मध्यप्रदेश
-
संस्कृतभारतीविदर्भप्रान्तस्य द्विदिवसीयसमीक्षा योजनागोष्ठी सुसम्पन्ना
प्रेषक:-विनयसिंहराजपूत:। संस्कृतभारती विदर्भप्रान्तस्य द्विदिवसीयसमीक्षा योजनागोष्ठी संस्कृतभारती प्रान्तकार्यालये ह्यः सम्पन्ना । गोष्ठयां मार्गदर्शकरुपेण अखिलभारतयसहसम्पर्कप्रमुखः श्रीमान् हुल्लासचन्द्रमहोदयः, पश्चिमक्षेत्रमन्त्रि श्रीमान् अम्भोरेमहोदयः ,क्षेत्रसन्घटन मन्त्रि…
Read More » -
श्रीकलामोहनभाषासाहित्यसंगीतकेन्द्रस्य आभासीयराष्ट्रियसंगोष्ठी सम्पन्ना
मध्यप्रदेशसुखेडा – सन्तरविदासजयन्त्याः अवसरं प्रति श्रीकलामोहनभाषासाहित्यसंगीतकेन्द्रस्य अधीनत्वेन “त्वं चन्दनं वयं वारि” इत्यनेन शीर्षकेन एका राष्ट्रियसंगोष्ठी गूगलमाध्यमेन अन्तर्जालरूपेण आयोजिता। “सन्तरविदासकृतसाहित्ये मानवीयसंवेदना…
Read More » -
प्राकृतिकसौन्दर्यस्य प्रतीक: बसन्तोत्सव: – “कुलदीपमैन्दोला”।
रतलाम-मध्यप्रदेशे स्थितं श्रीकलामोहनभाषासाहित्यसंगीत- केन्द्रं, सुखेडा इत्यनेन वसन्तपञ्चम्याः शुभसंदर्भे गूगलमीट् अनेन माध्यमेन आभासीयपटले वसन्तोत्सवस्य अभिनन्दनं कृत्वा संगोष्ठी आयोजिता। अस्या: संगोष्ठ्याः प्रमुखः…
Read More » -
कार्यकर्तृभिस्सह संस्कृतभारत्या: पदाधिकारिणां मेलनम्
प्रेषक:-विनयसिंहराजपूत: । मणिकाञ्चनयोग इव महानगराध्यक्षस्य सन्मानपरिचयसत्रे अखिलभारतीय , विदर्भप्रान्त , नागपुरमहानगर अधिकारीणां मेलनम् अभवत् । अस्मिन् अनौपचारिक सत्रे नवनियुक्त नागपुरमहानगराध्यक्ष…
Read More » -
कमलानेहरूविद्यालये संस्कृतसप्ताहमहोत्सवस्य समापनं सफलतापूर्वकम् अभवत्
प्रेषक:- डॉ.कारुलालकलामोहनजमडा (जावरा) मध्यप्रदेश:। रतलामजनपदे जावरानगरे कमलानेहरूविद्यालये संस्कृतसप्ताहमहोत्सवस्य समापनं सफलतापूर्वकम् अभवत्।श्रावणीपूर्णिमायाः दिवसः अर्थात् रक्षाबंधनम् “विश्वसंस्कृतदिवस-” रूपेण प्रसिद्धः वर्तते । विद्यालयस्य…
Read More » -
“कालिदासस्य काव्यगमनपथ:” अवधारणा च सम्भावना
महाकविकालिदासस्य एतस्य दिव्यस्य अनुभवस्य वर्तमानयुगस्य उपरि आनेतुं चतुर्दिक्षु काव्यमार्गस्य निर्माणस्य योजना वा विचारः न चिन्तितः इति अत्यन्तं महत्त्वपूर्णं यत् यथा…
Read More » -
भारतस्य चेतनायाः पुनः जागरणस्य सूत्रं संस्कृते निहितं- विनयसिंह:
संस्कृतभारतीद्वारा मध्यभारतप्रान्तेन सर्वकारीय-उत्कृष्ट-विद्यालये “१०दिवसीयः संस्कृत-संभाषण-वर्गः आयोजितः। उद्घाटन-कार्यक्रमे मुख्यातिथिः मान्या मोनिकापटेलः, उपसंचालिका जिला-शिक्षा-अधिकारी कार्यालयः रायसेनम्, विशिष्टातिथिः तोरणसिंहः विश्वकर्मा सेवानिवृत्तः शिक्षकः, अध्यक्षः…
Read More » -
योगदर्शने शोधाय लेखनाय च उत्तराखण्डस्य प्रख्यातलेखिका डॉ. कविताभट्टशैलपुत्र्यै गार्गीराष्ट्रीययोगिनी-पुरस्कार:
ऋषिकेश:।भारतस्य मध्यप्रदेशस्य एडुजी-लाइफ् तथा उत्तराखण्डस्य ऋषिकेशस्य परमार्थनिकेतनाश्रमस्य संयुक्ताश्रयेण परमार्थनिकेतनाश्रमे 2024 वर्षस्य अन्तर्राष्ट्रियं राष्ट्रियं च पुरस्कारसमारोहस्य आयोजनं सञ्जातं । अस्मिन् कार्यक्रमे…
Read More » -
मध्यप्रदेशीयः जनजातिवर्गस्य विधायकः आंग्लभाषायां शपथवचनं उक्तवान्।
प्रदेशस्य षोडशीविधानसभायाः कृते नवनिर्वाचितानां विधायकानां शपथ-प्रक्रिया प्रचलति। प्रथमे दिने २०७ विधायकाः शपथ -वचनम्, उक्तवन्तः। येषु द्वादशविधायकाः एतादृशाः ये हिंदी वा…
Read More » -
✓संस्कृतम् अद्यापि यथा अक्षुण्णम् अस्ति तथा स्थिरम् अस्ति। ✓संस्कृतं परिष्कृतम् अभवत् प्रदूषित: न अभवत्। ✓दास्यमानसिकानां संस्कृतद्वेष:-“प्रधानमंत्री मोदी”
चित्रकूट: । श्री तुलसीपीठसेवा न्यासः चित्रकूटस्थ जानकीकुण्डस्थ धार्मिकसमाजसेवासंस्था अस्ति। तुलसीजयन्त्यां, १९८७ तमवर्षे गुरुद्वारा संस्थाया: स्थापना कृता। तुलसीपीठः भारते विश्वे च…
Read More »