पौड़ी
-
कोटद्वारनगरस्य युवसमाजसेवकौ देहल्यां कीर्तिं प्राप्नुतः । पौडीगढवालजनपदाय गौरवास्पदः क्षणः
राजधान्यां देहल्यां भारतमण्डपे एकदिवसीयः कर्नालनगरे च द्विदिवसीयः समारोहः सकलस्य पौडीजनपदस्य कोटद्वारनगरस्य च कृते महान् गौरवस्य विषयोऽभवत् । निफा (Nifaa) नाम्नः…
Read More » -
राजकीयशिक्षकसंघस्य पौढीगढवालजनपदे पदोन्नतये प्रदर्शनम्
राजकीयशिक्षकसंघस्य पौढीगढवालजनपदे पञ्चदशशाखाभ्य: सर्वे अध्यक्षाः, मन्त्रिणश्च अन्ये सदस्याश्च जनपदकार्यकारिण्या सह मिलित्वा शिक्षा-विभागस्य जिला-मुख्यालये स्वसेवाकालस्य पदोन्नतेः कृते एकदिवसीयधरनाप्रदर्शनं कृतवन्त: । पूर्वमेव…
Read More » -
अतीव हर्षोल्लासेन निम्बूचौडक्षेत्रे दियादिव्याङ्गसंस्थायाः प्राङ्गणे स्वातन्त्र्यपर्व समनुष्ठितम्।
देशस्य स्वातंत्र्यप्राप्ते: अवसरे निम्बूचौडक्षेत्रे स्थितायां दियादिव्याङ्गसंस्थायां स्वतन्त्रतादिवसपर्व महता समारोहेण आचरितम्। सर्वप्रथमं मुख्यातिथित्वेन आमन्त्रितैः विद्वद्भिः कुकरेतिरमाकान्तमहोदयैः राष्ट्रध्वजारोहणं कृतम्। तदनन्तरं सर्वैः सह…
Read More » -
स्वतन्त्रताया: पूर्वसन्ध्यायां साहित्याञ्चलस्य काव्यगोष्ठी सम्पन्ना
स्वातन्त्र्यदिवसस्य पूर्वसन्ध्यायां पुण्यतोयाया मालिन्यास्तटे स्थितायां कण्वर्षेराश्रमभूमाै कोटद्वारनगर्यां साहित्याञ्चलनाम्नी साहित्यिकी संस्था स्वकीयस्य त्रिपञ्चाशत्तमस्य स्थापनावर्षस्योपलक्ष्ये पौरसभाभवने एकां महामहात्मिकां काव्यगोष्ठीं समायोजितवती। कार्यक्रमस्यारम्भस्तु गुरुरामरायविद्यालयस्य…
Read More » -
अथ कोटद्वारवार्ता संस्कृतसप्ताहस्य सफला परिसमाप्तिः
कोटद्वारस्थे मालिन्यास्तटविराजिते मालिनीवैलीशिक्षणमहाविद्यालये संस्कृतभारत्याः कोटद्वारशाखायाः संयुक्ततत्त्वावधाने समायोजितस्य संस्कृतसप्ताहस्य साफल्येन समापनमभवत्॥ यत्र हि मालिन्युपत्यकायां संस्कृतसम्भाषणेन सह अयं सप्ताहः आमानितः तत्रैव ईटेक्नोमाइण्ड्सार्थकयोगशालाद्वारा…
Read More » -
कण्वाश्रमे विश्वसंस्कृतोत्सवे उपनयनं, संस्कृताचरणं, भव्यशोभायात्रा
श्रावण्यां पूर्णिमायां तिथौ विश्वसंस्कृतदिवसस्य च पावनेऽवसरे कोटद्वारनगरसमीपे महर्षिकण्वस्य पुण्यतमे आश्रमे पावनमालिन्या नद्यास्तटे परमार्थवैदिकगुरुकुले नूतनवटूनामुपनयनसंस्कारः शास्त्रविधिना सुसम्पन्नोऽभवत्। अयं महोत्सवः संस्कृतभारत्याः संस्थायास्तत्त्वावधाने…
Read More » -
अथ मालिनीक्षेत्रे देववाणीप्रचाराय नूतनः प्रयासः भाषाकार्यशाला प्रारब्धा ।
संस्कृतसप्ताहमुपलक्ष्य संस्कृतभारत्याः कोटद्वारशाखायाः मालिनीवैलीमहाविद्यालयस्य च संयुक्ताश्रयेण बुधवासरात् एकं साप्ताहिकं संस्कृतसम्भाषणशिविरं भाषाकार्यशालाया: अन्तर्गतं प्रारभत ॥ अस्मिन्नवसरे नगराध्यक्षः विद्वान् कुकरेतिरमाकान्तमहाभागः शिक्षक: मैन्दोलाकुलदीपमहाभागः…
Read More » -
श्रीमदाचार्यस्य बालकृष्णस्य जन्मदिवसस्य तथा चौषधिदिवसस्य उपलक्ष्ये वृक्षारोपणं कृतम्
अथ चक्रवर्तिनः सम्राजो भरतस्य जन्मस्थल्यां पुण्यतमे कण्वाश्रमे विशिष्टमेकं पुण्यकार्यं सम्पन्नम्। आयुर्वेदपतञ्जलियोगपीठस्य अध्यक्षस्य योगसहयोगिनश्च श्रीमदाचार्यस्य बालकृष्णस्य जन्मदिवसस्य तथा चौषधिदिवसस्य पूर्वसन्ध्यायाम्। कोटद्वारनगरीया…
Read More » -
०६-०८-२०२५ दिनांकत: १२-०८-२०२५ दिनांकपर्यन्तं संस्कृतसप्ताह:
संस्कृतसप्ताहोत्सवः पञ्चविंशत्युत्तरद्विसहस्रतमे ख्रिस्ताब्दे अगस्तमासस्य षष्ठदिनाङ्कादारभ्य द्वादशदिनाङ्कपर्यन्तम् अस्मिन् मङ्गलावसरे आयोजनीयानां कार्यक्रमाणां विविधानाञ्च स्पर्धानामावलिरेषा विलोक्यताम् अथ प्रतियोगिताः १ संस्कृतगीतगानस्पर्धा । २ वाग्मिताप्रतियोगिता…
Read More » -
वृक्षमित्रसमितेः सौजन्येन राजकीयबालिकावरिष्ठमाध्यमिकविद्यालये लालपान्यां फलवृक्षवितरणकार्यक्रमः सम्पन्नः
कोटद्वारनगरात्।”मत्स्यपुराणे उक्तं यत् एकं वृक्षं रोप्य यथावत् पालनं कुर्वन् दशपुत्रपालनं समं फलति।” वृक्षारोपणं वा वितरणं निःस्वार्थभावेन कुर्वन् मानवः केवलं प्राणिनां…
Read More »









