उत्तराखण्ड
उत्तराखण्ड
-
सर्वभारतीय-नागरिकसेवा-योगासन-स्पर्धा-परीक्षणम् हरिद्वारे सम्पन्नम्
सर्वभारतीय-नागरिकसेवा-योगासन-स्पर्धा-परीक्षणम् हरिद्वारे सम्पन्नम् । राजकीय: वरिष्ठ: माध्यमिक: विद्यालय: काण्डाखाले सेवारत: योगाचार्य: व्यायाम शिक्षक: राकेशकण्डवाल: कथयति यत् पुनः एकवारं सर्वभारतीय-स्तरे क्रीडायाः…
Read More » -
भरतेन भारतम् , रामेण अयोध्या, कृष्णेन वृन्दावनं सुप्रसिद्धं कृतम् – “सीताशरणमहाराजवर्य:”
कोटद्वारनगर्यां संगमरिसोर्ट् इत्यस्मिन् स्थले भव्यकथायाः भव्यायोजनम् अभवत् । अस्मिन् प्रसङ्गे प्रसिद्धगौभक्तः सुप्रसिद्धकथा-प्रवाचकः व्यासाचार्यः श्रीसीताशरणमहाराजः भक्तेभ्यः भगवान्कृष्णस्य अमृतमयीः लीलाः श्रावयामास। महाराजः…
Read More » -
निश्शुल्कस्वास्थ्यशिविरस्य आयोजनम्
ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालये ज्वालापुरस्थया स्वामिविवेकानन्दस्वास्थ्यपरिषदा एकस्य निश्शुल्कस्वास्थ्यशिविरस्य आयोजनं कृतम्॥ अस्य विशेषस्वास्थ्यशिविरस्य शुभारम्भः महाविद्यालयस्य प्राङ्गणे एव ज्येष्ठचिकित्सकैः शाहसञ्जयमहाभागैः कुमाररविमहाभागैः पाण्डेपूनममहाभागाभिः सिंहरम्यतामहाभागाभिश्च महाविद्यालयस्य प्राचार्यैः…
Read More » -
मार्गेषु जीवनसुरक्षार्थं रामनगरमहाविद्यालये प्रशिक्षणकार्यशालायाः आयोजनम्
वार्ताहरः-डॉ.मूलचन्द्रशुक्लः।रामनगरम्। सहायकसम्भागीयपरिवहन- अधिकारी-प्रवर्तन-रामनगरम्,पीएनजी राजकीयस्नातकोत्तरमहाविद्यालयः रामनगरम् इत्यनयोः संयुक्ततत्त्वावधाने मार्गेषु सुरक्षार्थं प्रथमप्रतिक्रियाकर्तृ-प्रशिक्षणकार्यशालाया: समायोजनं विहितम्। तत्र कार्यशालाया: उद्घाटने आरटीओ प्रवर्तन ऋशु तिवारी, महाविद्यालयप्राचार्यः…
Read More » -
संस्कृतभारत्या दशदिवसीयसम्भाषणशिविरस्य साफल्येन समापनम्॥
भारतीयसंस्कृतेरात्मा संस्कृतभाषा। न केवलं भाषामात्रम् अपितु भारतीयायाः संस्कृतेः परम्परायाः दर्शनस्य च प्राणभूता खलु संस्कृतवाणी। प्रायः एषा धारणा लोकेषु वर्तते यत्…
Read More » -
कृष्णपालनेगी भौतिकविज्ञानविषये शोधोपाधिं सम्प्राप्तवान्
रामनगरम्। पी.एन.जी. राजकीयस्नातकोत्तरमहाविद्यालये रामनगरस्थिते भौतिकविज्ञानविभागस्य अनुसन्धानशिष्यः कृष्णपालनेगी कुमाऊँ-विश्वविद्यालयेन नैनीतालद्वारा शोधोपाधिः प्रदत्ता। तेन “Study of Radon Generation and Transport from the…
Read More » -
उत्तराखण्डस्य मूलभावनानां गहनलेखक: “गिरीशतिवारी गिर्दा” जनै: आपदाविलेखे स्मृत:
गिरीशतिवारी गिर्दा इत्यस्य जनकवेरस्मिन् उत्तराखण्डस्य मूलभावनानां गहनं बोधं पूर्वमेव जातम्। तेन स्वकीयकाव्येन ता: भावा: जनसमाजे समर्प्य जना: चेतिता:। एषा व्यथा…
Read More » -
पितृपक्षोऽयं विशिष्यते
श्राद्धकर्मणो महत्त्वं सनातनधर्मे विशेषतया निरूपितं विद्यते। यः शान्तचित्तः विधिपूर्वकं श्रद्धया श्राद्धं करोति, सः पापमलान्मुक्तः पुनर्जन्मनिबन्धनात् विमुक्तो भवति। “योऽनेन विधिना श्राद्धं…
Read More » -
संस्कृतोन्नतये सरलसंस्कृतसम्भाषणशिविरम्
वार्ताहर:- कुलदीपमैन्दोला। हरिद्वारनगरस्य कनखलक्षेत्रे स्थिते श्रीकृष्णकुञ्जे सर्वप्रियविहारनाम्नि स्थले संस्कृतभारती-उत्तराखण्डसंस्थया “संस्कृतं सर्वत्र – संस्कृतम् सर्वेषाम्” इत्यभियानान्तर्गतं सरलसंस्कृतसम्भाषणशिविरम् आयोजितम् अस्ति। इदं शिविरं…
Read More » -
उत्कृष्टसेवायोगदानार्थम् उत्कृष्टशिक्षकसम्मानम् २०२५
रामनगरे शिक्षकदिवसस्य मङ्गलावसरे पुष्करसंस्थया कश्चन भव्यः सम्मानसमारोहोऽयोजितः। अस्मिन् गौरवान्विते प्रसङ्गे रामनगरक्षेत्रीयाः शिक्षाविशारदाः समाजसेवकाश्च स्वेषामुत्कृष्टसेवायोगदानार्थम् उत्कृष्टशिक्षकसम्मानः २०२५ इत्यनेन बिरुदेन विभूषिताः॥ सम्मानितेषु…
Read More »









