जम्मू
-
संस्कृतभारतीजम्मू-कश्मीरप्रान्तस्य उधमपुरविभागे सम्भाषणशिबिरस्य आयोजनं
बुधवासरे 09/12/2024 तमे दिनाङ्के संस्कृतभारतीजम्मू-कश्मीरप्रान्तस्य उधमपुरविभागे भारतीयविद्यामन्दिरनैन्सूविद्यालये सम्भाषणशिबिरस्य आयोजनं जातम्। अस्मिन् उपलक्ष्ये विद्यालयस्य प्राचार्या श्रीमती रेणु शर्मा महोदया एवं संस्कृत…
Read More » -
देववाणी-संस्कृतस्य प्रोत्साहनार्थं (स्कॉस्ट) जम्मूविश्वविद्यालयस्य कुलपतिना सह महन्तः रोहितशास्त्री इत्यस्य परिचर्चा।
जम्मू:- श्रीकैलखज्योतिष-वैदिक- संस्थान-ट्रस्ट इत्यस्य अध्यक्षः, राज्यपुरस्कारप्राप्तः महन्तः रोहितशास्त्री, जम्मूस्थशेर-ए-कश्मीर कृषि-विज्ञान-प्रौद्योगिकी- विश्वविद्यालयस्य (स्कॉस्ट) चट्ठा इत्यस्य माननीयकुलपतिना प्रोफेसर बी. एन. त्रिपाठी वर्येण…
Read More » -
महामहिम-उपराज्यपालवर्येण “कर्तव्यमार्ग” इति पत्रिकायाः तृतीयं संस्करणं विमोचितम्
वार्ताहरः-डॉ. मूलचन्द्रशुक्लः। जम्मूः- दिसम्बरमासस्य (09)नवम दिनाङ्के महामहिम उपराज्यपालः श्रीमता मनोज सिनहा वर्येण राजभवने श्रीकैलखज्योतिषवैदिक- संस्थानट्रस्टद्वारा प्रकाशितायाः “कर्तव्यमार्ग”इति वार्षिक- गृहपत्रिकायाः तृतीयं…
Read More » -
आचार्य-महामण्डलेश्वरः स्वामी कैलाशानन्द गिरि महाराजः इत्यनेन जम्मू-कश्मीरप्रदेशे संस्कृतगुरुकुलस्य स्थापनार्थं निवेदनं पुरस्कृतम्।
वार्ताहरः-डॉ.मूलचन्द्रशुक्लः।जम्मूः।निरञ्जनपीठाधीश्वरेण श्रीश्री १००८ आचार्यमहामण्डलेश्वरेण स्वामीश्रीकैलाशानन्दगिरिमहाराजेन निगदितं यत् महन्तः रोहितः शास्त्री देववाणीसंस्कृतस्य प्रचारार्थं यान् काञ्चन अपि प्रयासान् कुरुते,ते संस्कृतप्रेमिणामुत्साहं वर्धयिष्यन्ति, भारतीयसंस्कृतिं…
Read More » -
केन्द्रीयसंस्कृतविश्वविद्यालयश्री रणवीरपरिसरजम्मूद्वारा उत्तरक्षेत्रीयरूपकमहोत्सवे 2024 इत्यत्र राज्यपुरस्कृतो महन्तः रोहितशास्त्री सम्मानितः
वार्ताहरः- डॉ. मूलचन्द्रशुक्लः।जम्मू। जम्मूस्थकेन्द्रीयसंस्कृतविश्वविद्यालयश्रीरणवीरपरिसरद्वारा आयोजिते द्विदिवसीये उत्तरक्षेत्रीयरूपकमहोत्सवे 2024 समाप्तिसमारोहे श्री कैलखज्योतिषवैदिकसंस्थानट्रस्ट इत्यस्य राज्यपुरस्कृत अध्यक्षः महन्तः रोहितशास्त्री सम्मानितः जातः। समारोहे मुख्यातिथिः…
Read More » -
श्रीकैलख-संस्कृतरत्न-पुरस्कारः 2024,आचार्य-महामण्डलेश्वर-स्वामी-कैलाशानन्द-गिरि-महाराजाय प्रदत्तः।
वार्ताप्रेषकः-महन्तः रोहितशास्त्री।जम्मू। वाग्देव्याः समर्चनपुरस्सरं कार्यक्रमस्य प्रारम्भः जातः। तत्र सर्वैरपि अतिथिभिः सह सादरं महामहिम-उपराज्यपालवर्याणामभिनन्दनं विहितम्। महामहिम-उपराज्यपालः श्रीमनोज सिन्हा महोदयः श्रीकैलख-ज्योतिष-वैदिक- संस्थान-ट्रस्ट…
Read More »