संस्कृत भारती
-
सुभाषितेनार्थसिद्धिर्न तु दीर्घभाषणेन इति प्रधानमन्त्रिणो मोदिमहाशयस्य मतम्। संस्कृतभारत्याः प्रतिनिधिभिः सह सम्भाषणे व्यक्तो भावः
सुभाषितेनार्थसिद्धिर्न तु दीर्घभाषणेन इति प्रधानमन्त्रिणो मोदिमहाशयस्य मतम्। संस्कृतभारत्याः प्रतिनिधिभिः सह सम्भाषणे व्यक्तो भावः। संस्कृतभारत्याः अखिलभारतीयसम्पर्कप्रमुखस्य देवपुजारिश्रीशमहोदयस्य नेतृत्वे संस्कृतभारत्याः प्रतिनिधिमण्डलेन माननीयप्रधानमन्त्रिणा…
Read More » -
भरतेन भारतम् , रामेण अयोध्या, कृष्णेन वृन्दावनं सुप्रसिद्धं कृतम् – “सीताशरणमहाराजवर्य:”
कोटद्वारनगर्यां संगमरिसोर्ट् इत्यस्मिन् स्थले भव्यकथायाः भव्यायोजनम् अभवत् । अस्मिन् प्रसङ्गे प्रसिद्धगौभक्तः सुप्रसिद्धकथा-प्रवाचकः व्यासाचार्यः श्रीसीताशरणमहाराजः भक्तेभ्यः भगवान्कृष्णस्य अमृतमयीः लीलाः श्रावयामास। महाराजः…
Read More » -
सत्यसाईं-मुरलीधर-आयुर्वेदिक-महाविद्यालय-मोगा इत्यत्र सम्पन्ना दश-दिवसीय-संस्कृतसम्भाषण-कार्यशाला
सत्य-साईं-मुरलीधर-आयुर्वेदिक-एवं-चिकित्सीयमहाविद्यालयः मोगा इत्यत्र संस्कृतभारत्यीपञ्जाबप्रान्तेन दश-दिवसीय-संस्कृतसम्भाषण-कार्यशालायाः समायोजनं कृतमस्ति यस्याः अद्य समापनं सञ्जातम्। समापनकार्यक्रमस्य शुभारम्भः दीपप्रज्वानेन एवञ्च दीपमन्त्रेण सञ्जातः। कार्यक्रमे छात्रछात्राभिः सरस्वतीवन्दना,…
Read More » -
शहीदमेजर-रवि-इन्दरसिंहसंधु-शासकीय-वरिष्ठ-माध्यमिकविद्यालय-बठिण्डानगरे संस्कृतसम्भाषणशिबिरस्य समायोजनम्
संस्कृतभारतपञ्जाबद्वारा बठिण्डानगरे आयोजितस्य सप्तदिवसीयस्य संस्कृतसम्भाषणशिबिरस्य समापनसमारोहस्य आयोजनं जातम्। संयोजकस्य श्रीमतः दिनेशकुमारबंसलस्य संस्कृताध्यपकस्य परिश्रमेण पूर्णतां प्राप्तवदेतद् शहीदमेजर-रवि-इन्दरसिंहसंधु-शासकीय-वरिष्ठ-माध्यमिकविद्यालयस्थ संस्कृतसम्भाषणशिबिरम्। शिबिरेस्मिन् सुश्री सरितायादवः…
Read More » -
संस्कृतभारत्या दशदिवसीयसम्भाषणशिविरस्य साफल्येन समापनम्॥
भारतीयसंस्कृतेरात्मा संस्कृतभाषा। न केवलं भाषामात्रम् अपितु भारतीयायाः संस्कृतेः परम्परायाः दर्शनस्य च प्राणभूता खलु संस्कृतवाणी। प्रायः एषा धारणा लोकेषु वर्तते यत्…
Read More » -
दशदिनात्मिका संस्कृतसम्भाषणकार्यशाला
पञ्जाबविश्वविद्यालयस्य संस्कृतविभागः संस्कृतभारती-पञ्जाबप्रान्तश्च इत्यनयोः संयुक्ततत्त्वावधानेन दशदिनात्मिका संस्कृतसम्भाषणकार्यशाला आयोजिता। कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनेन, वैदिकमङ्गलाचरणेन च जातः । विभागाध्यक्षया डा॰ सुनीतावर्यया सर्वेषां अतिथीनां…
Read More » -
संस्कृतोन्नतये सरलसंस्कृतसम्भाषणशिविरम्
वार्ताहर:- कुलदीपमैन्दोला। हरिद्वारनगरस्य कनखलक्षेत्रे स्थिते श्रीकृष्णकुञ्जे सर्वप्रियविहारनाम्नि स्थले संस्कृतभारती-उत्तराखण्डसंस्थया “संस्कृतं सर्वत्र – संस्कृतम् सर्वेषाम्” इत्यभियानान्तर्गतं सरलसंस्कृतसम्भाषणशिविरम् आयोजितम् अस्ति। इदं शिविरं…
Read More » -
रुडकीनगर्यां संस्कृतभारत्याः गीतोपदेशकेन्द्रार्थं मन्त्रणासभा
पञ्चविंशत्युत्तरद्विसहस्रतमे वर्षे अगस्तमासस्यैकत्रिंशे दिनाङ्के रुडकीति प्रसिद्धे नगरे श्रीमद्भगवद्गीतायाः शिक्षणार्थमेकं केन्द्रं चालयितुं संस्कृतभारत्याः सदस्याः एकस्यां सभायां समवेता अभवन् ॥ अस्याः सभायाः…
Read More » -
संस्कृतभारतीरुडकीद्वारा भारतीयप्रौद्योगिकीयसंस्थानेन सह प्रशिक्षण-कार्यशालायाः सफलसमापनम्
संस्कृतभारत्या: च भारतीयप्रौद्योगिकीसंस्थानस्य व्यवस्थापन-अध्ययन-विभागस्य (DOMS), संस्कृतसमूहस्य च संयुक्ततत्त्वावधाने आयोजिते द्वादशदिने संस्कृत-शिक्षक-प्रशिक्षण-कार्यशालाया: सफलतया समापनं जातम्। 18 अगस्तात् 29 अगस्त 2025 पर्यन्तं…
Read More » -
भादसों-नगरे श्रीगौशालायां श्रीगीता–ज्ञान–केन्द्रस्य उद्घाटनम्
संस्कृतभारतीपञ्जाबप्रान्तस्य सहयोगेन भादसों नगरे स्थितायां श्रीगौशालायां गीता–ज्ञान–केन्द्रस्य शुभारम्भः सञ्जातः। केन्द्रसञ्चालकः संस्कृतभारती–जिलामन्त्री शास्त्री गगनदीपपाठकः अवदत् यत् इदं श्रीगीता–ज्ञान–केन्द्रं सप्ताहे शनि-रविवासरयोः च…
Read More »









