संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

प्रतियोगीपरीक्षासु सफलतायै तर्कशास्त्रस्य नीतिशास्त्रस्य च कृते दर्शनस्य कुर्यात् अध्ययनं – “डॉ.कविताभट्टशैलपुत्री”

उच्चशिक्षायां दर्शनशास्त्रस्य मुख्यविषयरूपेण चयनविषये कार्यशालायाः जातम् आयोजनं

टिहरी।राजकीयबालिकावरिष्ठमाध्यमिकविद्यालयकिल्किलेश्वरे, त्रिहरीगढ़वाले प्रधानाचार्याया: श्रीमतीमंजूरावतवर्याया: अध्यक्षतायां भविष्यपरामर्श:, सामान्यविश्वविद्यालय: प्रवेशपरीक्षा तथा च उच्चशिक्षायां दर्शनशास्त्रस्य मुख्यविषयरूपेण चयनम् इत्यस्मिन् विषये कार्यशालायाः आयोजनं कृतम्। अस्मिन् अवसरे वरिष्ठा अध्यापिका श्रीमती एस.भुवनेश्वरी नेगी साहित्याकादमीपुरस्कारेण सम्मानिताया: प्रख्यातसाहित्यकारवर्याया: डॉ. कविताभट्ट ‘शैलपुत्रीत्र्या:’ सहायकप्राध्यापिकाया:, हे.नं.गढ़वालविश्वविद्यालयस्य दर्शनविभागस्य मुख्यवक्तारूपेण स्वागतं कृतवती।

मुख्यवक्ता डॉ कविता भट्टशैलपुत्री स्वव्याख्याने उक्तवती यत्…
छात्रैः उत्तमवृत्त्यर्थं कानिचनवस्तूनि मनसि स्थापयितव्यानि। आत्मनिर्भरतायाः रामबाणः लक्ष्ये एकाग्रतां कृत्वा नित्यं समर्पणेन परिश्रमेण च अध्ययनं करणीयम् । भवतः पाठ्यक्रमे निर्धारितानां मूलभूतपुस्तकानां अध्ययनेन सह तर्कशास्त्रस्य नीतिशास्त्रस्य च प्राथमिकावश्यकतायां सामान्यज्ञानस्य, समसामयिकविषयादीनां गहनतया अध्ययनं करणीयम्। छात्राणां उद्देश्यम् केवलं परीक्षायां उत्तीर्णतां न भवति अपितु तेषां सघनवृत्ते: कृते सघनरूपेण अध्ययनं करणीयम्, आत्मनिर्भरताया: च सृजनशीलतायाः सकारात्मकविचाराणां च कृते अपि समयं दातव्यम्। यदा सद्भावनायाः कृते एतादृशाः समर्पिताः प्रयासाः क्रियन्ते तदा एव आत्मनिर्भरस्य भारतस्य स्वप्नः साकारः भविष्यति।

डॉ. भट्टः छात्रान् “सीयूईटी” इत्यस्य महत्त्वं अवगत्य अवदत् यत् एषा परीक्षा यस्य माध्यमेन गुणवत्तापूर्णं उच्चशिक्षां प्रदातुं प्रतिज्ञा कृता अस्ति। अतः छात्रैः तदर्थं आवेदनं करणीयम्। अस्य अन्तिमतिथिः अपि अधुना विस्तारिता अस्ति, अतः यथाशीघ्रं आवेदनं कृत्वा सर्वे छात्राः श्रीनगरस्य हेमवान्तीनन्दनबहुगुणा- केन्द्रीयविश्वविद्यालयस्य चयनं कृत्वा गुणवत्तापूर्णशिक्षां प्राप्तुं शक्नुवन्ति।

सा अवदत् यत् प्रतियोगितापरीक्षासु एकाग्रता, निरन्तरं परिश्रमः, विशिष्टकौशलं च आवश्यकम् भवति यतः प्रत्येकस्पर्धापरीक्षायां तर्कस्य नीतिशास्त्रस्य च उपयोगः भवति तथा च एतयोः विषययोः दर्शनस्य अभिन्नः भागः भवति; अतः उच्चशिक्षायां दर्शनस्य मुख्यविषयत्वेन अध्ययनं कर्तव्यम्। अपि च भारतीयज्ञानव्यवस्था अर्थात् भारतीयज्ञानपरम्परा नूतनशिक्षानीतौ अनिवार्यतया समाविष्टा अस्ति तथा च सा दर्शनस्य भागरूपेण अस्ति। अस्य कृते अपि दर्शनशास्त्रस्य अध्ययनं सहायकं भवति। दर्शनम्, संस्कृतम्, मनोविज्ञानम् इत्यादीनां विषयाणां संयोगः उत्तमः अस्ति। तदतिरिक्तं समाजशास्त्रस्य राजनीतिशास्त्रस्य च सह दर्शनस्य उत्तमः संयोजनः अस्ति । अतः एतैः विषयैः सह दर्शनं मूलविषयत्वेन अतिरिक्तविषयत्वेन वा अपि ग्रहीतुं शक्यते ।

सः अपि अवदत् यत् प्रतियोगितापरीक्षासु एकाग्रता, निरन्तरं परिश्रमः, विशिष्टकौशलं च आवश्यकम्; यतः प्रत्येकस्मिन् स्पर्धापरीक्षायां तर्कस्य नीतिशास्त्रस्य च उपयोगः भवति तथा च एतयोः विषययोः दर्शनस्य अभिन्नः भागः भवति; अतः उच्चशिक्षायां दर्शनस्य मुख्यविषयत्वेन अध्ययनं कर्तव्यम्। अपि च भारतीयज्ञानव्यवस्था अर्थात् भारतीयज्ञानपरम्परा नूतनशिक्षानीतौ अनिवार्यतया समाविष्टा अस्ति तथा च सा दर्शनस्य भागरूपेण अस्ति। अस्य कृते अपि दर्शनशास्त्रस्य अध्ययनं सहायकं भवति। दर्शनम्, संस्कृतम्, मनोविज्ञानम् इत्यादीनां विषयानां संयोगः उत्तमः अस्ति। तदतिरिक्तं समाजशास्त्रस्य राजनीतिशास्त्रस्य च सह दर्शनस्य उत्तमः संयोजनः अस्ति । अतः एतैः विषयैः सह दर्शनम् अपि मूलविषयत्वेन अतिरिक्तविषयत्वेन वा ग्रहीतुं शक्यते ।
जीवविज्ञानस्य विद्यार्थिन: जेडबीसी, माइक्रोबायोलॉजी, बायोकेमिस्ट्री,बीफार्म, बायो इनफॉर्मेटिक्स, मेडिकल, इत्यादिषु भागं ग्रहीतुं शक्नुवन्ति।

अस्मिन् अवसरे महाविद्यालयस्य बहुसंख्याकाः छात्राः भागं गृहीत्वा मुख्यवक्त्र्याः डॉ. कविताभट्टं प्रश्नान् पृच्छन् तेषां जिज्ञासां शान्तं कृत्वा स्वज्ञानं वर्धितवन्तः।
आभारं प्रकटयन्त्याः श्रीमती मञ्जुनेगीद्वारा एतादृशानां सूचनाप्रदातृणां कार्यक्रमाणां पुनः पुनः आयोजनस्य आवश्यकता प्रकटिता। कार्यक्रमेस्मिन्, अनुपमबहुगुणा, शकुन्तला चौहान:, ज्योतिप्रभाकर:, आरती रावतपंवार:, प्रियंकाभट्ट:, हंसी जोशी पाठक:, मीना पोखरियाल:, संगीता राणा, रेखा चौहान: आद्या: शिक्षिका: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button