संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेशदेहरादूनधार्मिक

७ अगस्त२०२३ प्रातःकालात्शुक्रः वक्रीगतौ कर्के गोचर: भविष्यति, सर्वेषां १२ राशिनां प्रचण्डः प्रभावः भविष्यति ।

सौरमण्डलस्य उज्ज्वलतमः महान् च ग्रहः शुक्रः मिथुनस्य यात्रां समाप्तवान् , मे ३० दिनाङ्के रात्रौ ७.३८ वादने कर्करोगे प्रविष्टः आसीत्, ७ जुलैपर्यन्तं एतत् राशिं पारं कृत्वा सिंह राशिं प्रविष्टवान् आसीत् । किन्तु अधुना सहसा प्रतिगमनस्य अनन्तरं अश्लेषानक्षत्रं गत्वा चन्द्रः पुनः कर्के एव संक्रमणं कुर्वन् अस्ति।

उत्तराखण्डज्योतिषरत्न: आचार्य: डॉ. चण्डीप्रसादघिल्डियाल: तत्त्वविश्लेषणं करोति यत् २०२३ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य चतुर्थे दिनाङ्के शुक्रग्रहः कर्करोगे संक्रमणं करिष्यति तथा च २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य द्वितीये दिने मघानक्षत्रं गत्वा पुनः सिंहराशिं प्रविशति ।अस्य प्रभावशालिनः ग्रहस्य राशिपरिवर्तनस्य प्रभावः सर्वेषु राशिषु एतादृशः भविष्यति ।

मेषराशि: १.

राशीतः सुखस्य चतुर्थे गृहे संक्रमणं कृत्वा शुक्रस्य प्रभावः उत्तमं सफलतां दास्यति। आर्थिकपक्षः प्रबलः भविष्यति, दत्तं धनं अपि प्रत्यागमिष्यति। भूमि-सम्पत्त्या सम्बद्धाः विषयाः निराकृताः भविष्यन्ति। यदि भवन्तः वाहनादीनि क्रेतुं इच्छन्ति तर्हि तस्मात् दृष्ट्या अपि ग्रहस्य पारगमनं अनुकूलं भविष्यति। केन्द्रसर्वकारस्य अथवा राज्यसर्वकारस्य विभागेषु प्रतीक्षितं कार्यं सम्पन्नं भविष्यति। कार्ये पदोन्नति: तथा नवानुबन्ध: प्राप्यते। वैवाहिकवार्ता: अपि सफलाः भविष्यन्ति।

वृषभराशिः २.

शुक्रात् तृतीये शक्तिगृहे संक्रमणं कुर्वन् शुक्रस्य प्रभावः शुभः एव तिष्ठति। अदम्यशौर्यस्य, शौर्यस्य च बलेन विषमपरिस्थितीनां अपि सहजतया नियन्त्रणं कर्तुं शक्नुथ । धर्मस्य अध्यात्मस्य च प्रति रुचिः वर्धते। कृतनिर्णयानां, कृतस्य कार्यस्य च प्रशंसा भविष्यति। ये भवन्तं अवतारयितुं प्रयतन्ते स्म ते भवतः साहाय्यार्थं अग्रे आगमिष्यन्ति। यदि भवन्तः स्वयोजनानि गोपनीयं कुर्वन्ति तर्हि भवन्तः अधिकं सफलाः भविष्यन्ति।

मिथुनराशि: ३.

राशिचक्रात् द्वितीयं धनगृहं प्रति संक्रमणं कुर्वन् शुक्रः भवन्तं अनेके अप्रत्याशितसुखदफलस्य सम्मुखीभवति । व्यापारिकक्रियासु विशेषसफलतायाः सम्भावनाः भविष्यन्ति। बहुदिनानि यावत् दत्तं धनं पुनः प्राप्तुं अपेक्षा। स्वास्थ्यस्य विषये सावधानाः भवन्तु, विशेषतः वामनेत्रसम्बद्धाः समस्याः। विवादाः, विवादाः, न्यायालयसम्बद्धाः विषयाः च बहिः अपि निराकरणीयाः, प्रतियोगितायां उपस्थितानां छात्राणां कृते समयः उत्तमः भविष्यति।

कर्कराशि:- ४.

शुक्रः भवतः राश्यां संक्रमणं कुर्वन् सत्सुखदं प्रभावं दर्शयिष्यति। प्रायः सर्वेषु क्षेत्रेषु सफलतायाः नूतनानि द्वाराणि उद्घाटितानि भविष्यन्ति। यदि केन्द्रसर्वकारस्य राज्यसर्वकारस्य वा विभागेषु किमपि प्रकारस्य निविदा इत्यादिषु आवेदनं कर्तव्यं भवति तर्हि तस्मात् दृष्ट्या अपि ग्रहस्य पारगमनं अनुकूलं भविष्यति। विवाहितजीवने माधुर्यं भविष्यति। विवाहसम्बद्धाः वार्तालापाः सफलाः भविष्यन्ति। बालस्य दायित्वं पूर्णं भविष्यति। नूतनदम्पत्योः कृते बालकानां प्राप्तेः, उद्भवस्य च सम्भावना अपि सन्ति ।

सिंहराशि: ५.

राशिचक्रात् द्वादशगृहे संक्रमणं कृत्वा शुक्रः भवन्तं विलासिनीवस्तूनाम्, यात्रायां च बहु व्ययीकरिष्यति । स्वास्थ्यविषये विशेषतः वामनेत्रसम्बद्धसमस्यायाः विषये सावधानता भवितव्या । गुप्तशत्रून् परिहरन्तु। न्यायालयसम्बद्धानां विषयाणां बहिः निराकरणं विवेकपूर्णं स्यात्। भूमिसम्पत्त्या सम्बद्धाः विषयाः निराकृताः भविष्यन्ति। यदि भवन्तः गृहं वा वाहनं वा क्रेतुं इच्छन्ति तर्हि तस्मात् दृष्ट्या अपि ग्रहपारगमनं अनुकूलं भविष्यति।

कन्याराशि: ६.

एकादशे गृहे राशितः शुक्रस्य प्रभावः उत्तमः भविष्यति। प्रतियोगितायां उपस्थितानां छात्राणां च कृते एषः अवसरः वरदानात् न्यूनः नास्ति। बालस्य दायित्वं पूर्णं भविष्यति। प्रेमसम्बद्धेषु विषयेषु तीव्रता भविष्यति। यदि भवन्तः प्रेमविवाहं कर्तुम् इच्छन्ति अपि तर्हि तस्मात् दृष्ट्या अपि ग्रहसंक्रमणं अनुकूलं भविष्यति। कार्यक्षेत्रस्य विस्तारः भविष्यति। वरिष्ठपरिवारस्य सदस्यानां, अग्रजभ्रातृणां च सहकार्यस्य सम्भावना अपि सन्ति ।

तुलाराशि: ७.

राशिचक्रात् दशमे गृहे संक्रमणं कुर्वन् शुक्रस्य प्रभावः कार्यक्षेत्रस्य विस्तारं करिष्यति, यदि भवान् किमपि महत् कार्यं आरब्धुम् इच्छति वा नूतनं अनुबन्धं कर्तुम् इच्छति तर्हि तस्मात् दृष्ट्या अपि ग्रहपरिणामाः अनुकूलाः भविष्यन्ति। पैतृकसम्पत्त्या सम्बद्धानां विवादानाम् समाधानं भविष्यति। भूमिसम्पत्त्याः लाभः भविष्यति। यदि भवान् वाहनं क्रेतुं इच्छति तर्हि अवसरः अनुकूलः भविष्यति। यदि भवान् सर्वकारीयसेवायाम् आवेदनं कर्तुम् इच्छति चेदपि ग्रहपदस्थानानि अनुकूलानि भविष्यन्ति।विदेशयात्रायाः सम्भावना।

वृश्चिकराशि: ८.

राशीतः नवमे भाग्यगृहे संक्रमणं कुर्वन् शुक्रस्य प्रभावः न केवलं भाग्यस्य वृद्धिं करिष्यति, अपितु धर्मस्य आध्यात्मस्य च प्रवृत्तिः अपि वर्धयिष्यति । धार्मिकन्यासेषु अनाथालयादिषु च सक्रियरूपेण भागं गृह्णीयात् दानमपि करिष्यति। भवतः निर्णयाः, कृतानि कार्याणि च प्रशंसितानि भविष्यन्ति। न्यायालयस्य प्रकरणेषु भवतः पक्षे निर्णयस्य संकेताः। विवाहवार्ता सफला भविष्यति। विवाहानन्तरं प्रगतेः सम्भावना अपि भवति ।

धनुराशि: ९.

राशिचक्रात् अष्टमे गृहे संक्रम्य शुक्रस्य प्रभावः अतीव उत्तमः इति वक्तुं न शक्यते, क्वचित् भवतः स्वभावे उग्रता भवेत्, विवाहितजीवने कटुता मा आगच्छतु। वैवाहिकवार्तालापेषु किञ्चित् अधिकं समयः स्यात्। आर्थिकपक्षः प्रबलः भविष्यति। दीर्घकालं यावत् दत्तं धनं अपि प्रत्यागन्तुं अपेक्षितम् अस्ति। आरोग्यस्य विषये मनः भवन्तु। बहिः विवादितविषयाणां निराकरणं विवेकपूर्णं स्यात्। योजनाः गोपनीयाः भवन्तु।

मकरराशि: १०.

राशितः सप्तमे दाम्पत्ये संक्रम्य शुक्रः महतीं सफलतां दास्यति । यस्मिन् कार्ये भवन्तः सफलतां प्राप्नुयुः। तत्र सर्वकारस्य पूर्णसहकार्यं भविष्यति। वैवाहिकवार्ता अपि सफलाः भविष्यन्ति। विवाहितजीवने माधुर्यं भविष्यति। श्वशुरपक्षतः अपि सहकार्यस्य सम्भावना। स्पर्धायां उपस्थितानां छात्राणां कृते परिस्थितयः अधिकाः अनुकूलाः भविष्यन्ति। प्रेमसम्बद्धेषु विषयेषु तीव्रता भविष्यति। यदि विवाहं कर्तुम् इच्छसि तर्हि अवसरः अनुकूलः भविष्यति।

कुम्भराशिः ११.

राशिचक्रात् षष्ठशत्रुगृहे संक्रमणं कुर्वन् शुक्रस्य प्रभावः भवन्तं अनेके अप्रत्याशित-उत्थान-अवस्थायाः सम्मुखीकरणं करिष्यति । कदाचित् एतादृशाः घटनाः भविष्यन्ति येषां विषये भवता चिन्तितम् अपि न कृतम् । गुप्तशत्रवः वर्धयिष्यन्ति। सावधानीपूर्वकं यात्रां कुर्वन्तु वाहनदुर्घटना परिहरन्तु। यात्रायां सामग्र्या: चौर्यं परिहरन्तु। मातृपक्षेण सह सम्बन्धाः दृढाः भविष्यन्ति। यदि भवान् अन्यदेशस्य कृते अनुमतिपत्रम् इत्यादीनां आवेदनं कर्तुम् इच्छति तर्हि तस्मात् दृष्ट्या अपि परिस्थितयः अनुकूलाः भविष्यन्ति।

मीनराशि: १२.

राशिचक्रात् शिक्षायाः पञ्चमे गृहे संक्रमणं कृत्वा शुक्रः सर्वथा लाभं दास्यति, विशेषतः छात्राणां कृते, अतः अयं समयः उत्तमः भविष्यति। कार्ये अपि पदोन्नतिः, सम्मानः च वर्धते। प्रेमसम्बद्धेषु विषयेषु तीव्रता भविष्यति। नवदम्पत्योः कृते प्रसवस्य, उद्भवस्य च सम्भावना अपि अस्ति । परिवारस्य वरिष्ठजनानाम् अथवा अग्रजभ्रातृभ्यः अपि समर्थनं भविष्यति। यदि भवान् किमपि महत् कार्यं आरम्भं कर्तुम् इच्छति अथवा नूतनं अनुबन्धं हस्ताक्षरयितुम् इच्छति तर्हि अवसरः उत्तमः भविष्यति।

शिक्षाविभागे प्रथमराज्यपालपुरस्कारसहितं ज्योतिषक्षेत्रे अनेकेषां राष्ट्रिय-अन्तर्राष्ट्रीय-सम्मानेन सम्मानितः शिक्षा-संस्कृत-शिक्षा-विभागस्य सहायकनिदेशकः आचार्य: डॉ.चण्डीप्रसादघिल्डियाल: ख्यातिलब्धोस्ति। किन्तु जन्मपत्रिकायां ग्रहाणां स्थितिः , तेषां प्रभावः परिस्थित्यानुसारं भवति, अतः पारगमनस्य प्रभावस्य सटीकविश्लेषणार्थं कुण्डल्याः विश्लेषणं करणीयम्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button