उत्तराखण्ड
उत्तराखण्ड
-
दूनविश्वविद्यालये संस्कृतसम्भाषणम्
देहरादूननगर्यां देहरादूनशाखायाः संस्कृतभारत्याः आयोजनाय श्रीदूनविश्वविद्यालयपरिसरे पंचदिवसीयं संस्कृतसंभाषणशिविरं २०२५ वर्षे अप्रैल्मासस्य २८ दिनाङ्के सायं पञ्चवादने भव्यरूपेण प्रारब्धः। अस्य शिविरस्य उद्देश्यं संस्कृतभाषायाः…
Read More » -
शिक्षकप्रशिक्षणकेंद्रेण राष्ट्रीयनवशिक्षानीतिविषयकेन्द्रित: अभिमुखीकरणकार्यक्रमः आयोज्यते
देशस्य उच्चशिक्षासंस्थासु सेवार्थं शिक्षकाणां प्रशिक्षणार्थं विश्वविद्यालयानुदानायोगस्य अधीनं “मालवीय-मिशन्-शिक्षकप्रशिक्षण-केन्द्रं” इत्यस्मिन् हेमवतीनन्दनगढ़वालविश्वविद्यालये, श्रीनगरगढ़वाले, उत्तराखण्डराज्ये, २२ एप्रिल् २०२५ दिनांकतः ३ मई २०२५ दिनांकपर्यन्तं…
Read More » -
उत्तराखण्डसंस्कृताकादम्या: सामान्यसमिते: दशमीसभायां धामीवर्यस्य यूनां सेवाप्राप्तिसम्बन्धे संस्कृतभाषया सह सम्बन्धं स्थापयितुं विशेषप्रयत्नाः ।
मुख्यमन्त्रिणा श्रीपुष्करसिंहधामीवर्येण सचिवालये उत्तराखण्डसंस्कृत-अकादम्याः सामान्यसमिते: दशमीसभायाः अध्यक्षतां कुर्वता भाषणम् अनेन प्रकारेण अभिहितम्— “यूनां सेवाप्राप्तिसम्बन्धे संस्कृतभाषया सह सम्बन्धं स्थापयितुं विशेषप्रयत्नाः क्रियन्ताम्।…
Read More » -
परिषदीयपरीक्षायां गौरवशालीप्रदर्शनम्
उत्तराखण्डसंस्कृतपरीक्षायां श्रीवेदमहाविद्यालयस्य ऋषिकेशे पूर्वमध्यमद्वितीयवर्षे अध्ययनं कुर्वन्तौ छात्रौ शुभमजोशी तथा हर्षः कोटियाल: इत्येतौ क्रमशः प्रदेशपृष्ठे चतुर्थं स्थानं तथा दशमं स्थानं प्राप्तवन्तौ।…
Read More » -
“उत्तराखण्डसंस्कृतशिक्षापरिषद:” परीक्षापरिणामे आलोकः कुकरेती तथा अभिषेकः ममगें प्रदेशे प्रथमस्थाने।
उत्तराखण्ड-संस्कृत-शिक्षा-परिषद: पूर्वमध्यमाकक्षाया: तथा च उत्तर-मध्यमा-कक्षायाः परीक्षापरिणाम: प्रकाशित: गुरुवासरे अभवत्। उत्तर-मध्यमा-कक्षायां उत्तीर्णानां छात्राणां प्रतिशतम् 91.45 अभवत्, तत्रैव दशम-कक्षायां 95.24 प्रतिशतं परिणाम:…
Read More » -
भारतस्य गौरवं संस्कृते संस्कृतौ च निहितं – ” प्राचार्य प्रो. डी.एस.नेगी”
।कोटद्वारम्। शान्तिकुञ्जहरिद्वारस्य तत्त्वावधाने भारतीयसंस्कृतिज्ञानपरीक्षा डा. पीताम्बरदत्तबडथ्वालहिमालयनराजकीयस्नातकोत्तर- महाविद्यालये कोटद्वारे सफलतया सम्पादिता आसीत्। अस्याः परीक्षायाः आयोजनं महाविद्यालयस्य यशस्विना प्राचार्येण प्रो. डी. एस.…
Read More » -
भारतीयज्ञानपरम्परायां उपदिष्टा: जीवनमूल्याः सदा आवश्यकाः – “डॉ. कविताभट्टशैलपुत्री”
अधुनातनयुगः चिन्ताया: च कटु-स्पर्धायाः च प्रतिरूपम् अभवत्। अस्मिन संदर्भे भारतीयज्ञानपरम्परायाम् उपदिष्टा: जीवनमूल्याः सदा आवश्यकाः च पालनीयाः च भवन्ति। एषा भावना…
Read More » -
प्रो. इन्दु: नवप्रतिमानं स्थापितवती— कुलपति: प्रो. रौथाण:
श्रीनगरं। मालवीय-मिशन्-शिक्षक-प्रशिक्षण-केंद्रे, हेमवती-नन्दन- बहुगुणा-गढ़वाल-विश्वविद्यालये, श्रीनगर- गढ़वाल-उत्तराखण्डे, केन्द्र-निदेशिका प्रो. इन्दुपाण्डेयखण्डूरी निवृत्तिम् प्राप्तवती। तस्या: सम्माने केन्द्रे एकम् सेवासम्मानं समारब्धम्। अस्य आयोजनस्य अध्यक्षतां…
Read More » -
स्मृतयो भारतीय-ज्ञान-परम्परायाः आधारस्तम्भाः -: प्रोफेसर भगवत्शरणः शुक्लः
वार्ताप्रेषकः-डॉ.मूलचन्द्रशुक्लः*रामनगरम्। स्मृतियो भारतीय- ज्ञान-परम्परायाः आधारस्तम्भाः वर्तन्ते इति वार्ता मुख्यवक्त्रा प्रोफेसर भगवत्शरणः शुक्लः वर्येण गुरूदिवस-व्याख्यानमालायां निगदिता।पीएनजी राजकीय- स्नातकोत्तर-महाविद्यालय- रामनगरस्य कैरियर काउंसलिंग…
Read More » -
नवार्णमन्त्रस्य उपासना च नवग्रहाणां नियन्त्रणं “आचार्यकीर्तिवल्लभमैन्दोला”
मातृदुर्गायाः साधना-उपासना-क्रमे “नवार्णमन्त्रः” महत्त्वपूर्णः महामन्त्रः अस्ति। नवार्णं अर्थात् नवाक्षराणां मन्त्रः, यस्य माध्यमेन नवग्रहान् नियन्त्रयितुं शक्यते। अनेन सर्वेषु क्षेत्रेषु पूर्णसिद्धिः लभ्यते…
Read More »