संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

उत्तराखण्डे चैत्रमासस्य संक्रान्त्याः प्रथमदिनात् एव वसन्तस्य आगमने पुष्पोत्सवः आचर्यते —–“रमाकान्तकुकरेती”

🔵कण्वघाट्यां अटलोत्कृष्टराजकीयवरिष्ठमाध्यमिकविद्यालये पुष्पोत्सवस्य आनन्द:।।

कण्वघाट्यां अटलोत्कृष्टराजकीयवरिष्ठमाध्यमिकविद्यालये प्रधानाचार्यस्य रमाकान्तकुकरेतीवर्यस्य सौजन्येन पुष्पदेहलीपर्व महदानन्देन आयोजितः। विद्यालयस्य छात्राः शिक्षकाः च उत्सवे भागं गृहीतवन्तः। अस्मिन् अवसरे लोकपर्वविषये वदन् श्री कुकरेतीवर्य: उक्तवान् यत् पुष्पदेहली उत्सवः उत्तराखण्डस्य लोकपर्वः अस्ति, अयं उत्सवः उत्तराखण्डे बहु आचर्यते, अयं उत्सवः अपि कथ्यते पुष्पसंक्रान्तिः यत् प्रकृत्या सह सम्बद्धा अस्ति, अस्मिन् समये सर्वत्र हरितवर्णः, नवीनप्रकारकाणि पुष्पाणि च प्रकृतेः सौन्दर्यं वर्धयन्ति।हिन्दुपञ्चाङ्गानुसारं नववर्षस्य आरम्भः चैत्रमासात् भवति, नववर्षस्य स्वागताय च क्षेत्रेषु सर्षपः प्रफुल्लितुं आरभते तथा च वृक्षेषु पुष्पाणि प्रादुर्भवितुं आरभन्ते। उत्तराखण्डे चैत्रमासस्य संक्रान्त्याः अर्थात् प्रथमदिनात् एव वसन्तस्य आगमनस्य उत्सवस्य कृते पुष्पोत्सवः आचर्यते च स्वागतस्य प्रतीकं भवति वसन्तऋतुः। चैत्रमासे उत्तराखण्डस्य वनेषु अनेकप्रकारकाणि पुष्पाणि प्रफुल्लन्ते। एतानि पुष्पाणि एतावन्तः मनोहराणि सुन्दराणि च सन्ति यत् शब्देन वर्णयितुं न शक्यन्ते।अस्मिन् पुष्पोत्सवे लघुबालाः प्रातःकाले सूर्योदयेन सह प्रत्येकं गृहस्य द्वारे रङ्गिणः पुष्पाणि अर्पयन्ति, गृहे सुखं शान्तिं च कामयन्तः गीतानि गायन्ति, अर्थात् इदं अस्य अर्थः अस्ति यत् अस्माकं… समाजेन नववर्षस्य आरम्भः पुष्पैः करणीयः, तदर्थं परिवारजनाः बालकान् गुडं, तण्डुलं, धनं च ददति। ज्योतिर्विदां मते अस्मिन् पर्वतपरम्परायां कन्यापूजा समृद्धेः प्रतीकं भवति तथा च रोगनिवारणस्य, औषधस्य,… रक्षणम् भवति।पूष्पोत्सवस्य दिने एकः मुख्यः प्रकारक: व्यञ्जनः आचर्यते अनेकेषु गृहेषु नूतनानि व्यञ्जनानि अपि निर्मीयन्ते, अस्मिन् दिने बालकानां कृते भोजनम् अपि च दीयते इति अपि विश्वासः अस्ति। अयं उत्सवः जनकल्याणस्य उत्सवः अस्ति सर्वप्रथमं बालकाः पुष्पदेवीं गोमातारं पूजयन्ति तदनन्तरं देहल्यां पुष्पाणि स्थापयन् बालकाः पुष्पोत्सवस्य गीतानि गायन्ति।
अवसरेस्मिन् राकेशमोहनध्यानी, उमेशचन्द्र:, कविता बिष्ट: रावत:, अनुराधा जोशी बालकान् सम्बोधितवन्त: । सर्वै: पुष्पोत्सवस्य समस्तदेशवासिभ्य: हार्दिकशुभकामना: वर्धापनानि च प्रदत्तानि।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button