उत्तराखण्डहरिद्वार

सर्वभारतीय-नागरिकसेवा-योगासन-स्पर्धा-परीक्षणम् हरिद्वारे सम्पन्नम्

योगक्षेत्रे राकेशकण्डवालस्य छात्राणाम् उपलब्धौ महत् योगदानं

सर्वभारतीय-नागरिकसेवा-योगासन-स्पर्धा-परीक्षणम् हरिद्वारे सम्पन्नम् । राजकीय: वरिष्ठ: माध्यमिक: विद्यालय: काण्डाखाले सेवारत: योगाचार्य: व्यायाम शिक्षक: राकेशकण्डवाल: कथयति यत् पुनः एकवारं सर्वभारतीय-स्तरे क्रीडायाः अवसरः प्राप्तः।
अत्यन्तं हर्षजनकं दृश्यं यत् अधुना योगासन-क्रीडायाः प्रति जनानां जागरूकता निरन्तरं वर्धते। अस्यां स्पर्धायां स्पर्धास्तरं अतीवोन्नतं जातम्, खेळकेषु च अद्भुतः उत्साहः दृष्टः।

अस्माकं पूर्णं विश्वासम् अस्ति यत् उत्तराखण्डस्य उत्तमं दलं इयं अपि वर्षे यथापूर्वं पदकं जित्वा प्रदेशस्य नाम गौरवीकरिष्यति।
“सार्थकयोगशाला” (कोटद्वारम्) इत्यस्य प्रयासः अस्ति यत् स्वास्थ्यं योगासनं च सर्वेषां जनानां मध्ये प्रसरति।
अस्माकम् अभियानम् — “स्वास्थ्यस्य च योगासनं प्रति जागरूकता” इमां गतिं लब्धवती अस्ति।

आगच्छाम सर्वे मिलित्वा एषः संकल्पः कुर्याम —
“स्वास्थ्यस्य मात्रा — अर्धघण्टं प्रतिदिनम् इति

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button