उत्तरप्रदेश
-
उत्तरप्रदेशसंस्कृतसंस्थानस्य लखनऊ-स्थितस्य “गृहे गृहे संस्कृतम्” योजनान्तर्गतं सामूहिकसमापनसमारोहः सम्पन्नः
लखनऊ, ०३ सितम्बर २०२५। भाषाविभाग- उत्तरप्रदेशशासनाधीनस्य उत्तरप्रदेशसंस्कृतसंस्थानस्य, लखनऊस्थितस्य, “गृहे गृहे संस्कृतम्” इति योजनान्तर्गताः अगस्तमासीयाः सरलसंस्कृतभाषाशिक्षणकक्ष्याः सञ्चालिताः आसन्, तासां सामूहिकः समापनसमारोहः…
Read More » -
निरन्तराभ्यासेन संस्कृतभाषाया: उन्नतिः सम्भवति – “मुकेशकुमारपाठक:”
लक्ष्मणनगर्याम् उत्तरप्रदेशसंस्कृतसंस्थानेन गृहे गृहे संस्कृतम् इत्याख्ययोजनया आयोजितानि द्वादशदिवसीयानि आभासिकसंस्कृतशिक्षणशिबिराणि अगस्तमासे सफलं समापितानि । अस्मिन् प्रसङ्गे वरिष्ठप्रशासनिकाधिकारी मिश्रदिनेशोऽवोचत् यद् गृहे गृहे…
Read More » -
मण्डलस्तरीया: संस्कृतप्रतिभान्वेषणप्रतियोगिताः पुरस्कारवितरणस्यायोजनं
संवाददाता- डॉ.विजयपयासी। चित्रकूटम् । उत्तरप्रदेशसर्वकारस्य भाषाविभागान्तर्गतम् उत्तरप्रदेशसंस्कृतसंस्थानम्, लखनऊद्वारा चित्रकूटमण्डले संस्कृतप्रतिभा-अन्वेषणप्रतियोगिता २०२५ इति मङ्गलवासरे अगस्तमासस्य 19 दिनाङ्के आयोजिता। आयोजनमिदं जयदेववैष्णव-संस्कृतमहाविद्यालयःकर्वी,चित्रकूटम् इत्यत्र…
Read More » -
संस्कृतभाषा पुनरपि परं वैभवं प्राप्स्यति – डॉ. हरीशचन्द्र गुरुरानी।
वार्ताहर: – सचिनशर्मा , मोदीनगरम् , गाजियाबाद: ( उ.प्र. ) उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकस्य विनयश्रीवास्तवस्य प्रेरणया ऑनलाइन-शिक्षण-पाठ्यक्रम-निर्माण-योजनायाः अन्तर्गतानां सञ्चालितासु संस्कृतभाषाशिक्षणकक्षाणाम् अगस्तमासेSस्मिन् ‘…
Read More » -
वयं स्वदेशाय जीविष्यामः देशाय च प्राणं त्यक्ष्यामः – “मुख्यमन्त्री योगी” ।। ।।
लखनऊनगरम्,अगस्तमासः। मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे काकोरी-रेल-एक्शन-शताब्दी-उत्सवस्य समापनसमये वर्तमान-पीढीं देशभक्तिं स्वदेशीं च स्वीकुर्वन्तु इति आह्वानं कृतवान्। देशस्य स्वतन्त्रतायै स्वप्राणान् बलिदानं कृतवन्तः…
Read More » -
श्रीमदाचार्यस्य बालकृष्णस्य जन्मदिवसस्य तथा चौषधिदिवसस्य उपलक्ष्ये वृक्षारोपणं कृतम्
अथ चक्रवर्तिनः सम्राजो भरतस्य जन्मस्थल्यां पुण्यतमे कण्वाश्रमे विशिष्टमेकं पुण्यकार्यं सम्पन्नम्। आयुर्वेदपतञ्जलियोगपीठस्य अध्यक्षस्य योगसहयोगिनश्च श्रीमदाचार्यस्य बालकृष्णस्य जन्मदिवसस्य तथा चौषधिदिवसस्य पूर्वसन्ध्यायाम्। कोटद्वारनगरीया…
Read More » -
संस्कृतभारत्या: आवासीयप्रबोधनवर्ग: सफलतया सम्पन्नः – संस्कारेण, समर्पणेन च संस्कृतेन राष्ट्रनिर्माणस्य अनुपमदर्शनम्
संस्कृतभारती-पश्चिमोत्तरप्रदेशक्षेत्रस्य बालेरामब्रजभूषणसरस्वतीशिशुमन्दिरे, शास्त्रीनगरमेरठमध्ये “आवासीयप्रशिक्षणवर्गस्य” समापनसमारोह: भव्यरूपेण सफलतया सम्पन्नः। अयं वर्ग: केवलं संस्कृतभाषायाः प्रचारप्रसाराय न, अपि तु भारतीयसंस्कृतेः, संगठनकार्यपद्धतेः, च संस्कृत्या…
Read More » -
भवन्तः संस्कृतभाषया राष्ट्रस्य समग्रं विकासं कुर्वन्तु – “महापौर: हरिकान्तः अहलुवालिया”
संस्कृतभारतीक्षेत्रीय: आवासीय-प्रशिक्षणवर्गः बालेरामवृजभूषण-कमलादेवी- विद्यामन्दिरे, शास्त्रीनगरे मेरठनगरे प्रारब्ध: । उद्घाटनसमारोहः – दीपप्रज्वलनं घ मान्यवरातिथेः कराभ्यां सम्पन्न:। प्रास्ताविकभाषणे – श्री प्रभाकरत्रिपाठी (मेरठप्रान्तमन्त्री)…
Read More » -
यदा संस्कृताचरणं तदा संस्कृतवातावरणं भविष्यति — डॉ. धनञ्जयकुमार: आचार्यः
वार्ताहर:- शशिकान्त: । उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चालिताया: ऑनलाइन- संस्कृतभाषाशिक्षणकक्षायाः अन्तर्गतं प्रेरणासत्रायोजनक्रमे सत्रस्य आरम्भः लौकिकमङ्गलाचरणं डॉ. निवेदिताद्वारा सञ्जातम् ।संस्थानगीतिका समतामहोदयया, स्वागतगीतं लक्ष्म्या संस्थानस्य…
Read More » -
संस्कृतभाषा अस्मान् सर्वान् माता इव रक्षति – डॉ. रेणु
उत्तरप्रदेशसंस्कृतसंस्थानेन संचालकविनयश्रीवास्तवस्य मार्गदर्शनेन चालितायाः ऑनलाईनप्रशिक्षणपाठ्यक्रमनिर्माणयोजनायाः अन्तर्गतं सरलसंस्कृतसम्भाषणकक्षायां प्रेरणासत्रस्य प्रारम्भः सरस्वतीवन्दनाद्वारा कृतः। सरस्वतीवन्दनं गौरीमिश्रा कृतवती। संस्थानगीतिका अनुराधामिश्रा द्वारा प्रस्तुताभवत्। संयोजकदिव्यारंजन महोदय:…
Read More »









