पौड़ी
-
भारतस्य गौरवं संस्कृते संस्कृतौ च निहितं – ” प्राचार्य प्रो. डी.एस.नेगी”
।कोटद्वारम्। शान्तिकुञ्जहरिद्वारस्य तत्त्वावधाने भारतीयसंस्कृतिज्ञानपरीक्षा डा. पीताम्बरदत्तबडथ्वालहिमालयनराजकीयस्नातकोत्तर- महाविद्यालये कोटद्वारे सफलतया सम्पादिता आसीत्। अस्याः परीक्षायाः आयोजनं महाविद्यालयस्य यशस्विना प्राचार्येण प्रो. डी. एस.…
Read More » -
भारतीयज्ञानपरम्परायां उपदिष्टा: जीवनमूल्याः सदा आवश्यकाः – “डॉ. कविताभट्टशैलपुत्री”
अधुनातनयुगः चिन्ताया: च कटु-स्पर्धायाः च प्रतिरूपम् अभवत्। अस्मिन संदर्भे भारतीयज्ञानपरम्परायाम् उपदिष्टा: जीवनमूल्याः सदा आवश्यकाः च पालनीयाः च भवन्ति। एषा भावना…
Read More » -
प्रो. इन्दु: नवप्रतिमानं स्थापितवती— कुलपति: प्रो. रौथाण:
श्रीनगरं। मालवीय-मिशन्-शिक्षक-प्रशिक्षण-केंद्रे, हेमवती-नन्दन- बहुगुणा-गढ़वाल-विश्वविद्यालये, श्रीनगर- गढ़वाल-उत्तराखण्डे, केन्द्र-निदेशिका प्रो. इन्दुपाण्डेयखण्डूरी निवृत्तिम् प्राप्तवती। तस्या: सम्माने केन्द्रे एकम् सेवासम्मानं समारब्धम्। अस्य आयोजनस्य अध्यक्षतां…
Read More » -
भारतीयसंस्कृतपरम्पराः आधुनिकसमाजस्य नैतिकबौद्धिकविकासस्य च आधारशिला।
हेमवतीनन्दनबहुगुणागढ़वालविश्वविद्यालयस्य संस्कृतविभागेन पौड़ीपरिसरे द्विदिवसीयराष्ट्रीयसंगोष्ठी आयोजिता अभवत्। संगोष्ठ्याः शुभारम्भः उद्घाटनसत्रेण अभवत्, यत्र अध्यक्षता प्रो. यू. सी. गैरोला (परिसरनिदेशकः, डॉ. बी. जी.…
Read More » -
“रैबार पहाड़ का” इत्यन्तर्गत कांस्यपदकविजेत्री शिवानी देवरानी सम्मानिता अभवत् ।
। कोटद्वार। उत्तराखण्डस्य सुपुत्री शिवानी देवरानी, या अष्टत्रिंशत् (38) राष्ट्रियक्रीडायाम् नेटबॉल्स्पर्धायाम् कांस्यपदकम् प्राप्तवती, “रैबार पहाड़ का” इत्यन्तर्गतं समारोहेण भव्यतया सम्मानिता…
Read More » -
अंताराष्ट्रियमातृभाषादिवसे लोककलाकार- रामरतनकाला-स्मरणोत्सव: आचरित:
उत्तराखण्डे पौड़ीजनपदस्य कण्वनगरीकोटद्वारे “धादलोकभाषा-एकांश”-संस्थाद्वारा भव्यः कार्यक्रमः आयोजितः अभवत्। कार्यक्रमे स्वर्गीयरामरतनकाला-महोदयस्य व्यक्तित्वस्य वर्णनं कृतं तथैव संस्कृतिसंरक्षणस्य तैः कृताः प्रयत्नाः अपि चर्चिताः।…
Read More » -
चक्रवर्तीराजाभरतस्य जन्मस्थल्यां स्वयंसेवकै: स्वच्छताया: संकल्पः सेवाभियाने स्वीकृतं
वार्ताहर:- कुलदीपमैन्दोला।कण्वनगरीकोटद्वारं। यत्र दक्षिणे हिमालयस्य, उत्तरे च समुद्रस्य, अस्ति भारतवर्षम्, यत्र भारतीयाः वसन्ति। अद्य तस्मिन् पावने स्थले उपस्थिताः स्मः, यत्र…
Read More » -
बसन्तपञ्चमीमहोत्सवस्य पुण्यपर्वणि परमार्थवैदिकाश्रमगुरुकुले भव्यं योगप्रदर्शनम्। विधायकखण्डूरी महोदया अवदत् यत् सर्वकार: सुदृढपदं ग्रहीष्यति
वसन्तपञ्चम्याः पुण्यसंदर्भे ई-टेक्नोमाइण्ड-सार्थक- योगशालाद्वारा वैदिकाश्रमगुरुकुले विद्यार्थिनां कृते कलाकौशल-योगासनस्य उत्कृष्टं प्रदर्शनं कृतम्। अस्मिन् विशेषे योगकार्यक्रमे छात्राः स्वीयं लाघवं, समत्वं, शारीरिकं कौशलं…
Read More » -
नगरनिगमप्रेक्षागृहकोटद्वारे ” नशा उन्मूलनम्” इति द्विदिवसीया कार्यशाला राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषद्द्वारा समायोजिता।
कोटद्वारनगरनिगमप्रेक्षागृहस्थले द्विदिनात्मककार्यशालायां “प्रफुल्लितछात्राः समृद्धः उत्तराखण्डः” इत्यस्य कार्यक्रमस्य अन्तर्गतं, राज्यशैक्षिकानुसन्धान-प्रशिक्षणपरिषद्- उत्तराखण्डद्वारा ” नशा-उन्मूलनम्” इत्यायोजनं समारब्धम्। 2025 पर्यन्तं नशामुक्त: उत्तराखण्ड: इत्यभियानम् अनवरतम्…
Read More » -
अखिलभारतीययोगशिक्षकसंघेन उत्तराखण्डराज्यस्य प्रख्यातयोगशिक्षकाय श्रीराकेशकण्डवालाय स्वामी विवेकानन्द-आइकन-पुरस्कारः प्रदत्त:
स्वामीविवेकानन्दजयन्त्याः पुण्यपर्वणि अखिलभारतीययोगशिक्षकसंघेन उत्तराखण्डराज्यस्य प्रख्यातयोगशिक्षकाय श्रीराकेशकण्डवालाय स्वामी विवेकानन्द-आइकन-पुरस्कारः समर्पितः। अयं पुरस्कारः तस्य योगक्षेत्रे दीर्घकालीनं समर्पणं, परिश्रमं च प्रतिफलयति। योगस्य माध्यमेन…
Read More »