुधवासरे प्रथमसत्रे आध्यक्ष्यं निर्वहति…
Read More » -
प्रेषक:- डा.विपुलकुमारपाण्डेय:। जालौनं। भारतस्य महासम्पद: संस्कृतस्य संरक्षणाय संस्कृतविद्यालयमहाविद्यालया: नितरां प्रयतन्ते । ऋषीणां ज्ञानपरम्परां वहन्त: आचार्या: छात्राश्च अद्यापि आधुनिकयुगे तथैव प्रयतमाना:…
Read More » -
हरिद्वारं । हरिद्वारस्थे निर्धननिकेतनाश्रमे गुरुपूर्णिमामहोत्सवावसरे सन्तसम्मेलने विद्वत्सम्मेलने च एकस्य सन्तशिरोमणेः एकस्य विद्वद्विभूतेश्च प्रतिवर्षम् अभिनन्दनं विधीयते।वर्षे$स्मिन् सन्तशिरोमणिरूपेण कनखलस्थश्रीगीताविज्ञानाश्रमस्य परमाध्यक्षाणां तपोनिष्ठानां श्रीमतां…
Read More » -
कोटद्वारं । श्रीपरमपूज्यस्वामीचिदानन्दमुने: परमाध्यक्षत्वे परमार्थनिकेतन-ऋषिकेशस्य सान्निध्ये परमार्थवैदिकगुरुकुल- कण्वाश्रम-कण्वनगरीकोटद्वारे दसदिवसीयसंस्कृतभारत्या: सञ्चालितशिविरस्य समापनसमारोहे रा.इ. कॉ. कण्वघाटीत: प्रधानाचार्य: श्री रमाकान्तकुकरेती, दैनिकप्रभातसमाचारस्य सम्पादक: कमलबिष्ट:…
Read More » -
।। नवीनछात्रावासस्य उद्घाटने राज्यपालवर्य: मुख्यातिथिरूपेण च संस्कृतशिक्षामन्त्री धनसिंहरावत: अतिविशिष्टातिथिरूपेण विशिष्टातिथिरूपेण तरुणविजय: एवञ्च श्रीखजानदासविधायकवर्यस्य अध्यक्षरूपेण संस्कृतविषये सम्बोधयिष्यन्ति ।।
Read More » -
कोटद्वार। परमार्थवैदिकगुरुकुलकण्वाश्रकोटद्वारे श्रीपरमपूज्यस्वामीचिदानन्दमुनिपरमार्थनिकेतनर्षिकेशस्य आश्रये संस्कृतभारतीकोटद्वारद्वारा दशदिवसीयं संस्कृतसम्भाषणशिबिरं प्रारब्धं। शिविरस्य उद्घाटनं संस्कृतभारतीप्रान्तमन्त्रिणा श्रीगौरवशास्त्रिणा, रा.इ.का.कण्वघाटीत: प्रधानाचार्येण रमाकान्तकुकरेतीमहोदयेन दीपप्रज्वलनेन कृतम्। प्रान्तमन्त्री गौरवशास्त्रीमहोदयः अवदत्…
Read More » -
संस्कृत समाचार । नेपालदेशे डा. मुकुन्दप्रसादलामिछानेवर्यस्य संयोजकत्वे संस्कृतकविसम्मेलनं संजायते । एतदर्थं जयतु संस्कृतं इत्यनया संस्थया २०५५ तमविक्रमवर्षादेव प्रतिवर्षं संस्कृत-कविसम्मेलनं समायोज्यमानमस्तीति…
Read More » -
संस्कृत समाचार। योगदिवसोपलक्ष्ये e techno mind इत्यनेन च सार्थकयोगशाला- कण्वनगरीकोटद्वारद्वारा योगदिवस: समाचरित: । सद्भावनाकालोनीशिब्बूनगरकोटद्वारे योगाभ्यासाय यद्यपि प्रतिदिनं संस्कारशालायां लघुबाला: योगाभ्यासं…
Read More » -
संस्कृत समाचार।नवतमे अन्ताराष्ट्रिययोगदिवसावसरे केन्द्रीयसंस्कृतविश्वविद्यालयस्य सर्वपरिसरत: सम्मिल्य श्रीरघुनाथकीर्तिपरिसरे माननीयकुलपतिवर्यस्य प्रो.श्रीनिवासवरखेड़ीवर्यस्य मार्गदर्शने शैक्षणिकसदस्याः भागं गृहीतवन्तः। सर्वै: सह ,सर्वेषां विकास: सर्वेषां विश्वास: इत्यनुश्रित्य…
Read More » -
संस्कृत समाचार। उत्तरप्रदेशसंस्कृतसंस्थानद्वारा सञ्चालितायाः आन्लाईनसरलसंस्कृतभाषा-शिक्षणयोजनायाः अन्तर्गतं विंशतिदिनात्मके आन्लाईनप्रशिक्षणे बौद्धिकसत्रस्य आयोजनं कृतम् । आराधना रावत द्वारा कृतया सरस्वतीवन्दनया कार्यक्रमस्य आरम्भः कृतः…
Read More » -
संस्कृत समाचार। विश्वप्रसिद्धस्य महाकविकालिदासस्य विषये को न जानाति। स: स्वस्य भव्यरचनाशैल्या लेखकान् विद्वान् च आकर्षितवान्। मेघदूत इति पुस्तके कालिदासः आषाढस्य…
Read More » -
• राष्ट्रियशिक्षानीतिः २०२०इत्यस्य कार्यान्वयनाय संस्कृतशिक्षायां विचारविमर्शार्थं प्रस्तावा: शोधार्थिभि: समामन्त्रिताः संस्कृत समाचार। संस्कृतशिक्षायां राष्ट्रियशिक्षानीतिः २०२० इत्यस्य कार्यान्वयनाय द्विदिवसीयसम्मेलनं सञ्जायते। केन्द्रीयसंस्कृतविश्वविद्यालयदिल्ली तथा…
Read More » -
उत्तराखण्ड:। उत्तराखण्डसंस्कृतविश्वविद्यालयस्य दशमः दीक्षान्तसमारोहः हरिद्वारे सुसम्पन्नः जात: । समारोहे भाषामाणाः उत्तराखण्डराज्यस्य महामहिमराज्यपालाः अवोचन् यत् देवभूमौ संस्कृतविकासपरककार्याणि अवरोद्धुं न वयम् अवसरं…
Read More » -
समये समये यथा संस्कृतप्रचारायप्रसाराय उत्तरप्रदेशस्य संस्कृतसंस्थानेन अन्तर्जालमाध्यमेन कक्षा सञ्चाल्यते तस्मिन्क्रमे एव उत्तरप्रदेशसंस्कृतसंस्थानस्य तत्वावधाने सञ्चाल्यमाणसंस्कृतभाषाशिक्षणकक्ष्याषु समवेतरूपेण बौद्धिकसत्रं जूनमासस्य 16/06/2023 तमे दिनाङ्के…
Read More » -
प्रेषक:-डा.मूलचन्द्रशुक्ला उत्तराखण्डः। पी-एन-जी-राजकीय-स्नातकोत्तर- महाविद्यालय- रामनगरस्थस्य, नैनीताल-उत्तराखण्डस्य योगवैकल्पिकचिकित्साविभागद्वारा गुरुदिवस-व्याख्यानमालायाः द्वितीयशृंखलाक्रमे अन्तर्जालीयं षोडशतमं ,(16) व्याख्यानमायोजितम्। व्याख्यानमालायाः शुभारम्भमकरोत् कार्यक्रमनिदेशकः प्राचार्यः प्रो. एम.सी.पाण्डेमहोदयः ।…
Read More » -
• प्रतिभागिनः 1.6.2023 तः 13.06.2023 पर्यन्तं प्रशिक्षणवर्गे प्राप्तवन्त: संस्कृतेन विविधकौशलानि। हरिद्वारं। गुरुकुलकांगडीविश्वविद्यालये हरिद्वारे संस्कृतभारती-पश्चिमोत्तरप्रदेशक्षेत्रस्य प्रशिक्षणवर्गे समाप्तिकार्यक्रमे विभिन्नाः विद्वांस: समागताः, कार्यक्रमस्य…
Read More » -
।उत्तराखण्ड। अस्माभि: संस्कृतस्य कृते समय: दातव्य: । देशभक्ता: राष्ट्राय प्राणान् त्यक्तवन्त: । तथैव अस्माभि: संस्कृताय समर्पणं करणीयं । भारते सहस्रश:…
Read More » -
उत्तरप्रदेश। जूनमासे उत्तरप्रदेशसंस्कृतसंस्थालखनऊद्वारा २०२३ संस्कृतभाषाशिक्षणकक्षासु जीवनस्य प्रत्येकं क्षेत्रं स्पृशन्तीं देववाणीं शिक्षितुं विद्यालयेषु विरामकाले सति छात्रा अपि अतीव उत्साहिन: सन्ति ।…
Read More » -
उत्तराखण्ड। सर्वेषां भक्तानां, जनानां, प्राणानां च कृते अतीव आनन्दस्य, सुखस्य च शुभविषयः विद्यते, यत् अस्मिन् वर्षे श्री नागराजमन्दिरस्य पुनर्स्थापनस्य तथा…
Read More » -
उत्तराखण्ड। विश्वविद्यालयानुदानायोगेन भारतसर्वकारेण विश्वविद्यालयानां कृते परामर्शकेन्द्रं उद्घाटयितुं निर्देशः दत्तः, यस्मिन् उत्तराखण्डसंस्कृतविश्वविद्यालयस्य ज्योतिषविभागः ज्योतिषपरामर्शकेन्द्रमपि संचालयति। यस्य कृते वास्तुपरामर्शाय ₹ ५१ तथा…
Read More » -
उत्तराखण्ड। संस्कृतभारत्या: हरिद्वारे जायमाने प्रशिक्षणवर्गे डा.प्रकाशपन्त: संस्कृताभ्यासिनां मार्गदर्शनं कृतवान् । श्रीपन्त: उत्तराखण्डसंस्कृतविश्वविद्यालये शिक्षाशास्त्रविभागे सहाकाचार्य: वर्तते। तै: सम्भाषणशिविरवैशिष्ट्यमधिकृत्य कथितं यत् संस्कृतं…
Read More » -
• कस्यापि कार्यक्रमस्य पूर्वयोजना आवश्यकी । शिवाजी योजनाकारणेन स्वशासनं स्थापितवान् । “अखिलभारतीयप्रचारप्रमुख: श्रीशिरीषमहोदय:” । ।उत्तराखण्ड। संस्कृतभारती-पश्चिमी-उत्तरप्रदेशक्षेत्रस्य प्रशिक्षणवर्गे बौद्धिकसत्रं रामायणविषयमधिकृत्य चतुर्थदिवसे…
Read More » -
देहरादून। देवभूमि-उत्तराखण्डे संस्कृतस्य विकासाय एतादृशी सशक्तनीतिः निर्मातव्या, येन सर्वेषां लाभः प्राप्यते, जनाः च सहजतया संस्कृतं पठितुं शक्नुवन्ति अर्थात् उत्तराखण्डविधानसभायाः संस्कृतप्रवर्धनसमितेः…
Read More » -
नवदिल्ली। भारतराष्ट्रे नूतनसंसदभवनस्य उद्घाटनस्य भागतया ७५ रूप्यकाणां विशेषमुद्रा प्रकाशिता। मुद्रायाम् अस्यां संसदभवनस्य प्रतिबिम्बम् अभिलेखितमस्ति। नाण्कस्य पुरोभागे अशोकस्तम्भे सिंहमुद्रा, ‘सत्यमेव जयते’…
Read More » -
संस्कृतभारती-पश्चिमी-उत्तरप्रदेशक्षेत्रस्य प्रशिक्षणवर्ग: गुरुकुलकांगडीविश्वविद्यालयस्य विद्यालयपरिसरे हरिद्वारे प्रारभत् । 1.06.2023त: 14.06.2023 पर्यन्तं संस्कृतमयसम्भाषणशिक्षणेन वर्गोयं संजायते । यस्योद्घाटनं शुक्रवासरे पश्चिमीक्षेत्रसंगठनमन्त्रिणा श्रीप्रेमचन्द्रशास्त्रीवर्येण कृतं ।…
Read More » -
त्रिश्शिवपेरूर्। चेम्मण्डाशारदागुरुकुले छात्रेभ्य: नृत्तसंगीतसंस्कृतसोपानस्य त्रिदिनात्मकस्य विशेषवर्गस्य आरम्भ: अभवत्। विरामकालस्य त्रिदिवसीयवर्गस्य उद्घाटनं चेन्नईकलाक्षेत्रत: प्रीतिनीरज: कृतवती। कार्यक्रमे संस्कृतकार्यकर्ता अजितन् वारियर् अस्य वर्गस्य…
Read More » -
वार्ताहर: – सचिन शर्मा , मोदीनगरम् , उत्तरप्रदेश:। मईमासस्य संस्कृतभाषा शिक्षणकक्षासमापनसत्रस्य आयोजनं उत्तरप्रदेशसंस्कृतसंस्थान, लखनऊद्वारा संचालितसंस्कृतभाषाशिक्षणकक्षाणाम् अन्तर्गतमभवत् । सत्रे सर्वप्रशिक्षकाः उपस्थिताः…
Read More » -
प्रेषक:-नवलकिशोरपन्त:। योगी-मंगलनाथ-सरस्वती-विद्या-मंदिरम् एवं दिव्य-भारतम् इत्यनयोः संयुक्त-तत्वाधाने आयोजिते ”आधुनिकपद्धति: द्वारा संस्कृतशिक्षक- प्रशिक्षणं भाषाशिक्षणं च” इति सप्तदिवसीय-कार्यशालायाः समापनम् अद्य योगी-मंगलनाथ-सरस्वती-विद्या-मंदिरे संपन्नम् अभवत्।…
Read More » -
कोटद्वार। रितेशशर्मासरस्वतीविद्यामंदिरे इण्टरकॉलेजजानकीनगरे कण्वनगरीकोटद्वारे द्विदिवसीयक्रीडाप्रतियोगिता प्रारभत्। मातृसरस्वत्या: समक्षे दीपं प्रज्ज्वाल्य विद्यालयस्य प्रधानाचार्य: मनोजकुकरेती , क्रीडाशिक्षक: मोहनसिंहगुसांई संयुक्तरूपेण शुभारंभं कृतवन्त: ।…
Read More » -
दिल्ली। प्रधानमन्त्री नरेन्द्रमोदी जुलै २८ तमे दिनाङ्के ऐतिहासिकक्षणस्य गर्वमयस्य नूतनसंसद्भवनस्य उद्घाटनम् कृतवान्। सर्वप्रथमं महात्मागान्धिप्रतिमायाः समीपे पुष्पार्पणमकरोत्। पुन: सर्वधर्माचार्याणां समक्षे सेंगोलधर्मदण्डस्य…
Read More » -
जनपदपौडीगढ़वालस्य झटरीग्रामे पारम्परिकपरिवारसभासमारोहसमिते: गोष्ठ्या: आयोजनं रविवासरे अभवत्। डॉ. द्वारिकाप्रसादबलोदीवर्यस्य अध्यक्षतायां आयोजितसभायां पारम्परिकपरिवारसमागमसमारोहस्य रूपरेखा स्थापिता। अस्मिन् वर्षे २९, ३०, ३१ मे…
Read More » -
ज्योतिषशास्त्रे शुक्रः महत्त्वपूर्णग्रहेषु अन्यतमः इति मन्यते । शुक्रः प्रेम्णा, सौन्दर्येन, सृजनशीलतायाः, विलासस्य च सह सम्बद्धः अस्ति । मे-मासस्य ३० दिनाङ्के…
Read More » -
विद्यामन्दिरजानकीनगरे डा.देवेन्द्रचौहानेन मेधावीछात्रा: सम्मानिता:। प्रेषक:-रोहितबलोदी।कोटद्वार।रितेशशर्मासरस्वतीविद्यामन्दिर-इण्टर-कॉलेज-जानकीनगरे कोटद्वारे कमलानेहरूपुरस्कारसमारोहस्य एवं पुण्यछात्राभिनन्दनसमारोहस्य आयोजनं सञ्जातं । कार्यक्रमस्य उद्घाटनं विशिष्टातिथि: डॉ. देवेन्द्रचौहान:, एसोसिएट-प्रोफेसर-भौतिकी- राजकीयस्नातकोत्तर- -महाविद्यालयत:,…
Read More » -
।देहरादून। उत्तराखण्डसंस्कृतशिक्षाया: विशेषनियमावल्या: बहुसमयात् प्रतीक्षा आसीत् । बहुप्रयासानन्तरं सफलतायां संस्कृतविद्यालयमहाविद्यालयानां कृते शुभसूचना समागता । शासनेन संस्कृतशिक्षाया: कृते नियमावल्या: स्वीकृति: प्रदत्ता।…
Read More » -
• वेदमूलकानां शास्त्राणां लोके सारल्येन प्रचार: प्रसार: स्यात्- “कुलपति: प्रो.दिनेशचन्द्रशास्त्री” ।उत्तराखण्ड। संस्कृतभारती-उत्तराञ्चलद्वारा धीमतां काव्यशास्त्रविनोदाय संस्कृतविद्वत्सदस्यानां माध्यमेन अन्तर्जालीयपटलमाध्यमेन काव्यशास्त्रसम्प्रदायपरिचयः आयोजित: आसीत्।…
Read More » -
प्रेषक:-नवलकिशोरपन्त:।रुड़की। योगी-मंगलनाथ-सरस्वती-विद्या-मन्दिर-इण्टर-कॉलेज-रूड़की च दिव्यभारतम् इत्यनयो: संस्थयो: च संयुक्ततत्वावधाने आयोजिते आधुनिकपद्धतिद्वारा संस्कृतशिक्षकप्रशिक्षणं भाषाशिक्षणं च इति सप्तदिवसीयकार्यशालाया: शुभारभ:सञ्जात: । कार्यक्रमाध्यक्ष: प्रधानाचार्य: श्री…
Read More » -
प्रेषक:-नवीनममगांई ।पौड़ी। २४ दिनाङ्के उत्तराखण्डसंस्कृतशिक्षापरिषद्द्वारा संचालितपरीक्षायाः परिणामः घोषितः । पूर्वमध्यमापरिणाम: ८९.५८ %, उत्तरमध्यमापरिणाम: ८७.३८ % अभवत् । अजयकैन्थोला, १२ कक्षायां…
Read More » -
ऋषिकेश। बुधवासरे श्रीनेपालीसंस्कृतविद्यालयस्य नवप्रविष्टछात्राणां कृते यज्ञोपवीतसमारोहः वैदिकपरम्परानुसारं सम्पन्नः जात: । प्रातःकाले गङ्गायाः तटे वैदिकजपेन सह विद्यालयस्य आचार्यैः वटुकानां दशविधिस्नानं कृतम्…
Read More » -
• परिषदः सचिवः डॉ. वाजश्रवा-आर्यः उत्तीर्णछात्राणां अभिभावकानां च हार्दिकं अभिवादनं कृतवान्। • संस्कृतनिदेशक: श्रीशिवप्रसादखाली अनुत्तीर्णछात्रेभ्य: प्रोत्साहयन् उक्तवान् यत्तै: पूर्णसमर्पणेन आगामिपरीक्षायां…
Read More » -
ऋषिकेश। सहायकनिदेशकः शिक्षा तथा संस्कृतशिक्षा इत्यत: डॉ. चण्डीप्रसादघिल्डियालः अद्य द्विदिवसीयभ्रमणे ऋषिकेशतीर्थनगरं प्राप्तवान्, सः सम्यक् प्रातः ९:०० वादने समारोहे पञ्जाबसिन्धक्षेत्रसाधुसंस्कृतमहाविद्यालयम् आगत्य…
Read More » -
• काव्यशास्त्रविनोदेन कालो गच्छति धीमतां इत्युद्दिश्य जातं षड्शास्त्रसम्प्रदाये व्याख्यानं । उत्तराखण्डः। संस्कृतभारती-उत्तराञ्चलद्वारा 15-05-2023 दिनाङ्कतः 22-05-2023 दिनाङ्कपर्यन्तं शास्त्रप्रबोधनवर्गे काव्यशास्त्रसम्प्रदायपरिचयः इति मुख्यविषयान्तर्गतानां…
Read More » -
• 8 अप्रैल 2023 दिनांकत: 21 अप्रैल 2023 दिनांकपर्यन्तं प्रदेशस्य 25 परीक्षाकेन्द्रेषु अभवत् परीक्षा । • 27 अप्रैल दिनांकत: 03…
Read More » -
प्रेषक:-आशीषजुयाल: । ऋषिकेश। टिहरीजनपदान्तर्गते श्रीराघवाचार्यद्वारास्थापिते शतवर्षपुरातने श्रीदर्शनमहाविद्यालये आयोक्ष्यमाणे उपनयनसंस्कारस्य क्रमे प्रातर्बेलायां सङ्कल्पपूर्वकं गणेशादिपञ्चांगपूजनपूर्वकं दशविधस्नानम्, उपाकर्म, स्वाध्यायः, ऋषिपूजनं, तर्पणं, होमं, त्रिपथगामनिभगवतिगंगायां…
Read More » -
उत्तराखण्ड। संस्कृतभारती-उत्तराञ्चलद्वारा काव्यशास्त्रसम्प्रदायपरिचयः इति मुख्यविषयान्तर्गतानां काव्यशास्त्रस्य षट्सम्प्रदायानां परिचयक्रमे रस-अलङ्कार-वक्रोक्ति-ध्वनि-इति चतुर्सम्प्रदायानां परिचयो विविधैः विद्वद्भिः पुरस्कृतः । तस्मिन्नेव क्रमे “औचित्यसम्प्रदायस्य परिचयः” इत्यस्मिन्…
Read More » -
• त्रिमासात् वेतनेन वञ्चिता: संस्कृतशिक्षका: हरिद्वार। संस्कृतशिक्षायाः कृते राज्यस्तरस्य संस्कृतशिक्षकसङ्घेन संघर्षपूर्णाः प्रयत्नाः कृता:, यदा तु राज्यसर्वकारः संस्कृतस्य विकासाय किमपि कर्तुं…
Read More » -
हरिद्वार। उत्तराखण्ड-संस्कृत-अकादमी संस्कृतभाषायाः उन्नयनार्थं सततं प्रयतते । शुक्रवासरे शिक्षाप्रवर्धनार्थं संस्कृताकादमीद्वारा संस्कृतछात्राणां कृते राज्ये संस्कृतपुस्तकानि वितरितानि। पाठ्यक्रमस्य एतानि पुस्तकानि प्राथमिकसंस्कृतविद्यालयेभ्यः, संस्कृतविद्यालयेभ्यः,…
Read More » -
• देवदत्तपड्डिकल:प्रतिस्पर्धाया: सर्वश्रेष्ठ: क्रीडक:चयनित:। संस्कृतसमाचार:-डॉ.अमितशर्मा। भारतीय-प्रीमियर-लीग इत्यस्य षट्षष्टितमे द्वंद्वे पंजाबकिंग्स, राजस्थानरॉयल्स इत्यनयो: दलयो: मध्ये प्रतिस्पर्धा जाता। इयं प्रतिस्पर्धा राजस्थानरॉयल्सदलेन पंजाबकिंग्सदलं…
Read More » -
• प्रधानमंत्रीपदे अभिषेकरावत:, सेनापतिपदे सक्षमजुयाल: वार्ताप्रेषक:-रोहितबलोदी।कोटद्वार। छात्रसंसद: एव कन्याभारत्या: शपथग्रहणकार्यक्रमस्य आयोजनम् रितेशशर्मासरस्वतीविद्यामंदिर-इण्टर-कॉलेज- -जानकीनगरकोटद्वारे निष्पन्नोभूत्। कार्यक्रमस्य उद्घाटनं भारतीय-स्टेट-बैंक इत्यस्य मुख्यशाखाकोटद्वारप्रबन्धक: श्रीभवेशकुमार:,…
Read More » -
• यदा दुःखानाम् अनुभवं भवति तदा शास्त्राणाम् अध्ययनं करणीयम्—“प्रो.जितेन्द्रकुमारशर्मा” • विश्वसंस्कृतकुटुम्बकम् इत्याख्ये फेसबुकसमूहे सजीवप्रसारणे ३०० जनाः सम्मिलिता: आसन्। वार्ताप्रेषक:-डा.मूलचन्द्रशुक्ल:।रामनगर। संस्कृतविभाग:,…
Read More » -
उत्तरकाशी। संस्कृतभारती उत्तराञ्चलन्यासः संस्कृतभाषायाः प्रचारार्थं समये समये निरन्तरं वार्तालापशिबिराणि, भाषाबोधकक्षां, शिक्षकप्रशिक्षकप्रशिक्षणवर्गं च आयोजयति। सप्तदिवसीयस्य सम्भाषणशिबिरस्य आरम्भः संस्कृतभारती-उत्तरकाशीद्वारा सरस्वती संस्कृतविद्यालयजोगथे सरस्वतीवन्दनया…
Read More » -
संस्कृतभारती-उत्तराञ्चलस्य प्रत्येकस्मिन् जनपदे गोष्ठी जायमाना अस्ति। क्रमेत्र देहरादूनजनपदस्य गोष्ठी अद्य मेमासस्य चतुर्दशदिनाङ्के रविवासरे धर्मपुरदेहरादूनस्थस्य जनकल्याणकेन्द्रस्य सभागारे सुसम्पन्ना अभवत्। गोष्ठ्यां संस्कृतभारत्याः…
Read More » -
उत्तराखण्ड।रामनगर। संस्कृत-विभागः,इन्दिरा- गान्धी-राष्ट्रिय-जनजातीय-विश्वविद्यालय:, अमरकण्टकम् ,मध्यप्रदेशः, संस्कृतविभागः,पी.एन.जी. राजकीय-स्नातकोत्तर-महाविद्यालयः, रामनगरम् (नैनीतालम्)उत्तराखण्डः तथा च चातुर्वेद-संस्कृत-प्रचार-संस्थानं, काशी(उ.प्र.) एतेषां त्रिसंस्थानां संयुक्त-तत्त्वावधाने श्रीमद्भगवद्गीता इत्यत्र अन्तर्जालीय-दशम-व्याख्यानरूपेण राष्ट्रिया…
Read More » -
काशीपुर।उत्तराखण्ड। प्रकाशसिटी इत्यस्य सभागारे संस्कृतभारतीकाशीपुरस्य जनपदगोष्ठी सम्पन्ना जाता । अस्मिन् अवसरे संस्कृतभारत्या: विद्वत्परिषद्सदस्या: डॉ. सुरेन्द्रशर्मामधुरः, प्रान्तशिक्षणप्रमुखः डॉ. राघवझा , विभागसंयोजक:…
Read More » -
देहरादून । संस्कृतसहायकनिदेशकः चण्डीप्रसादघिल्डियालः अद्य राजपुरमार्गे स्थितस्य CNI Girls Inter College इत्यस्य आश्चर्यजनकं निरीक्षणं कृतवान्, सः प्रातः ९:०० वादने विद्यालयं…
Read More » -
वार्ताहरः-सचिनशर्मा।मोदीनगर।उ.प्र.। उत्तरप्रदेशसंस्कृतसंस्था लखनऊद्वारा २०२३ मईमासे २० दिवसीयानां संस्कृतभाषाशिक्षणकक्षाणाम् उद्घाटनं कृतम् । सर्वप्रथमं देववाणीं गीतं, संस्थानगीतिकायाः परं सरस्वतीवंदनमभवत्। संस्कृतभाषायां रुचिः, परीक्षा,…
Read More » -
।। शिक्षामन्त्री, उत्तराखण्डत: डॉ. धनसिंहरावत: मुख्यातिथिरूपेण आमंत्रितोस्ति। केन्द्रीयसंस्कृत- विश्वविद्यालयस्य देवप्रयागपीठस्य (परिसरस्य) निदेशकः प्रो. वी. बी. सुब्रमण्यम, उत्तराखंडसंस्कृतविश्वविद्यालयस्य कुलपति: हरिद्वारत: प्रो.…
Read More » -
डॉ0श्यामलालगौड़। एकदा एक: संघशिशो: आसीत्। स: प्रतिदिनं संघकार्यं करोति स्म,आगामी काले स: संघं विहाय स्वकीय जीवनं यापयति स्म।पुन:एकदा संघ प्रमुख:तं…
Read More » -
ग्वालियर।मध्यप्रदेश। संस्कृतभारत्याः सर्वे कार्यकर्तारः संस्कृतभाषायाः प्रचारार्थं शरीरेण मनसा, धनेन च संस्कृतस्य योद्धार: सन्ति। एतन्मतं नगरस्य प्रसिद्धनेत्रशल्यचिकित्सिका रतनज्योतिनेत्रालयस्य तथा अपोलोमल्टीस्पेशलिटीहॉस्पिटल् इत्यस्य…
Read More » -
संस्कृत समाचार – नरेश मलोटिया। दिल्ली, (एजेन्सी/वार्ता) : फ्रांसस्य राष्ट्रपतिः इमैनुएल मैक्रोन् इत्यनेन अद्य प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै विशेषातिथिरूपेण बैस्टिल-दिवसस्य परेड-समारोहे…
Read More » -
लखनऊ। प्रतिवारं। निरन्तरं। उत्तमं परिणामं एवमेव न आगच्छति । एतदर्थं पूर्णभक्त्या दिवारात्रौ कार्यं कर्तव्यम् । योगी आदित्यनाथः वर्षाणां यावत् एवम्…
Read More » -
रामनगरम्।राजकीय-इण्टर- कालेज-छोई-रामनगरे सञ्चालितस्य त्रिदिवसीयस्य तृतीयनिःशुल्कविशेषयोग-शिविरस्य अद्य समापनं जातम्। पी.एन.जी.राजकीय-स्नातकोत्तर- महाविद्यालय-रामनगरनैनीतालेन नमामिगङ्गे- योग एवं वैकल्पिक-चिकित्साविभागयोः संयुक्त-तत्त्वावधाने नवम-अन्ताराष्ट्रिये योगदिवसोपलक्ष्ये शिविरं सञ्चालितम्।अन्तिमे दिवसे…
Read More » -
उत्तराखण्ड।’फिटइण्डिया’-आन्दोलनस्य अन्तर्गतं उत्तराखण्डस्य राज्यस्य वसतिगृहप्रबन्धनस्य, खानपानप्रौद्योगिक्या: तथा अनुप्रयुक्तपोषणसंस्थायाः तत्वाधानेन ०४ मे २०२३ दिनाङ्के अनेके योगसत्राः विशेषरूपेण आयोजिताः आसन्। संस्थायाः निदेशकः…
Read More » -
उत्तराखण्ड।रितेशशर्मासरस्वतीविद्यामंदिरे जानकीनगरे कण्वनगरीकोटद्वारे विद्यालये नवसत्राय विभागावंटनम् विद्यालयस्य प्रधानाचार्येण श्रीमनोजकुकरेतीवर्येण कृतं। विद्यालये आयोजितायां सभायां प्रधानाचार्यः सर्वेभ्यः शिक्षकेभ्यः निर्देशं दत्तवान् यत् ते…
Read More » -
• बुधवासरे संतकबीरनगर–आजमगढ़–मऊ–बलिया–चेत्यादिषु जनपदेषु प्राप्तः योगी • मध्यकाले नरकस्य प्रतीकं मन्यते स्म मगहरः, द्विइञ्जनसर्वकारे स्वर्गम् इव प्रतीतः भवति – मुख्यमन्त्री…
Read More » -
उत्तराखण्ड। आधुनिकयुगे यत्र जनाः नूतनपरम्परां दर्शयितुं नूतनयुक्तिं स्वीकुर्वन्ति, तत्रैव स्वस्य पुरातनसंस्कृतेः मूलसंस्कृतेन सह सम्बद्धः संस्कृतगुरुकुलस्य छात्रः पौडीजनपदस्य लोकसेवायोगत: संस्कृतप्रवक्ता पौडीजनपदस्य…
Read More » -
• निकायनिर्वाचनः प्रथमचरणस्य निर्वाचनप्रचारस्य अन्तिमे दिने मुख्यमन्त्रिणा प्रयागराज–झांसी–लखनऊ–चेत्यादीनां जनपदानां कृताः जनसभाः • कुम्भस्य आयोजनं दिव्यं भव्यं च कर्तुं नगरसर्वकारस्य निर्माणस्य…
Read More » -
उत्तराखण्ड। महाराष्ट्र-गुजरात-राज्य-स्थापन-दिवसस्य अवसरे सोमवासरे राजभवने एकः कार्यक्रमः आयोजितः। कार्यक्रमे उत्तराखण्डे कार्यरतै: महाराष्ट्रत: एवं गुजरातत: मूलाधिकारी एवं महाराष्ट्रसमाजकार्यकारिणीसमिते:, गुजरातीसमाजसमिते: एवं हरिद्वारगुज्जूपरिवारसमिते:…
Read More » -
• द्वितीयवर्षस्नातिका प्रियंका प्रथमस्थानं प्राप्तवती। कोटद्वार। शुक्रवासरे राजकीयमहाविद्यालये कण्घाटीकोटद्वारे जी-२० कार्यक्रमस्य अन्तर्गतं “भारते स्वास्थ्यसुविधाः, चुनौतीः, अवसराः च” इत्यनेन शीर्षकेण भाषणप्रतियोगितायाः…
Read More » -
उत्तराखण्ड। श्रीवेदमहाविद्यालये २०२३-२४ वर्षस्य नवप्रवेशछात्राणां सत्रस्य आरम्भात् पूर्वं, दशविधिस्नानं कृत्वा, पञ्चाङ्गपूजासहितं यज्ञं कृत्वा गुरुमन्त्रेण सह यज्ञोपवीतं धारणं कृत्वा मुण्डनं कृतम्।…
Read More » -
पौडीजनपदस्य उपजनपदकोटद्वारे राजकीयमहाविद्यालयकण्वघाटीकोटद्वारे प्रमाणपत्रवितरणकार्यक्रम: सम्पन्नोभवत् । गायत्रीतीर्थशान्तिकुञ्जहरिद्वारद्वारा नवम्बरमासे भारतस्य संस्कृतिमवगन्तुं परीक्षाकार्यक्रम: सर्वत्र देशे संजातं । पौडीजनपदस्य समन्वयकस्य श्रीहरीशपोखरियालवर्यस्य संयोजने समस्तमहाविद्यालयेषु…
Read More » -
उत्तराखण्डस्य ज्योतिषरत्नस्य डॉ.चण्डीप्रसादघिल्डियालस्य भविष्यवाणी भवति सत्यसिद्ध:। देहरादून। यदा कदापि कश्चन प्रमुखः ग्रहः स्वस्य राशिचक्रं परिवर्तयति तदा सौरमण्डले परिवर्तनम् विचलनम् च…
Read More » -
• सार्थककण्डवाल: स्वर्णपदकद्वयं योगासने विजितवान् उत्तराखण्ड।विश्वफिटनेसफेडरेशनयोगचैम्पियनशिप-हरिद्वारे राज्यस्तरीययोगप्रतियोगितायां पौड़ीजनपदस्य राजकीय-इण्टर-कॉलेज-काण्डाखालस्य छात्राणामेव विशिष्ट: प्रभाव: आसीत् । राजकीय-इण्टर-कालेजकाण्डाखालस्य पारम्परिकयोगासनप्रतियोगितायां कनिष्ठबालिकावर्गे यशिका नेगी प्रथमा,…
Read More » -
• कुलपतिना प्रो.दिनेशचन्द्रशास्त्रीवर्येण कृतं विधिवदुद्घाटनं हरिद्वार। संस्कृतभारती-उत्तरांचलम् इति संस्कृतस्य प्रचाराय प्रसाराय च सदैव प्रयतमाना संस्था संस्कृतसम्भाषणशिबिराणाम् आयोजनं, शिक्षकाणां प्रशिक्षणं, संस्कृतभाषायां…
Read More » -
• कार्यकर्तृणामाधार: संस्कृतभारती च सम्भाषणं-“संजूप्रसादध्यानी” • संस्कृताय प्रत्येकस्य मनसि या आस्था अस्ति तदनुसारेण वयम् अवश्यं प्रयत्नं कुर्म:- “प्रेमचन्द्रशास्त्री” संस्कृतभारती-उत्तराञ्चलस्य साप्ताहिकम्…
Read More » -
योगक्षेत्रे व्यायामशिक्षक: आचार्य: राकेशकण्डवाल: अभवत् सम्मानित:। उत्तराखण्ड। कोटद्वार । आतिथ्यप्रबंधनं एवं विज्ञानसंस्थानं (IHMS) इत्यनेन कोटद्वारे शिक्षकसम्मानसमारोहस्य आयोजनं कृतं । अवसरेस्मिन्…
Read More » -
• राष्ट्रियशिक्षानीतिः वेदादि-संस्कृतशास्त्रेषु निहितं ज्ञान-विज्ञानं समाजस्य समक्षे आनेतुमवसरं प्रददाति- “प्रो.जयातिवारी” उत्तराखण्ड। पीएनजी-राजकीय-स्नातकोत्तर-महाविद्यालय- रामनगरस्य संस्कृतविभागद्वारा “राष्ट्रिय शिक्षानीति-2020 इत्यालोके संस्कृत” इत्यस्मिन् विषये…
Read More » -
->>विद्यालया: पिहिता: च गमनागमनं प्रभावितं ->>सुरक्षार्थं मुख्यमन्त्रिण: कृते ग्रामीणजनानाम् आवेदनं ->>५१५ ग्रामेषु आतङ्कस्य वातावरणं वर्तते ->>कार्बेट्राष्ट्रियनिकुञ्जात् ३-४ व्याघ्राः बहिः आगत्य…
Read More » -
गोपेश्वर। संस्कृतमहाविद्यालयमण्डले प्राचार्यपदे वर्षाणां यावत् प्रचलन्नासीत् यस्य विवादस्य निराकरणार्थं संस्कृतविद्यालयमहाविद्यालयशिक्षकसङ्घः सहायकनिदेशकं डॉ.चण्डीप्रसादघिल्डियालं धन्यवादं दत्तवान्। सहायकनिदेशकं, संघस्य प्रान्तीयाध्यक्ष: डॉ. रामभूषणबिजलवाण: महासचिव:…
Read More » -
ऋषिकेश: । संस्कृतशिक्षासहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डयाल: अद्य तीर्थनगर्या: संस्कृतपरिषद्परीक्षाकेन्द्रेषु आकस्मिकनिरीक्षणं कृतवान्। सहायकनिदेशकः प्रातः १०:०० वादने जयरामसंस्कृतमहाविद्यालयं प्राप्य संस्कृतशिक्षापरिषद्द्वारा आयोजितानां पूर्वमध्यमा-उत्तरमध्यमपरीक्षाणां निरीक्षणं…
Read More » -
देहरादून। मुख्यमन्त्री श्री पुष्करसिंहधामीवर्य: मुख्यमन्त्री-आवासे ‘हिल की बात: इत्यन्तर्गतं “युवा संवाद” इत्यस्मिन् कार्यक्रमे छात्रै: सह वार्तालापं कृतवान् । अस्मिन् कालखण्डे…
Read More » -
देहरादून। पूर्वराष्ट्रपति: श्री रामनाथकोविन्द: उत्तराखण्डस्य त्रिदिवसीययात्रायां शुक्रवासरे राजभवनदेहरादूने सम्प्राप्त: । राजभवने तस्य सम्माने भोजस्य आयोजनं कृतम्, यस्मिन् राज्यपालः लेफ्टिनेंट जनरलगुरमीतसिंह:…
Read More » -
कोटद्वार।अखिलरावत: पुत्र: श्रीसुनीलसिंह: “बिनिता” रावत:, अंशरावत: पुत्र: श्री देवेन्द्रसिंह: “मंजू” रावत: ,मानवी गुसांई पुत्री श्री लक्ष्मणसिंह: “दीपा” गुसांई एवं सिमरनरावत:…
Read More » -
देहरादून। संस्कृतशिक्षासहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः अद्य रक्षाकालोन्यां स्थितस्य DAV Public Inter College इत्यस्य आश्चर्यजनकं निरीक्षणं कृतवान्, सः प्रातः १०:०० वादने विद्यालयं…
Read More » -
देहरादून। बहुवर्षेभ्यः संस्कृतविद्यालयेषु महाविद्यालयेषु च अध्यापनं कुर्वन्तः १२६ शिक्षकाः मानदेयदानसम्बद्धः विषयः शीघ्रमेव मन्त्रिमण्डले आनयिष्यते। शिक्षा-संस्कृतशिक्षामन्त्री डॉ.धनसिंहरावतः स्वनिवासस्थाने आयोजिते संघनेतृणां अधिकारिणां…
Read More » -
प्रतिवर्षं प्रान्तस्य कार्याणाम् अवलोकनार्थं आगामिवर्षस्य योजनार्थं च समीक्षामेलनम् आयोज्यते। अस्मिन् वर्षे प्रान्तस्य समीक्षामेलनं तमिल्नाडुराज्यस्य महादानपुरग्रामस्य भाष्यम् इति शिक्षणकेन्द्रे आयोजितम्। भाष्य-शिक्षणकेन्द्रं…
Read More » -
देहरादून। संस्कृतशिक्षाया: सहायकनिदेशक: डॉ. चण्डीप्रसादघिल्डियालद्वारा श्रीगुरुरामरायसंस्कृतमहाविद्यालये परिषद्परीक्षाकेन्द्रस्य आश्चर्यजनकं निरीक्षणं कृतं। सहायकनिदेशकः प्रातः १०:३० वादने एव परीक्षाकेन्द्रं प्राप्तवान्, परीक्षाभवने कक्षनिरीक्षकस्य नाम,…
Read More » -
• सप्तनवतिलक्षाधिकपरिजनेभ्यः नलिकासंयोजनं प्रदायमानं राज्यम् अभवत् उत्तरप्रदेशः। • नमामिगङ्गा–ग्रामीणजलापूर्तिः–विभागयोः योजनया प्रतिदिनं चत्वारिंशतसहस्राधिकेभ्यः ग्रामीणजनेभ्यः दीयते नलिकासंयोजनम्। लखनऊ। हर–घर–नल–योजनायां योगिसर्वकारेण अपरं महती…
Read More » -
२०२३ तमस्य वर्षस्य एप्रिल-मासस्य ८ दिनाङ्के संस्कृतभारती-उत्तराञ्चलस्य द्विदिवसीया प्रान्त-समीक्षा-योजना-गोष्ठी समाप्ता। प्रान्तसमीक्षागोष्ठी अष्टादशभुजामहालक्ष्मीमन्दिरं बेरीपडावहल्द्वान्यां, नैनीताले अभवत् । अस्मिन् अवसरे दिल्लीतः आगतः…
Read More » -
उत्तराखण्ड। गुरुवासरे हरिद्वारस्थिते अवधूतमण्डलाश्रमे श्री हनुमानजन्मोत्सवकार्यक्रमोभवत् यत्र महामहिम राज्यपाल: लेफ्टिनेंट-जनरल-गुरमीतसिंह: मुख्यातिथिरूपेण सम्बोधितवान् । महामहिम्ना देवलोकमन्दिरे संकटमोचनाय श्रीहनुमते प्रार्थनां कुर्वन् राज्यस्य…
Read More » -
कोटद्वार। रितेशशर्मासरस्वतीविद्यामंदिरे जानकीनगरे नवप्रधानाचार्य: मनोजकुकरेतीवर्य: प्रभारकार्यमधिगृहीतवान् । विद्यालयस्य मीडियाप्रभारी रोहितबालोदी इत्यनेन उक्तं यत् विद्याभारतीद्वारा अखिलभारतीयशिक्षासंस्थायाः चालिते सरस्वतीशिशु-विद्यामन्दिरयोः स्थानान्तरणस्य प्रक्रिया योजनानुसारं…
Read More » -
प्रेषक:-जगदीशजोशी । हल्द्वानी। संस्कृतभारत्याःः प्रान्तसमीक्षयोजनागोष्ठी हल्द्वानीनगरे भविष्यति। प्रतिवर्षमिव संस्कृतभारती-उत्तराञ्चलम् संस्कृतस्य प्रचाराय प्रसाराय च कृतकार्याणां समीक्षायै अग्रिमकार्याणां योजनायै च, वेरिपडाव इत्यत्र…
Read More » -
आन्ध्रप्रदेश: । विशाखपत्तने मार्चमासे २६ दिनाड़्के संस्कृतभारत्याः बालकेन्द्रस्य वार्षिकोत्सवः जातः। केन्द्रं केतवरपु: ज्योतिभगिनी चालितवती। सायङ्काले ६ वादनतः सांस्कृतिककार्यक्रमाः अभवन्। सर्वे…
Read More » -
उत्तराखण्ड। मंगलवासरे नवीदिल्लीनगरे महावीरजयन्त्या: अवसरे अहिंसाविश्वभारतीद्वारा आयोजिते कार्यक्रमे राज्यपालः लेफ्टिनेंट-जनरल-गुरमीतसिंहः भागं गृहीतवान्। अत्रैव केरलस्य राज्यपाल: श्री आरिफमोहम्मदखान:, केंद्रीयमंत्रीश्रीपुरुषोत्तमरूपाला एवं श्री…
Read More » -
• आन्दोलनं समर्थयितुं अखिलभारतीयराष्ट्रीयाध्यक्ष: परशुराम-अखाडात: पंडित: अधीरकौशिक: अपि विरोधस्थलं सम्प्राप्त: हरिद्वार। उत्तराखण्ड राज्यस्य संस्कृतविद्यालयेषु / महाविद्यालयेषु, उत्तराखण्डसंस्कृतशिक्षानिदेशालयस्य परिसरे, हरिद्वारस्य, 126…
Read More » -
गोपेश्वर। सहायकनिदेशकशिक्षा तथा संस्कृतशिक्षा डॉ. चण्डीप्रसादघिल्डियालः सम्पूर्णमण्डलस्य प्राचार्यैः परीक्षाप्रभारीभिः सह मिलित्वा संस्कृतविद्यालयानाम् परिषद्परीक्षासञ्चालनार्थं आवश्यकमार्गदर्शिका निर्देशितवान्। मण्डलस्य वरिष्ठतमस्य प्राचार्यस्य डॉ. जनार्दननौटियालस्य…
Read More » -
>> वेतनाभावे संस्कृतनिदेशालये हरिद्वारे संस्कृतशिक्षकाणां विरोधप्रदर्शनं प्रारब्धं। >> संस्कृतविद्यालयेषु बहुवर्षेभ्यः कार्यं कुर्वन्तः १५५ प्रबन्धकशिक्षका: वेतनरहिता: >> १२६ संस्कृतशिक्षकाः मानदेयसूचिकातः मुख्यमन्त्रिण:…
Read More » -
• कार्यकर्तार: च शिक्षका: योजनानुसारेण संस्कृतहिताय अहर्निशं कार्यं कुर्वन्ति—संगठनमंत्री गौरवशास्त्री उत्तराखण्ड। संस्कृतभारती इति संस्था जनान् संस्कृतवार्तालापार्थं प्रेरयति, सा प्रत्येकं गृहे…
Read More » -
• हिमालयायुर्वेदचिकित्सामहाविद्यालये १४ दिनाङ्कात् ३१ दिनाङ्कपर्यन्तं संस्कृतसम्भाषणं प्राचलत् देहरादून। हिमालयविश्वविद्यालयस्य हिमालयायुर्वेदचिकित्सामहाविद्यालये २०२३ तमस्य वर्षस्य एप्रिल १४ दिनाङ्कात् ३१ दिनाङ्कपर्यन्तं वदतु…
Read More » -
गोपेश्वर। मार्च ३१/ शिक्षा-संस्कृतशिक्षासहायकनिदेशकस्य डॉ.चण्डीप्रसादघिल्डियालस्य चमोलीजिल्लाभ्रमणस्य सुखदं परिणामं प्राप्यते, महाविद्यालयानाम् वर्षाणां वादविवादाः समाप्ताः। सहायकनिदेशकः ३० मार्चतः रुद्रप्रयागस्य चमोलीमण्डलस्य च भ्रमणं…
Read More » -
गुजरात। श्रीसोमनाथ-संस्कृत-विश्वविद्यालय IQAC, अनुस्नातकविभागः तथा विश्वविद्यालयद्वारा संचालित-संस्कृत-महाविद्यालयः इत्येतेषां संयुक्ततत्वावधाने 29/03/2023 तमे दिनाङ्के “आधुनिकपरिप्रेक्ष्ये संहितास्कन्धस्य प्रासङ्गिकता” इति समाजोपयोगी विषयमुपादाय अन्ताराष्ट्रिय- ज्योतिषविषयक-वेबिनार…
Read More » -
• जीवनस्य परिणामं अस्माभिः सर्वोच्चस्थानं प्रति आनेतव्यम्- “प्रधानाचार्य: लोकेन्द्र-अण्थ्वाल:” कोटद्वार। रितेशशर्मासरस्वतीविद्यामंदिर-इण्टर-कॉलेजजानकीनगरकोद्वारे वार्षिकपरीक्षापरिणामवितरणसमारोह: आयोजित: अभवत्। कार्यक्रमाध्यक्षा मीनाक्षीशर्मा, राधेश्यामशर्मा, प्रधानाचार्य: लोकेन्द्र-अण्थवाल:, कुलदीपमैन्दोला…
Read More » -
।। ०६ सामान्यश्रेणीशोधच्छात्रै: एवं च ०३आरक्षितसहितम् आहत्य ०९ प्रत्येकशोधच्छात्रै: प्राप्तं ३०,०००₹ छात्रवृत्तिश्च प्रमाणपत्रं । अकादमीद्वारा प्रथमवारं सम्मानितेषु हेमवतीनन्दनबहुगुणागढ़वालकेन्द्रीयविश्वविद्यालयत: आजादजुयालः, गुरुकुलकाङ्गडीविश्वविद्यालयस्य…
Read More » -
कोटद्वार। प्रखण्डनैनीडाण्डात: एवं रिखणीखालस्य पूर्वीसीमास्थिते देविस्थाने बूंगीदेवीजनकल्याणविकाससमितिहल्दूखालस्य, पौड़ीगढ़वालस्य तत्वावधाने 15 अप्रैल दिनांकत: 16 अप्रैल बैसाखपर्यन्तं बूंगीमहोत्सवस्य आयोजनं संजायते। यत्र १५…
Read More » -
कोटद्वार। रिखणीखालखण्डस्य अन्तिमः ग्रामः, धुमाकोट-मोटरमार्गात् पञ्चकिलोमीटर् पूर्वदिशि, सघनवने स्थितः, आधुनिकयुगस्य अन्धकारछायायां विकासस्य आशायां, अभाग्यशाली तैडियाग्रामः समाप्तिं प्रतीक्षमाणस्य नाम न गृह्णाति,…
Read More » -
जयपुर । सर्वेषु भारतीयशास्त्रेषु ब्रह्माण्डीयन्यायस्य प्रयोगः कृतः अस्ति । गम्भीरविषयं सुलभतया प्रस्तौतुं लेखकाः लौकिकन्यायस्य दृष्टान्तानां च उपयोगं कुर्वन्ति । भारतीयशास्त्रपरम्परा…
Read More » -
प्रधानमन्त्रिणः नरेन्द्रमोदिनः ‘मन की बात’ नाम मासिकीय आकाशवाणी कार्यक्रमे तेन उक्तं यत् सर्वेषु मण्डलेषु स्त्रियः शक्तिं समार्जितवत्यः इति। कार्यक्रमस्य एकोन…
Read More » -
• सम्पादकेन श्रीसुभाषनौटियालद्वारा संरचितस्य पुस्तकस्य विधानसभाध्यक्षया ऋतुभूषणखण्डुरीवर्यया कृतं लोकार्पणं • गढवालीगजलविधायां श्री राकेशमोहनध्यानीवर्यस्य च लोकेशनवानीवर्यस्य गीतं दर्शकान् सम्मोहितवान्। उत्तराखण्ड।२०२३ तमस्य…
Read More » -
प्रेषक:- सचिनशर्मा।मोदीनगरम्।उत्तरप्रदेशः । उत्तरप्रदेश संस्कृत संस्थानम् उत्तरप्रदेशसर्वकारस्य भाषाविभागस्य अन्तर्गतं मार्चमासे प्राविधिकस्तरं क्रियमाणानां कक्षानां समाप्तौ, जेसी अतिथिगृहे सप्तदिवसीयस्य शिक्षकप्रशिक्षणस्य च समाप्तेः…
Read More » -
• सोशलमीडियापटलेषु मुख्यमन्त्रिणः योगिनः प्रचण्डः उल्लासः • भारतस्य विभिन्नराज्यानां जनाः उक्तवन्तः देशस्य श्रेष्ठतमः मुख्यमन्त्री • विदेशेषु निवसन्तः भारतीयाः अपि उत्तरप्रदेशस्य…
Read More » -
संस्कृतभारतीदेहलीप्रान्तेन बुधवासरे आभारते भारतीयनववर्षम् आचरितम्। अस्मिन् भारतीयनववर्षस्य शुभावसरे संस्कृतभारती, हिन्दूमहाविद्यालयः एतयोः संयुक्ततत्वावधाने संस्कृतसम्भाषणशिबिरस्य उद्घाटनम् अभवत् । उद्घाटनसत्रे मुख्यवक्तारूपेण देहलीप्रान्तस्य सहप्रान्तमन्त्री…
Read More » -
१० दिवसीयसंस्कृतसंभाषणशिबिरस्य समापनसमारोहः पञ्जाबप्रान्ते अभवत् संस्कृतभारतीपञ्जाबप्रान्तपटियालाद्वारा तथा केन्द्रीयसंस्कृतविश्वविद्यालयस्य अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य जीसीजीपटियाला इत्यस्य संयुक्ताश्रयेण मोदीमहाविद्यालये २०२३ तमस्य वर्षस्य मार्चमासस्य १४ दिनाङ्कात् २४…
Read More » -
प्रेषक:- दीपकरतूड़ी। आयुषग्रामगुरुकुलस्यसंस्थाध्यक्ष: आचार्यस्य डाॅ० मदनगोपालवाजपेयीमहोदयस्य अध्यक्षतायां सप्तदिवसीयकर्मकाण्ड-प्रशिक्षणवर्ग: ३ अप्रैलत: १० अप्रैलपर्यन्तम् आयोज्यते । प्रशिक्षणवर्गेऽस्मिन् गुरुकुलस्य प्रधानाचार्यस्य गिरीशबहुगुणामहोदयस्य निर्देशने निर्धारितविषयाणां…
Read More » -
भारतविकासपरिषद: ‘अविरलगंगा’ शाखा रुड़की इत्यनेन आयोजिते होलिकामेलनसमारोहे उत्तराखण्ड-संस्कृत-विश्वविद्यालयस्य कुलपतय: प्रोफेसर दिनेशचन्द्रशास्त्री-महोदया: भारतविकासपरिषद: ‘अविरलगंगा’ शाखा रुड़की इत्यस्य संरक्षक: डॉ० सतेन्द्रमित्तल: परिषद:…
Read More » -
देहरादून । शिक्षा-संस्कृतशिक्षासहायकनिदेशकः आचार्यः डॉ. चण्डीप्रसादघिलदियालः अखिलभारतीयज्योतिषसम्मेलने प्रशस्तिपत्रं दत्त्वा राज्यस्य वरिष्ठमन्त्रिमण्डलमन्त्रिणा सतपालमहाराजेन सम्मानितः। प्राप्तसूचनानुसारं संस्कृत-अकादमी-उत्तराखण्डसर्वकारेण चकरातातामार्गप्रेमनगरसनातनधर्ममन्दिरस्थे अखिलभारतीयज्योतिषसम्मेलने मुख्यातिथिरूपेण राज्यस्य पर्यटनधर्मसंस्कृतिमन्त्री…
Read More » -
• संस्कृतभाषा एव आधारः अस्ति भारतीयसंस्कृते:, ज्ञानपरम्पराया:– “पर्यटनमन्त्री सतपालमहाराज:” • संस्कृतभाषा भारतस्य आत्मा अस्ति–“श्रीशिवप्रसादखाली” देहरादून। अखिलभारतीयज्योतिषसम्मेलनस्य आयोजनं अनमोलग्रामस्वराजसंस्थानदेहरादूनद्वारा तथा उत्तराखण्डसंस्कृताकादमीहरिद्वारद्वारा…
Read More » -
देहरादून। उत्तराखण्डविद्वत्सभायां, उत्तराखण्डज्योतिषरत्न: तथा संस्कृतशिक्षासहायकनिदेशक: डॉ. चण्डीप्रसादघिल्डियालः सभां सम्बोधयन् सनातनधर्मवृक्षं हरितं स्थापयितुं सनातनधर्मवृक्षं हरितं स्थापयितुं विदुषां तिथौ भवितव्यम् तथा उपवासः…
Read More » -
• संस्कृतशिक्षापरिषत् संंस्कृतनिदेशालयश्च न हरिद्वारे न देहरादूने, विद्यालयमहाविद्यालयश्च छात्रा: संकटापन्ना: • संस्कृतशिक्षामन्त्रिणा प्रदत्त: आसीत् परिवर्तनादेश: • उत्तराखण्डे द्वितीयराजभाषाया: अपमानं वारं…
Read More » -
अयोध्या। मुख्यमन्त्रिणा योगिना आदित्यनाथेन रविवासरे अयोध्यायां महन्तनृत्यगोपालदासेन सह अपि मेलनं कृतम् । अयोध्याभ्रमणकाले मुख्यमन्त्री योगी आदित्यनाथः मणिरामदासछावनी–इत्यस्मिन् महन्तनृत्यगोपालदासेन सह मेलनं…
Read More » -
• अशर्फीभवनपीठान्तर्गतं नवनिर्मितस्य श्रीरामकृतुस्तम्भस्य श्रीरामललाभवनस्य च लोकार्पणम् • मुख्यमन्त्रिणा सूर्यवंशस्य राजधानीं सौरनगररुपे विकसितुं कृतम् आह्वानम् • उक्तम् – एकस्मिन् वर्षे…
Read More » -
• श्रीराममन्दिरनिर्माणस्य प्रगत्या अपि अभवत् अवगतः, सप्ततिः प्रतिशतं निर्माणकार्यं पूर्णं कृतम् • षड्वर्षपूर्वं मार्चमासस्य नवदशदिनाङ्के एव योगिना आदित्यनाथेन स्वीकृता आसीत्…
Read More » -
सिद्धार्थनैथानी । कोटद्वार। उत्तराखण्ड-संस्कृत-अकादमी हरिद्वारम् छात्राणां च रुचिं जागृत्य संस्कृतस्य , प्रसारणं, प्रचारं, संरक्षणं स्वविकासं च हेतु, जिलास्तरीय-अन्तर्जालीयसंस्कृतगानप्रतियोगिता समायोजिता आसीत्…
Read More » -
आचार्यनवीनममगाँई।पौडी। मार्चमासस्य द्वाविंशतिदिनांकात् त्रिंशतदिनांकपर्यन्तं सर्वत्रशक्तिउपासका: जना: मातुभगवत्या: नवरात्रिपर्वण: हर्षोल्लासेनआचर्यन्ते अस्मिन्नेवक्रमे पौडीजनपदान्तर्गते कोटविकाखण्डेस्थितं मातुभुवनेश्वर्यां अपि शतचण्डीमहायज्ञादि धार्मिक अनुष्ठानेन सह विविध सांस्कृतिककार्यक्रमाणामं…
Read More » -
• शिवप्रसादखालीवर्येण कृतं सहभागीशोधविदुषां तथा च सर्वेषां पुरस्कारविजेतृछात्राणां अभिनन्दनं • सम्पूर्णस्य देशस्य १२ राज्येभ्यः ४१ शोधछात्रै: प्रस्तुतं पत्रं उत्तराखण्ड। अखिलभारतीयसंस्कृतशोधसम्मेलनस्य…
Read More » -
• प्रायः प्रति एकविंशतिदिवसेषु विश्वनाथमन्दिरे प्राप्तः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः • बाबाविश्वनाथं लोककल्याणाय, देशस्य प्रदेशस्य च कल्याणाय कुर्वन्ति प्रार्थना वाराणसी।…
Read More » -
• जनपदेषु प्रभारीमन्त्रिणः जनप्रतिनिधिनः च वक्ष्यति सर्वकारस्य उपलब्धयः लखनऊ। योगिसर्वकारस्य द्वितीयकार्यकालस्य प्रथमवर्षं मार्चमासस्य पञ्चविंशतितमे दिनाङ्के सम्पूर्णे राज्ये महता उल्लासेन आयोजयिष्यते…
Read More » -
• उत्तरप्रदेशः भवति देशस्य वृद्धिइञ्जनं, अतः अस्य इञ्जनस्य कृते सुचारुमार्गं आरक्षिभिः कृतं सज्जितम् • केवलं प्रतिबिम्बनिर्माणे एव न अपितु सामर्थ्यनिर्माणे…
Read More » -
नूतनः विष्णुः रेग्मी(प्रशिक्षकः) उत्तर-प्रदेशसंस्कृतसंस्थानम् ।लखनऊ। लखनऊस्थे निरालानगरे “जे.सी. गेस्ट हाउस” इत्यस्य श्रद्धाभवनस्य मुख्यसभागारे १७-०३-२०२३ तमे दिनाङ्के मध्याह्ने १२ः०० वादने “गृहे-गृहे…
Read More » -
गुजराती-विषयमालक्ष्य व्याख्यानमनुष्ठितम् गुजरातीविषयकं विशिष्टं व्याख्यानम्। श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य शैक्षणिकभवने १७-०३-२०२३ तमे अह्नि शुक्रवासरे ११ वादने सभाखण्डे गुजराती-विषयमालक्ष्य एकं छात्रहिकरमत्युत्तमं सरसं सरलं विशिष्टञ्च…
Read More » -
देहरादून । केभ्यश्चित् वर्षेभ्यः प्रायः दृश्यते यत् हिन्दुपर्व-विषये विदुषां भिन्न-भिन्न-दृष्टिकोणानां कारणात् जनसामान्येषु संशयस्य स्थितिः उत्पद्यते, एतां स्थितिं दूरीकर्तुं, १९ मार्चदिनाङ्के…
Read More » -
।।कार्यक्रमस्य मुख्यसंयोजकः अकादमीसचिवः श्री शिवप्रसादखाली इत्यनेन उक्तं यत् एतादृशसम्मेलनानि यूनां कृते संस्कृतसाहित्ये निहितानाम् गूढतत्त्वानां आत्मसातीकरणस्य अवसरं प्रददति। संस्कृतसाहित्यं समाजस्य दर्पणं…
Read More » -
• प्रभारीप्राचार्येण प्रो. एम.डी. कुशवाहावर्येण स्वकरकमलेन प्रमाणपत्राणि प्रदत्तानि • परीक्षायाम् 97 प्रतिभागिन: आसन् , यत्र 67 छात्रेभ्य: पुरस्कार: प्रदत्त: कोटद्वार।…
Read More » -
।।06 कक्षातः 08 कक्षापर्यन्तं आहत्य 1502 प्रतिभागिभ्यः उत्तराखण्ड-संस्कृत-अकादमीद्वारा संस्कृतस्य प्रचारार्थं प्रचारार्थं च राज्यस्य 13 जिल्हेषु अन्तर्जालसंस्कृतगानप्रतियोगितायां 635 बालकाः 867 बालिका:…
Read More » -
• राज्यसर्वकारेण अस्मिन् विषये एकसहस्रकोटिरूप्यकाणां कृतम् अस्ति प्रावधानम् • प्रथमकक्षातः अष्टमीकक्षापर्यन्तं पूर्वमेव सञ्चालितानाम् परिषद्विद्यालयानाम् उन्नयनार्थं निर्मिता कार्ययोजना • आगामिषु त्रिषुवर्षेषु…
Read More » -
केरलेषु इरिञ्जालक्कुटा चेम्मण्डग्रामे गीताशिक्षणकेन्द्रच्छात्राणां दिनद्वयस्य सङ्गमः प्राचलत् । गीतामृतं नाम कार्यक्रमेस्मिन् गीतासोपानद्वारा संस्कृतं पठन्तः शिक्षार्थिनः भागं स्वीकृतवन्तः। कार्यक्रमस्य उद्घाटनं विश्वसंस्कृतप्रतिष्ठानस्य…
Read More » -
• विंशतिदिवसीया–आनलाईनसंस्कृतसम्भाषणकक्षाया: बौद्धिकसत्रं सम्पन्नम् लखनऊ। उत्तरप्रदेशसंस्कृतसंस्थानपक्षतः सञ्चाल्यमाना संस्कृतसम्भाषणकक्षान्तर्गते विंशतिदिवसीया–आनलाईनसंस्कृतसम्भाषणकक्षायाः बौद्धिकसत्रं रविवासरे सम्पन्नम् । प्रत्येकस्मिन् मासे अस्याः कक्षायाः माध्यमेन सम्पूर्णदेशात् एव…
Read More » -
उत्तरकाशीजनपदस्य प्रवासावसरे संस्कृतभारती-उत्तराखण्डस्य संगठनमन्त्रिणा रामचन्द्र-पीजी-विद्यालये एनसीसी इत्यस्मिन् कार्यक्रमे संस्कृतं किमर्थं इत्यस्मिन् विषये छात्रा: चान्ये सम्बोधिता: । संगठनमन्त्रिणा श्रीगौरवशास्त्रिणा कथितं यत्…
Read More » -
संस्कृतभारतीजम्मूकश्मीरप्रान्तद्वारा समीक्षायोजनागोष्ठी 11 मार्च 2023 दिनाङ्के श्री कैलाखादेवस्थानबन्तलाबजम्मू इत्यत्र उद्घाटितः। दीपप्रज्वालनेन, ध्यानगीतेन च कार्यक्रमस्य आरम्भः अभवत् । अस्मिन् कार्यक्रमे वीथि…
Read More » -
• नीतौ क्रीडकानां शारीरिकदक्षतारभ्य तेषां प्रशिक्षणपर्यन्तं कृतं प्रावधानम् • निजसंस्थानानि, विद्यालयाः, महाविद्यालयाः च अपि क्रीडया सह संयोजयितुं कृताः उपायाः* •…
Read More » -
• मुख्यमन्त्रिणा योगिना आदित्यनाथेन उच्चस्तरीयसभायां गृहविभागस्य कृता प्रशंसा • उत्तरप्रदेशेन देशे उपर्युक्तेषु प्रकरणेषु मासद्वयाभ्यन्तरे विवेचनप्रक्रियायाः समाप्त्यर्थं प्राप्तं पञ्चमस्थानम् • भदोहीजनपदस्य…
Read More » -
• प्राचीनसूर्यकुण्डस्य कायाकल्पकार्यम् अन्तिमचरणे अस्ति • मार्चमासे पूर्णं करिष्यते सूर्यकुण्डस्य कार्यम् अयोध्या। भगवतः श्रीरामस्य अयोध्यायाः पुरा वैभवः पुनः आगच्छति ।…
Read More » -
विधानसभाया; सभाकक्षे संस्कृतविभागस्य समीक्षागोष्ठ्यां उत्तराखण्डस्य शिक्षामन्त्री मंत्री डॉ. धनसिंहरावत: प्रतिनियुक्तिं स्थानांतरणं समाधातुं नियमावल्या: कृते सम्बन्धिताधिकारीजनान् निर्दिष्टवान् यत् आवश्यकतानुसारं तत्विधीयतामिति ।…
Read More » -
कण्वनगरीकोटद्वारस्थे सिद्धबलीधामपवित्रतीर्थस्थले जयभारतीपब्लिकस्कूल इत्यत्र संजायमाने दिव्यामृतश्रीमद्भागवतकथाया: शुभावसरे प्रसिद्धगोपालमणिमहाराज्ञ: वरदहस्त: शिष्यात्मज: श्रीसीताशरणमहाराज: गौ कथा सन्त: श्रीकृष्णकथां विस्तारितवान् । होलिकाया: शुभावसरे सप्ताहयज्ञे…
Read More » -
देहरादून। उत्तराखण्डसंस्कृतविद्यालयस्य तथा महाविद्यालयप्रबन्धनशिक्षकसंघेन प्रतिनिधिमंडलेन सहायकनिदेशकाय डॉ. चण्डीप्रसादघिल्डियालवर्याय निवासस्थाने सम्मिल्य होलिकाया: अभिनन्दनानि प्रदत्तानि। सूचनां दत्त्वा संघस्य प्रदेशाध्यक्षः डॉ. जनार्दनकैरवाण: अवदत्…
Read More » -
होलिका दहने निम्नांकितानि तत्वानि अवधेयानि भवन्ति विशेषरुपेण। प्रथम तावत् फाल्गुन शुक्ल पक्षस्य पूर्णिमा भवेत् । पूर्णिमा रात्रौ भवेत् । सहैव…
Read More » -
।उत्तराखण्डे देवभाषा सर्वदा संस्कृतप्रेमीजनानां सम्मानिता भाषा अस्ति, अत्र पवित्रभूमौ शास्त्राणां उत्पत्तिः संस्कृतभाषायां अभवत् तथा च सम्प्रति उत्तराखण्डे द्वितीयराजभाषारूपेण सामान्यजनाः स्वजीवने…
Read More » -
सचिनशर्मा। उत्तरप्रदेशसंस्कृतसंस्थालखनऊद्वारा २०२३ मार्चमासे २० दिवसीयानां संस्कृतभाषाशिक्षणकक्षाणां उद्घाटनं कृतम् । सरस्वती वंदन जी द्वारा देववानिन वेदवाणीन गीतेन सह बिनाद्वारा प्रस्तुतं…
Read More » -
• सम्मानितकविना रोशनबलूनीवर्येण मधुमासप्रियमासस्य कविताद्वारा कृतं स्वागतं। • कुलदीपमैन्दोला हिन्दीकविता च तस्या: संस्कृतरूपान्तरणे नवोदितकवित्वेन सम्मानितः। उत्तराखण्ड। बासन्तीतरङ्गानाम् कृते वर्णानाम् पवित्रोत्सवः!…
Read More » -
जनार्दनबुडाकोटी।कण्वनगरीकोटद्वारं।उत्तराखण्ड। प्रतिवर्षमिव रङ्गोत्सवहोली-दिनस्य पूर्वसंध्यायां साहित्याञ्चल-साहित्य-सङ्गठनेन काव्य-गोष्ठी आयोज्यते, यस्मिन् फाग-गीत-पाठार्थं भवताम् उपस्थितिः सौहार्दपूर्वकम् अपेक्षिता अस्ति होलीसम्बन्धिना नवकाव्यरचना सह | अस्मिन् वर्षे…
Read More » -
अम्बिकाप्रसादध्यानी।उत्तराखण्डमानवसेवासमितिदिल्लीत: अध्यक्ष: श्रीबी.एन.शर्मा पूर्वपीएफ-आयुक्त-भारत-सर्वकारेण स्वसाक्षात्कारे न्यवेदयत् यत् तस्य संस्था विगत २२ वर्षेभ्यः समाजसेवायां निरन्तरं कार्यं कुर्वती अस्ति। उत्तराखण्डमानवसेवासमितिदिल्ली सितम्बर 2000…
Read More » -
श्रीलालबहादुरशास्त्री-राष्ट्रिय -संस्कृतविश्वविद्यालयस्य शोधविभागः प्रतिवर्षे विद्यावारिधिपाठ्यक्रमे पञ्जीकृत-शोधच्छात्राणां कृते षाण्मासिक-सत्रीयपाठ्यक्रमस्य आयोजनं करोति। अस्मिन् वर्षेऽपि भिन्नभिन्नविभागेषु पञ्जीकृतान् शोधच्छात्रान् शोधप्रविधिं शोधसर्वेक्षणं पाण्डुलिपिविज्ञानञ्चेत्यादि-विषयाणामवबोधनार्थं मार्चमासस्य प्रथमदिनाङ्के…
Read More » -
• कार्यक्रमे उद्यानविभागस्य पुस्तकं ‘शुष्कपुष्पव्यापार’ हस्तपुस्तिका अपि प्रकाशिता ।उत्तराखण्ड। राज्यपाललेफ्टिनेंटजनरलगुरमीतसिंह: मुख्यमन्त्री पुष्करसिंहधामी च शुक्रवासरे राजभवनस्य परिसरे वसंतोत्सव-२०२३ इत्यस्य उद्घाटनं कृतवन्तौ।…
Read More » -
वार्ताहर:-डा.नीतीशः। देहल्यां माध्यमिकसर्वकारीयविद्यालयेषु अध्यापनरतानाम् अध्यापकानां प्रशिक्षणकार्यक्रम: SCERT द्वारा संस्कृतसंवर्द्धनप्रतिष्ठानस्य माध्यमेन प्रचलन्नस्ति। अत: सम्प्रति प्राथमिकविद्यालयायेषु अध्यापनरतानाम् अध्यापकानाम् , अथ च निजविद्यालयेषु…
Read More » -
रामनगर। ०३/०३/२०२३ दिनाङ्के संस्कृतविभागीयपरिषद्द्वारा रामनगरस्य पीएनजी- राजकीयस्नातकोत्तरमहाविद्यालये “वसुधैव कुटुम्बकम्” इत्यस्मिन् विषये भाषणप्रतियोगिताया: कार्यक्रम: आयोजित: जात: । रामनगरे राजकीयस्नातकोत्तरमहाविद्यालये जी-२० इत्यस्य…
Read More » -
गुजरात। अन्ताराष्ट्रियमहिलादिवसमुपलक्ष्य श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य महिलाधिकारसमितिद्वारा समाजं गत्वा वेरावलस्थाभ्यः महिलाभ्यः विशेषमार्गदर्शनाय “महिलानामाध्यात्मिक-सामाजिक-शैक्षणिकविकासः” इति विषयमुपादाय सायं 4.30 तः 6.00 वादनं यावदेकः सामाजिककार्यक्रमः आयोजितः।…
Read More » -
देहरादून। अस्मिन् वर्षे प्रदोषस्य सायं ६ मार्चदिनाङ्के होलिकादहनं, ७ मार्चदिनाङ्के गुजिया इति मिष्ठानपर्व, ८ मार्चदिनाङ्के रङ्गपर्वः समायाति। होलीपर्वणि सामाजिकमाध्यमेषु प्रचलति…
Read More » -
लखनऊ। मुख्यमन्त्रिणा योगिना आदित्यनाथेन सदने विपक्षस्य नकारात्मकदृष्टिकोणस्य प्रतिक्रियारूपे सर्वकारस्य उपलब्धीनां विषये उक्तम् । तेनोक्तं यत् उत्तरप्रदेशः योजनानां कार्यान्वयने प्रथमस्थाने अस्ति…
Read More » -
• निवेशकानां मार्गं सुलभं कर्तुं नियोज्यन्ते उद्यमीमित्राणि • भारस्य, साक्षात्कारस्य, सङ्गणकपरीक्षायाः च प्राप्ताङ्काधारे नियोजिताः भविष्यन्ति उद्यमीमित्राणि लखनऊ। प्रदेशे निवेशकानां समस्यानां…
Read More » -
• मार्चमासे पूर्णं करिष्यते सूर्यकुण्डस्य कार्यम् अयोध्या। भगवतः श्रीरामस्य अयोध्यायाः पुरा वैभवः पुनः आगच्छति । 2024तमे वर्षे अयोध्यायां राममन्दिरस्य उद्घाटनात्…
Read More » -
रमणरेती। संस्कृतभारत्या: तथा श्रीगुरुकार्ष्णिविद्याभवनस्य संयुक्ततत्वावधाने फाल्गुनशुक्लसप्तमीतिथौ – 26/02/23 दिनांके रविवासरे अखिलभारतीयश्लकापरीक्षा आयोजिता । श्लाकपरीक्षाया: उद्घाटनं परमपूज्यस्वामीगुरुशरणंदमहाराज: एवं स्वामीब्रजेशानंदमहाराज: कृतवान् ।…
Read More » -
वाराणस्यां चिताभस्मना होली क्रीड्यते । हिन्दुधर्मे होली-उत्सवस्य विशेषं महत्त्वम् अस्ति तथा च सम्पूर्णे देशे होली-उत्सवः महता उत्साहेन आचर्यते । परन्तु…
Read More » -
बरसानानगरस्य प्रसिद्धा दण्डमारहोलिका वृजक्षेत्रे विजानन्ति सर्वे । मंगलवासरादारभ्य नन्दग्रामस्य दण्डप्रहारका: होलिकाक्रीडां कर्तुं बरसानाम् आगच्छन्ति । अत्र स्त्रियः (हुरियारिन्) वर्णैः, गुलालैः,…
Read More » -
।संस्कृतभारती। न हन्यते हन्यमाने शरीरे , वेदान्तविद्याविशारदाः साहित्यसङ्गीतकलाकुशलाः तिरुपतिस्थराष्ट्रियसंस्कृतविश्वविद्यालयस्य कुलपतिचराः आचार्यमिगनकल्लु लक्ष्मीनरसिंहमूर्तिवर्याः ( Prof MLN Moorthy Ji ) ह्य: सायं…
Read More » -
कार्यक्रमस्य मुख्यातिथिः श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो.ललितपटेलः छात्रान् सम्बोधयन् अवदत् यत् विजयस्य पराजयस्य वा चिन्तां न कृत्वा नवोदयराष्ट्रस्य आकांक्षां मनसि कृत्वा संस्कृतस्पर्धासु…
Read More » -
• लाभप्रदानस्य प्रधानमन्त्रिण: दृष्टिकोणः कोपि नागरिक: न त्यक्तव्य: ।उत्तराखण्ड। प्रधानमन्त्रिणा नरेन्द्रमोदीवरयेण बोधितं यत् सुशासनं सर्वकारीयकार्यस्य योजनानां च सफलतायाः महत्त्वपूर्णसंकल्प: अस्ति…
Read More » -
।उत्तराखण्ड।टिहरी। मुख्यमन्त्री पुष्करसिंहधामी त्रिहरीसंगोष्ठ्यां जनपदाधिकारिभ्य: सार्वजनिकसमस्यानां शीघ्रनिवारणाय ग्रामेषु चतुरालापं च सार्वजनिकसमस्यानां श्रवणस्थले समाधानं कर्तुं निर्दिष्टवान् । अधिकारिणां निर्देशनं कुर्वन् मुख्यमन्त्री…
Read More » -
• संयोजकेन डॉ० प्रकाशचन्द्रजांगीद्वारा व्याख्याने समामन्त्रिता: विद्वांस: उत्तराखण्ड।अल्मोड़ा। सुरभारतीसमुपासकानां कृते महत: प्रमोदस्य विषयो$यं यत् उत्तराखण्ड -संस्कृत-अकादमी-हरिद्वार-द्वारा संस्कृतभाषाया: प्रचाराय, प्रसाराय, संवर्धनाय,…
Read More » -
SCERT इत्यस्या: संस्थायाः नेतृत्वे नवाध्यापकपरिशीलनवर्गः पालक्काट्जिल्लायां मुण्डूर्ग्रामे IRTC इत्यस्मिन् केन्द्रे समारब्धः। षड्दिवसीयोऽयं परिशीलनवर्गे पञ्चाशदधिकाः संस्कृताध्यापकाः वर्तन्ते । आवासीयरीत्या आयोजितेऽस्मिन् वर्गे…
Read More » -
वृक्षा: स्थापिता: भविष्यन्ति एव, प्रथमं ये रोपिता: तत्संरक्षयन्तु, कथं नु सुन्दरं प्रकृतिश्च तस्यैव सम्मानं कुरु । अनया भावनया एकदिवसीयशिविरस्य आयोजनं…
Read More » -
नईदिल्ली। CSU ।अजयकुमारमिश्र:। डॉ. आर.अष्टावधानस्य भव्यं बौद्धिकप्रदर्शनं गणेशेन तस्य पत्नीद्वारा च आयोजितम् । ज्ञातव्यं यत् अष्टावधानं संस्कृतसाहित्यस्य अद्भुतः शास्त्रप्रयोगः, यः…
Read More » -
मुख्यमंत्री श्री पुष्करसिंहधामी त्रिहरीबौराडीक्षेत्रे “मुख्यसेवक-आपके-द्वार” इत्यस्मिन् जनसंवादकार्यक्रमे विभिन्नयोजनानां लाभार्थिभिस्सह संवादं कृतवान् । पंचायतीराजत:, सैनिककल्याणत:, पर्यटनत:, प्रौद्यानिकीत: आदिभ्य: विभागेभ्य: विविधयोजनासम्बन्धेभ्य: जना:…
Read More » -
“अहं_विवाहधनं_न याचितवान्” महोदय, अहं पुलिस-स्थानम् न आगमिष्यामि, अहम् अस्मात् गृहात् कुत्रापि न गमिष्यामि, अहं सहमतः यत् मम भार्यायाः सह किञ्चित्…
Read More » -
देहरादूने अभवत् अमर-उजाला इत्यस्य 'समर्पणं सम्मानं च' इति कार्यक्रम: । राज्यपालवर्येण लेफ्टिनेंट-जनरल-गुरमीत-सिंहवर्येण सम्मानिता: वैद्या:।
Read More » -
।।बाबासाहेब भीमराव-अम्बेडकरेण दलित-वनवासी-समाजस्य अस्तित्वस्य, आत्मनिर्भरतायाः, आत्मनिर्भरतायाः च कृते दत्तस्य मन्त्रस्य अद्य सम्पूर्णे देशे प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्य नेतृत्वे अक्षरशः…
Read More » -
आदर्शचम्पावत:, उत्तराखण्डं @ 25 सम्बन्धे शुक्रवासरे मुख्यमन्त्रिण: श्री पुष्करसिंहधामीवर्यस्य अध्यक्षतायां संगोष्ठ्या: आयोजनं संजातं । अस्यां सभायां आदर्शचम्पावतस्य केन्द्रीकृतसंस्थाया: उत्तराखण्डविज्ञानप्रौद्योगिक्याः परिषदा…
Read More » -
शुक्रवासरे हरिद्वारे विदुषां काव्यविनोदेन संस्कृतं छन्दयुते छन्दविमुक्ते च कवीनां कविता गुञ्जायमाना अभवत्। उत्तराखण्ड-संस्कृत-अकादमीद्वारा स्वकीयसभागारे अखिलभारतीयं संस्कृतकविसम्मेलनम् समायोजितं यत्र हरिद्वारस्य च…
Read More » -
संस्कृत भारती। संस्कृतं संस्कृतेन। संस्कृतेन इत्यत्र करणे तृतीया विभक्तिः। संस्कृतप्रचाराय संस्कृतम् एव सर्वश्रेष्ठम् उपकरणम्। पठनं संस्कृतेन। भाषणं संस्कृतेन। लेखनं संस्कृतेन।…
Read More » -
संस्कृतहिताय अत्युत्तमा वार्ता यत् संस्कृतप्रचारायप्रसाराय बहुविधनिर्णया: शासनस्तरे सम्मान्या: अभवन् , भवेदपि कथं न यतोहि अत्रत्य उत्तराखण्डस्य द्वितीया राजभाषा संस्कृतमेव वर्तते।…
Read More » -
-> राजकोषीयानुशासनं प्रति दत्तम् पूर्णं ध्यानं, कुशलवित्तीयप्रबन्धनस्य कारणेन वर्धितं राजस्वं – “मुख्यमन्त्री” -> न स्थापितः नूतनः करः, पेट्रोल-डीजल–इत्यनयोः अपि अल्पमूल्यम्,…
Read More » -
• नैमिषारण्यधामतीर्थविकासपरिषदे अपि 2.50कोटिरुप्यकाणां धनराशिः प्रदत्ता लखनऊ। योगिसर्वकारस्य 2023-24तमस्य वर्षस्य अर्थसङ्कल्पपत्रे पर्यटनविकासस्य, सांस्कृतिकधर्मार्थकार्यस्य च विषये अपि बलं दत्तम् अस्ति ।…
Read More » -
• युवा–महिला–निर्धन–दिव्याङ्ग–कृषकः योगिना अर्थसङ्कल्पपत्रे स्थापितं प्रत्येकस्य ध्यानम् • योगीसर्वकारेण प्रस्तुतं क्रमशः षष्ठम् अपि च द्वितीयकार्यकालस्य द्वितीयम् अर्थसङ्कल्पपत्रम्* • 6.90लक्षकोटिरूप्यकाणाम् अर्थसङ्कल्पपत्रं…
Read More » -
• वर्तमानविधानसभायाः सदस्यः अभवत् राहुलप्रकाशकोलः अपि च पूर्वविधानसभाध्यक्षः केशरीनाथत्रिपाठी चेत्यादिभ्यां सह पञ्चदशानां पूर्वसदस्यानां निधने सदनेन अपि अभिव्यक्ता शोकसंवेदना लखनऊ ।…
Read More » -
• विश्वे प्रथमवारं १० लक्षाधिकाः वरयात्रिण: परिवारजनाः च विवाहसमारोहे एकत्रिताः अभवन्। • कार्यक्रमे प्रायः ५० लक्षजनाः भागं गृहीतवन्तः परोक्षरूपेण च…
Read More » -
उत्तराखण्डसंस्कृत-अकादमी संस्कृतस्य प्रचाराय, अनुसन्धानस्य विस्ताराय, संस्कृतसाहित्ये निहितं ज्ञान-विज्ञानं समाजे प्रस्तुतं च उद्दिश्य राज्यस्य १३ जनपदेषु ई-व्याख्यानस्य आयोजनं करिष्यति । व्याख्यानस्य…
Read More » -
शिरीषकुमार:अ.भा.प्रचारप्रमुख:संस्कृतभारती। संस्कृतेन सम्भाषणं समारब्धवती संस्कृतभारती प्रान्तप्रचारप्रमुखान् प्रति अखिलभारतीय-अभ्यासवर्गं देहल्यां समायोजयिष्यति। आनन्दस्य विषय: यत् अस्मिन् वर्षे अस्माकं प्रचारविभागे श्रीमान् श्रीराम: अ.…
Read More » -
राजधानीदेहरादूनसहितं सम्पूर्ण-उत्तराखण्डे आनन्दतरङ्गा: देहरादून । शिक्षा-संस्कृत-शिक्षा-सहायकनिदेशकः डॉ. चण्डीप्रसाद-घिल्डियालः “शिक्षा-अधिकारी-आइकन-राष्ट्रीय-पुरस्कार-2023”-पुरस्कारेण पुरस्कृतः अस्ति।एषा वार्ता राजधानी देहरादून-सहितस्य सम्पूर्णे उत्तराखण्डे आनन्दस्य तरङ्गः अस्ति डॉ.…
Read More » -
• शिक्षाविभागे १४३१ सहायकशिक्षकाणां नियुक्ति: • मुख्यमंत्री श्रीधामी पञ्चचविषये चयनितसहायकशिक्षकान् नियुक्तिपत्रं दत्तवान् संस्कृत समाचार। उत्तराखण्डरोजगारमेला इत्यस्य आयोजनं मुख्यमन्त्रिण: आवासे सञ्जातं…
Read More » -
श्रीकेदारनाथयात्राया: व्यवस्थितसंचालनक्रमे जिलाधिकारी मयूरदीक्षित: यात्रामार्गे एवं केदारनाथधाम्नि सर्वोत्तमां स्वच्छतां एवं स्वास्थ्यसुविधां प्रदातुं सुलभं, कार्यकारी-अधिकारीं नगरपालिकां,नगरपंचायतं, जिलापंचायतं एवं मुख्यचिकित्सा-अधिकारीं उपलब्धं कारितवान्…
Read More » -
• पशुपालने 4453कोटिरूप्यकाणां निवेशं करिष्यन्ति उद्यमिनः, द्वात्रिंशतसहस्राधिकाः वृत्त्यः • निवेशान् यथाशीघ्रं धरातले आनेतुं मुख्यमन्त्रिणा दत्ताः निर्देशाः • सुनियोजितरूपेण कार्ययोजनां निर्मायता…
Read More » -
• सप्त आध्यात्मिकनगरेषु एव पञ्चत्रिंशतसहस्रोत्तरचतुर्लक्षाधिकं वृत्तिनां अवसराः भविष्यन्ति सृजिताः। • पर्यटन–विश्रामालय–शिक्षा–संस्कृति–चेत्यादिभिः सम्बद्धं निवेशं भूमौ आनेतुं योजना। लखनऊ। योगिसर्वकारेण आध्यात्मिकनगराणाम् अयोध्या–काशी–मथुरा–चित्रकूट–सीतापुर–मिर्जापुर–प्रयागराज–चेत्यादीनां…
Read More » -
• प्रतिनिधिषु विश्वहिन्दीसम्मेलने 50 देशानां प्रतिभागिन: समागता। • हिन्दी-पारम्परिकज्ञानात् कृत्रिमबुद्धि: इत्येव सम्मेलनस्य मुख्यविषय: आसीत् । संस्कृत समाचार। विदेशमंत्रालयद्वारा फिजीसर्वकारस्य सहयोगेन…
Read More » -
महायोगीगोरखनाथविश्वविद्यालयगोरखपुरद्वारा संचालितगुरुगोरक्षनाथचिकित्साविज्ञानसंस्थायां (आयुर्वेद-महाविद्यालये) एनसीआइएसएमद्वारा निर्धारितस्य BAMS 2022-23 पञ्चदशदिवसीयदीक्षाकार्यक्रमस्य कार्यशालायां संस्कृतभारतीगोरक्षप्रान्तस्य प्रान्तप्रचारप्रमुखसाध्वीनन्दनेन संस्कृतगीतक्रीडासरलवाक्यप्रयोगैः च BAMS इत्यस्य सर्वे छात्राः अतीव उत्साहेन संस्कृतसम्भाषणं…
Read More » -
।।राष्ट्रीयसैनिकसंस्था वीरसैनिकैः देशभक्तैः नागरिकैः सह व्यक्तिगतचरित्रनिर्माणक्षेत्रे कार्यं कुर्वती अस्ति। अस्माकं सहस्रदेशभक्ताः नागरिकाः वीरसैनिकाः च स्वभक्तिभावेन एतत् परिवारं निर्मितवन्तः, प्रत्येकस्य अस्य…
Read More » -
मुख्यमंत्री श्री पुष्करसिंहधामी चम्पावतस्य श्री सप्तेश्वरमहादेवमन्दिरे भगवानशिवस्यदर्शनं कृतवान् तथाच राज्यस्य सुखस्य, शांते:, समृद्धे:, च कामनाम् अकरोत्। अनेकानां विकासयोजनानां शिलान्यासः अपि…
Read More » -
वार्ताहर- डॉ नरेन्द्रराणा सिरमौर: । भूकम्पग्रस्त: तुर्कीदेशात् दशदिनानां उद्धारकार्यक्रमस्य अनन्तरं ४७ सदस्यीयः राष्ट्रिय-आपदाप्रतिक्रियाबलस्य दलं भारतं प्रत्यागतम्। एनडीआरएफ-कुक्कुरदलस्य सदस्यौ रेम्बो, हनी…
Read More » -
उत्तराखण्डप्रदूषणनियन्त्रणपरिषद्द्वारा “प्लास्टिक-अपशिष्ट- प्रबन्धन”-कार्यशाला समायोजिता । यत्र राज्यस्य प्रथम-अपशिष्ट-ऊर्जासंयंत्रशाखाकाशीपुरस्य आभासी-उद्घाटनं मुख्यमन्त्रिणा श्रीपुष्करसिंहधामीवर्येण कृतम्। मुख्यमन्त्री श्री धामी उक्तवान् यत् गृहेभ्यः, उद्योगेभ्यः, होटेल…
Read More » -
गुरुवासरे श्रीगोवर्धनसरस्वतीविद्यामन्दिरधर्मपुरे देहरादूने भौतिकशास्त्रे द्वादशव्यावहारिकपरीक्षा सम्पन्ना अभवत्। परीक्षार्थं सुनिश्चिता व्याख्याता भौतिकीत: खालसा-इण्टर -कॉलेज-हल्द्वानीत: श्रीमती-अनुराधा-पन्तद्वारा परीक्षार्थिनां व्यावहारिकपरीक्षा सम्पादिता । एनसीसी कैडेट्…
Read More » -
उत्तराखण्ड। देशस्य प्रथमकृषिविश्वविद्यालयस्य हरितक्रान्तिजनकस्य च पन्तनगरे ३४ तम: दीक्षांतसमारोह: सञ्जात: । मुख्यातिथिरूपेण समुपस्थितः उत्तराखण्डस्य राज्यपालवर्य: लेफ्टिनेंटजनरलगुरमीतसिंहः २५०३ छात्राणां कृते उपाधिं…
Read More » -
पौड़ी/कोटद्वार । श्रीज्वाल्पादेवीमन्दिरसमितिः, ज्वालपाधामपौडीगढ़वाले विगतपञ्चाशत् वर्षेभ्यः संस्कृतसनातनसंस्कृतेः उत्थानार्थं निरन्तरतया सक्रिया अस्ति। १९७३ तमे वर्षे श्रीज्वाल्पाधाम- संस्कृतविद्यालयस्य स्थापना अभवत् । अस्मिन्…
Read More » -
भागवतः अन्तः आध्यात्मिकयात्रा अस्ति, आत्मनः प्रति प्रत्यागमनस्य विज्ञानं, स्वस्य अपारक्षमतायाः पुनः आविष्कारस्य कला अस्ति।अस्मासु यत् किमपि श्रेष्ठम् अस्ति निहितं यत्…
Read More » -
लखनऊ । मुख्यमन्त्री योगी आदित्यनाथः भारतस्य एकताम् अखण्डतां च अक्षुण्णं स्थापयितुं पूर्वोत्तरराज्यानां राष्ट्रवादीभावनायाः प्रशंसाम् अकरोत्। पूर्वोत्तरराज्यानां छात्रप्रतिनिधिमण्डलेन सह संवादं कुर्वन्…
Read More » -
महर्षिदयानन्दस्य २०० वर्षस्य जन्मदिवसस्य एषः अवसरः ऐतिहासिकः अस्ति तथा च भविष्यस्य इतिहासस्य निर्माणस्य अवसरः अपि अस्ति । समग्रस्य जगतः कृते…
Read More » -
ऋषिकेश । सहायकनिदेशकस्य डॉ. चण्डीप्रसादघिल्डियालस्य पूर्वविद्यालयस्य शासकीयवरिष्ठमाध्यमिकविद्यालयस्य IDPL इत्यत्र आगमनेन विद्यालयस्य कर्मचारिभिः भव्यस्वागतसमारोहस्य आयोजनं कृतम्। अमितसेमवालसभागारे आयोजिते भव्यस्वागतसमारोहे प्राचार्यः राजीवलोचनसिंहः…
Read More » -
उत्तराखण्ड । राजभवने प्रतिवर्षं आयोजितस्य वसंतोत्सवस्य आयोजनं अस्मिन् वर्षे मार्चमासस्य ३, ४, ५ दिनाङ्केषु भव्यरूपेण भविष्यति। वसन्तोत्सवस्य आयोजनं प्रथमवारं त्रयः…
Read More » -
राष्ट्रपतिः द्रौपदीमुर्मूः उक्तवती यत् उत्तरप्रदेशे पञ्चविंशतिकोटिजनाः निवसन्ति, परन्तु किमर्थं केवलं बक्सासमुदायस्य आह्वानं कृतम् । यतोऽहि सर्वकारः इच्छति यत् कोऽपि समाजः…
Read More » -
उत्तराखण्ड संस्कृतविश्वविद्यालये शिक्षाविभागस्य भारतीयभाषासमितेः शिक्षामन्त्रालयस्य भारतसर्वकारस्य तथा च संस्कृतभारती-उत्तराञ्चलन्यासस्य संयुक्ततत्वावधाने “संस्कृतभाषायाः प्रवर्धनार्थं सूचनाप्रौद्योगिकीप्रयोगः” इत्यस्मिन् विषये एकदिवसीय-अभिमुखीकरण-कार्यक्रमस्य आयोजनं संजातं। कार्यक्रमस्य उद्घाटनं…
Read More » -
चमोली। लेखपालपरीक्षायां गोपेश्वरे प्रश्नपत्रमुद्घाटितं प्राप्तं । छात्रेण आपत्ति: प्रकटिता, सर्वं गृहीतचित्रं दृष्ट्वा सहमतोभवत् । उत्तराखण्डे लेखपालाभर्थीपरीक्षायै गोपेश्वरस्य स्नातकोत्तरमहाविद्यालये स्थापिते परीक्षाकेन्द्रे…
Read More » -
देहरादून।यमुनाशारदोत्सवक्रीडासांस्कृतिकसमितिद्वारा कालसीदेहरादूने क्रीडा तथा सांस्कृतिकमहोत्सव: समायोजित: । यत्र मुख्यातिथिरूपेण श्रीपुष्करसिंहधामीवर्येण अनेका: महत्त्वपूर्णा: घोषणा: अपि कृता: । सीएचसीकलसीदेहरादूने चिकित्साकर्मचारिणां सर्वेषां पदानाम्…
Read More » -
देहरादून। शिक्षा-संस्कृतशिक्षासहायकनिदेशकः डॉ. चण्डीप्रसादघिलदियालः शनिवासरे डोइवालाखण्डस्य विद्यालयेषु परिषत्परीक्षाभिः सह प्रत्यक्षतया संवादं कृत्वा तेषां मनोबलं वर्धितवान्। सहायकनिदेशकः प्रातः १०:००वादने सम्प्राप्य उक्तवान्…
Read More » -
• सञ्जयगान्धिस्नातकोत्तर–आयुर्विज्ञानसंस्थाने बालचिकित्सालयस्य निर्माणे सहयोगं करिष्यति संस्था । लखनऊ। प्रदेशे जन्मजातहृदयरोगेण पीडिताः नवजातशिशवः अधुना न म्रियन्ते । अस्मिन् विषये मुख्यमन्त्री…
Read More » -
अन्तर्राष्ट्रीयरूपेण हिन्दीभाषायाः वर्धमानं लोकप्रियतां भारतसर्वकारस्य अथकप्रयत्नेन च हिन्दी UNO इत्यत्र आधिकारिकी मान्यता प्राप्तास्ति । अस्मिन् प्रकरणे प्रतिवर्षं आयोजनं कर्तुं अस्मिन्…
Read More » -
जगजीतपुरे हरिद्वारे DAV Centenary Public School द्वारा ‘आशीर्वाद समारोह एवं परीक्षा पूर्व तैयारियों पर संवाद’ इत्यस्मिन् कार्यक्रमे पूर्वमुख्यमन्त्रिणा पूर्वकेन्द्रशिक्षामन्त्रिणा डा.रमेशपोखरियालनिश्शंकवर्येण…
Read More » -
अद्यतनसमस्यानां समाधानार्थं संस्कृतज्ञानस्य उपयोगः करणीयः – “नरेन्द्र कुमार” चेन्नै – 11 फरवरी, 2023 वॉलीबॉलसंघोपाध्यक्ष: एवं राजेन्द्रसुरीजैनट्रस्टन्यासी श्री. नरेन्द्रकुमारजैनः उक्तवान् –…
Read More » -
संस्कृत-अकादमी-जयपुरद्वारा अखिलराजस्थानस्तरे संचालित: माघमहोत्सवस्य विभिन्नकार्यक्रम: श्रृङ्खलायां संस्कृतविभागस्य, जेएनवीयूजोधपुरेण सहकारेण महिलास्नातकोत्तरमहाविद्यालये छन्दगायनश्लोकवाचनप्रतियोगिता आयोजिता। कार्यक्रमस्य अध्यक्षतां संस्कृतस्य प्राध्यापकः, शासकीयमहाविद्यालयस्य सेवानिवृत्तः प्राचार्यः डॉ.…
Read More » -
संस्कृतभारतीद्वारा फरवरीमासस्य दशमे दिनांके तदनुसारं शनिवासरे जवाहरलाल- नेहरूविश्वविद्यालयस्य संस्कृत-प्राच्यविद्याध्ययनसंस्थाने दशदिवसात्मकसम्भाषणशिविरस्य आरम्भः सफलतया जातः। शिविरस्योद्घाटनं संस्थाने उपस्थितेन आचार्यरामनाथझामहोदयेन कृतम्। शिविरेsस्मिन् प्रायः…
Read More » -
१९८५ तमे वर्षे प्रथमवारं राष्ट्रीयस्वयंसेवकसङ्घस्य परिचयः अभवत् । यतो हि संघशाखा पूर्वं तस्य विद्यालयस्य परितः आसीत्, तथैव ब्राह्मलिन पूज्यगुरुदेवः श्री…
Read More » -
• बेरोजगारसंघ-उत्तराखण्डस्य प्रदर्शनकारिणां महाक्रोश:। • बेरोजगारसंघ-उत्तराखण्डद्वारा राज्यस्य सर्वेषां सहयोगस्य आह्वानं कृतं। • परीक्षार्थिन: आग्रहं कुर्वन्ति यत् प्रथमं ukpsc इत्यस्य CBI…
Read More » -
देहरादून। सहायकनिदेशकशिक्षा तथा संस्कृतशिक्षा डॉ. चण्डीप्रसादघिल्डियालस्य अद्भुतकार्यशैल्याः कारणात् सम्पूर्णे राज्ये सर्वकारस्य लोकप्रियता वर्धमाना अस्ति। अस्मिन् सन्दर्भे सामाजिकमाध्यमेषु सर्वेक्षणं कृत्वा तत्…
Read More » -
उत्तराखण्डस्य संस्कृतविद्यालयमहाविद्यालयशिक्षकसङ्घस्य त्रिवार्षिकसामान्यनिर्वाचने राज्यस्य शिक्षकैः सर्वसम्मत्या डॉ. रामभूषणबिजलवाणं निर्विरोधं प्रदेशाध्यक्षत्वेन पुनः निर्वाचितं, प्रदेशमहासचिवपदे डॉ. नवीनचन्द्रजोशीं निर्विरोधं निर्वाचितं च घोषितम् .…
Read More » -
गुजरात। श्रीसोमनाथसंस्कृतविश्वविद्यालयः (वेरावलम्) भारतीयभाषासमितिः (शिक्षामन्त्रालयः, भारतसर्वकारः) चेत्येतयोः संयुक्ततत्त्वावधाने शब्दशाला इत्याख्यायाः कार्यशालायाः उद्घाटनसत्रं विश्वविद्यालयस्य परिसरे शैक्षणिकभवनस्य सभाखण्डे अनुष्ठितम्। अस्य सत्रस्य आध्यक्ष्यं…
Read More » -
• केन्द्रसर्वकारेण रेलविभागस्य अर्थसङ्कल्पे उत्तरप्रदेशाय दत्तः 2009-14तमस्य वर्षस्य अपेक्षया षोडशगुणाधिकम् अर्थसङ्कल्पः • उत्तरप्रदेशेन रेलविभागस्य अर्थसङ्कल्पे प्राप्तानि उत्तरप्रदेशाय 17,507कोटिरूप्यकाणि, 2009-14तमे वर्षे…
Read More » -
राज्यस्य १ सहस्रं १२४ विद्यालयेषु आधुनिकवर्गाः सज्जीकृताः भविष्यन्ति तथा च संकरमाध्यमेन बालकानां पाठनं भविष्यति। एतेन सह नूतनशैक्षणिकसत्रात् २०० विद्यालयेषु सप्तव्यावसायिकपाठ्यक्रमाः…
Read More » -
• योगिसर्वकारेण प्रदेशे खाद्यप्रसंस्करणोद्योगस्य प्रवर्धनार्थं नीत्वा आगता नूतना खाद्यप्रसंस्करणोद्योगनीतिः-23 • नवीननीतौ दत्ताः विविधाः परिहारः, अवमुक्ताः, विभिन्नेषु खण्डेषु अनुदानम् च •…
Read More » -
देहरादून । उत्तराखण्डस्य रुड़कीनगरे 19 फरवरी दिनाङ्के द्वितीयः राष्ट्रियशिक्षकपुरस्कारसमारोहः भविष्यति, यस्मिन् देशस्य 22 राज्येभ्यः चयनिताः उत्कृष्टाः शिक्षकाः भागं गृह्णन्ति। डॉ.…
Read More » -
पंजाब। सप्तदिवसीयस्य आवासीयभाषाबोधकक्षायाः समापनम् 7 फरवरी 2023 दिनाङ्के प्रीतमकालोनी लुधियानामहानगरे संजातं । संस्कृतभारत्याः अखिलभारतीयसङ्गठनमन्त्री दिनेशकामतमहोदयः मुख्यातिथिः श्रीमान् रजनीशधीमानः भाजपा-जिलाध्यक्षः च…
Read More » -
•भजनगायकः हंसराजरघुवंशी अपि च प्रसिद्धः वेणुवादकः राकेशचौरसिया कर्तुं शक्नुवन्ति प्रस्तुतिः • प्रमुखैः कलाकारैः सह प्रायः पञ्चशतकलाकाराणां दलं सांस्कृतिककार्यक्रमेषु भागं गृह्णीष्यति…
Read More » -
• ‘वर्तमानकाले अर्वाचीनसंस्कृतवाङ्मयस्य उपादेयता’ इत्यस्मिन्विषये संजायते शोधसम्मेलनं । • शोधसम्मेलनस्य उद्घाटनम् 17 मार्च 2023 दिनांके च समापनम् 18 मार्च 2023दिनांके…
Read More » -
“सद्गुरोः सन्तरविदासस्य षड्षष्ट्यधिकषड्शतवर्षतमीं जयन्त्यां सन्तशिरोमण्याः मन्दिरे प्राप्तः मुख्यमन्त्री” “मुख्यमन्त्रिणा सर्वेभ्यः श्रद्धालुभ्यः भक्तेभ्यः च जयन्त्याम् अभिनन्दनं कृतम्” “उक्तं – भक्त्या सह…
Read More » -
• विभिन्नसम्मेलनानां मार्गप्रदर्शनानां च माध्यमेन प्राप्ताः अभिलिखिताः निवेशप्रस्तावाः •उत्तरप्रदेशवैश्विकनिवेशकशिखरसम्मेलन-23 तः पूर्वमेव योगिसर्वकारेण हस्ताक्षरितानि चतुर्दशसहस्राधिकानि सहमतिज्ञापनपत्राणि •द्वाविंशतिलक्षकोटिरुप्यकाणां निवेशेन प्रदेशे द्विकोटि प्रत्यक्षं…
Read More » -
उत्तराखण्डस्य कोटद्वारत: रिखणीखालप्रखण्डस्य अन्तिमः ग्रामः, धुमाकोट-मोटरमार्गात् पञ्चकिलोमीटर् पूर्वदिशि, सघनवने स्थितः । आधुनिकयुगस्य अन्धकारछायायां विकासस्य आशायां, अभाग्यशाली तैडियाग्रामः समाप्तिं प्रतीक्षमाणस्य नाम…
Read More » -
"एकपञ्चाशतभिः वैदिकाचार्याभिः विधिविधानेन कृतं पूजनम् अर्चनं च" "नेपालदेशात् गोरखपुरमार्गेण बुधवासरे रात्रौ विलम्बेन अयोध्यानगरं प्राप्ताः शिलाः"
Read More » -
लखनऊ । मुख्यमन्त्रिणा योगिना आदित्यनाथेन सामान्य–अर्थसङ्कल्पं 2023-24–इति लोककल्याणकारी उक्ता अस्य प्रशंसा कृता । मुख्यमन्त्रिणा ट्विट् कृत्वा प्रत्येकवर्गस्य समृद्ध्याः मार्गप्रशस्तं कुर्वाणः…
Read More » -
वार्ताहर: – जगदीश डाभी देहली । देशव्यापि-बालभारतीविद्यालयानां शृंखलाया: शीर्ष संस्था चाइल्ड एजुकेशन सोसायटीति द्वारा ऐषम: फरवरी प्रथमायां दिल्लीस्थिते कमानी ऑडिटोरियम…
Read More » -
संस्कृत-अध्ययनस्य रुचिं सञ्जागृत्य छात्राणां मध्ये संस्कृत-प्रचार-प्रसाराय संरक्षणाय उत्तराखण्ड-संस्कृत-अकादमी सततं प्रयतमाना भवति। अकादम्या समये समये प्रतिजनपदेषु संस्कृतप्रतियोगिता: समायोज्यन्ते । पौडीजनपदे अस्मिन्वर्षे…
Read More » -
उत्तराखण्ड-संस्कृत-अकादमीद्वारा छात्राणां प्रचार-प्रवर्धन-संरक्षणाय स्वविकासाय जनपदस्तरीया अन्तर्जालीया संस्कृतगीतप्रतियोगिता 2022-23, आयोजिता। कनिष्ठस्तरे प्रतियोगितासु एकलमन्त्र: स्तोत्र: गीताश्लोक: संस्कृतगीतं सुभाषितगानं तथा संस्कृतवंदनागीतं च कार्यक्रमे…
Read More »