व्यापार
-
“विश्वस्मिन् विश्वे संस्कृतस्य प्रभाव:” विषयेस्मिन् एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी समनुष्ठिता,
नवदिल्ली। श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृत-विश्वविद्यालयस्य व्याकरणविभागेन स्वस्तिवाचनमिति संस्थया च सम्भूय श्रीलालबहादुरशास्त्रीराष्ट्रिय-संस्कृतविश्वविद्यालयस्य कुलपते: मार्गदर्शने विश्वस्मिन् अपि विश्वे संस्कृतस्य प्रभाव: इत्यस्मिन् विषये एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी…
Read More » -
भारत-जर्मनी-देशयो: मध्ये रक्षासम्बद्धविषयेषु सम्पन्नं मन्त्रणोपवेशनम्, हिन्द-प्रशान्तक्षेत्रे सैन्याभ्यासस्य प्रस्ताव:
भारतीय: रक्षासचिव: गिरिधर: अरामाने:, जर्मनरक्षामन्त्रालयस्य च राज्यसचिव: बेनेडिक्ट-जिमर: विगते मंगलवासरे फरवरी-सप्तविंश्यां बर्लिन-नगरे भारत-जर्मनीदेशयो: उच्चरक्षासमिते: मन्त्रणोपवेशनस्य संयुक्ताध्यक्षता विहिता। अत्रान्तरे देशद्वयेनापि कार्यनीतिक-साहमत्यरुपेण…
Read More » -
👩🦰👹 🤦♂️पूनमपांडे इत्यस्याः “सर्वाइकल कैंसर” गर्भग्रीवायां कर्करोगविषये प्रसारित: पाखण्ड: सर्वसाधारणजनैः नैव रुच्यते, चिकित्सकाः प्रत्यपादयन्, अनया गर्भग्रीवायां कर्करोगेण पीड़ितानां महिलाजनानां तु ध्यानं देयम् आसीत्🟡
युवराजवाणी। 32 वर्षवयोमिता अभिनेत्री पूनमपाण्डेय: स्वस्यैव मृत्यो: मुधासूचनां प्रसार्य विवादेषु समापतिता अस्ति। शुक्रवासरे पूनमपाण्डेय: सामाजिक-सञ्चार-सञ्जालेषु निजमृत्यो: सूचनां प्रासारयत्। तस्याः दलस्य…
Read More » -
समेषां गृहाणां छदि भविष्यति सोलर पैनल इति सौरोर्जासंयन्त्राणि, प्रधानमन्त्रिणा मोदिना सूर्योदययोजनायै प्रदर्शित: हरित-ध्वज:।
प्रधानमन्त्री श्रीमोदी सूर्योदययोजनाया: घोषणां कृतवान्। एतद् अन्तर्गतं प्रतिगृहेषु सोलर पैनल इति सौरोर्जायन्त्र-संस्थापनाया: योजना विरचिता वर्तते। प्राणप्रतिष्ठा-त: प्रत्यावर्तनानन्तरमेव प्रधानमन्त्री श्रीमोदी एतं…
Read More » -
राममन्दिरप्राणप्रतिष्ठा- समारोहम् अधिकृत्य————मल्लिकार्जुनखड्गेवर्याय निमन्त्रणे अप्राप्ते विश्वहिन्दूपरिषद्- अध्यक्षस्य प्रतिपादनम्–‘मया राममन्दिरकार्यक्रमस्य निमन्त्रणं दत्तम् आसीत्
राममन्दिरस्य प्राणप्रतिष्ठा समारोहस्य सज्जता सोत्साहेन प्रचलति। तत्र अपरपार्श्वे विपक्षी नेतारः निमन्त्रणस्य अप्राप्तेः प्रतिवादम् कृतवन्तः। कांग्रेस-अध्यक्षस्य मल्लिकार्जुनखड्गेवर्यस्य निमन्त्रणस्य अप्राप्तेः प्रतिपादनम् आधृत्य…
Read More » -
तृतीयत्रिदिवसीययोगशिविरं वैदेशिक-अतिथिभिः सह समाप्त:
रामनगरम्।राजकीय-इण्टर- कालेज-छोई-रामनगरे सञ्चालितस्य त्रिदिवसीयस्य तृतीयनिःशुल्कविशेषयोग-शिविरस्य अद्य समापनं जातम्। पी.एन.जी.राजकीय-स्नातकोत्तर- महाविद्यालय-रामनगरनैनीतालेन नमामिगङ्गे- योग एवं वैकल्पिक-चिकित्साविभागयोः संयुक्त-तत्त्वावधाने नवम-अन्ताराष्ट्रिये योगदिवसोपलक्ष्ये शिविरं सञ्चालितम्।अन्तिमे दिवसे…
Read More »