-
उत्तराखण्ड
नगरनिगमप्रेक्षागृहकोटद्वारे ” नशा उन्मूलनम्” इति द्विदिवसीया कार्यशाला राज्यशैक्षिकानुसन्धानप्रशिक्षणपरिषद्द्वारा समायोजिता।
कोटद्वारनगरनिगमप्रेक्षागृहस्थले द्विदिनात्मककार्यशालायां “प्रफुल्लितछात्राः समृद्धः उत्तराखण्डः” इत्यस्य कार्यक्रमस्य अन्तर्गतं, राज्यशैक्षिकानुसन्धान-प्रशिक्षणपरिषद्- उत्तराखण्डद्वारा ” नशा-उन्मूलनम्” इत्यायोजनं समारब्धम्। 2025 पर्यन्तं नशामुक्त: उत्तराखण्ड: इत्यभियानम् अनवरतम्…
Read More » -
मध्यप्रदेश
कार्यकर्तृभिस्सह संस्कृतभारत्या: पदाधिकारिणां मेलनम्
प्रेषक:-विनयसिंहराजपूत: । मणिकाञ्चनयोग इव महानगराध्यक्षस्य सन्मानपरिचयसत्रे अखिलभारतीय , विदर्भप्रान्त , नागपुरमहानगर अधिकारीणां मेलनम् अभवत् । अस्मिन् अनौपचारिक सत्रे नवनियुक्त नागपुरमहानगराध्यक्ष…
Read More » -
हरियाणा
हरियाणाकेन्द्रीयविश्वविद्यालयस्य जानकी-अम्मलछात्रावासे जन्मदिवस: च मकरसंक्रान्ति:
वृत्तप्रेषक:- अजयकुमार-आर्यः । महेन्द्रगढस्थ हरियाणाकेन्द्रीयविश्वविद्यालयस्य जानकी-अम्मलछात्रावासे जानकी-अम्मलायाः जन्म-जयन्तीकार्यक्रम: मकर-संक्रान्तिश्च आयोजिते। कार्यक्रमस्य आरम्भः सरस्वतीवन्दनया एवं दीपप्रज्वालनेन अभवत्। तत्पश्चात् कार्यक्रमस्य संयोजिका, डॉ.…
Read More » -
देहली
संस्कृतभारती-देहलीप्रान्तस्य प्रान्तसम्मेलने कार्यकर्तृणां महासङ्गमः भविता
संस्कृतभारती इति संङ्घटनस्य देहलीस्थानां कार्यकर्तृणाम् आवासीयं प्रान्तसम्मेलनम् आगामिदिनेषु अष्टादशनवदशदिनाङ्कयोः भविष्यति। अत्र सङ्घटनसम्बद्धाः देहलीप्रान्तस्य समेऽपि कार्यकर्तारः समागमिष्यन्ति। कार्यकर्तृणां महासङ्गमेऽस्मिन् विज्ञानप्रदर्शन्यां संस्कृतभाषयानिबद्धानां…
Read More » -
उत्तराखण्ड
अखिलभारतीययोगशिक्षकसंघेन उत्तराखण्डराज्यस्य प्रख्यातयोगशिक्षकाय श्रीराकेशकण्डवालाय स्वामी विवेकानन्द-आइकन-पुरस्कारः प्रदत्त:
स्वामीविवेकानन्दजयन्त्याः पुण्यपर्वणि अखिलभारतीययोगशिक्षकसंघेन उत्तराखण्डराज्यस्य प्रख्यातयोगशिक्षकाय श्रीराकेशकण्डवालाय स्वामी विवेकानन्द-आइकन-पुरस्कारः समर्पितः। अयं पुरस्कारः तस्य योगक्षेत्रे दीर्घकालीनं समर्पणं, परिश्रमं च प्रतिफलयति। योगस्य माध्यमेन…
Read More » -
महाराष्ट्र
संस्कृतभारतीविदर्भप्रान्तस्य प्रान्तसम्मेलनं नागपुरनगरे जातम्
प्रेषक:- विनयसिंहराजपूत: । संस्कृतभारती विदर्भ प्रान्तस्य प्रान्त सम्मेलनं नागपूरनगरे जातम् । कार्यक्रम: जनवरी मासस्य ११,१२ दिनाङ्के आसीत्। तस्य समापन कार्यक्रम:…
Read More » -
उत्तराखण्ड
गढ़वालस्य प्रसिद्धतमस्वर्गीयशशिधरभट्टस्मृतौ राष्ट्रियफुटबॉलप्रतियोगिता सप्ततितमगढ़वालपदकरूपेण सुसम्पन्ना
गढ़वालसैन्यदलं (षोडशमं भटालयं) गढ़वालपदकस्य विजेता अभवत्। संघर्षपूर्णप्रतिस्पर्धायां गढ़वालसैन्यदलं २-१ इत्यनेन विजयं प्राप्य गढ़वालपदकं स्वनामकृतम्। द्वितीयस्थानं दूनसिटी-एफसी दलस्य अभवत्। स्वर्गीयशशिधरभट्टराजकीयक्रीडास्थलीकोटद्वारे अद्य…
Read More » -
देहली
प्रबोधनवर्गस्य समापनसमारोहे विद्यार्थिभिः प्रस्तुताः मनोहरप्रस्तुतयः
देहलीस्थे पञ्जाबीबागे संस्कृतभारत्या समायोजितस्य प्रबोधनवर्गस्य अद्य भव्यतया सम्पूर्तिसमारोहः जातः। सर्वादौ प्रातःकाले भारतमातुः मानचित्रं पुरतः सर्वैः दीपप्रबोधनं वन्दना च कृता। प्रान्तसाहित्यप्रमुखमहोदयेन…
Read More » -
उत्तराखण्ड
सप्ततितमगढ़वालपदकस्य अन्तिमोच्चनिर्णयी महापदकन्दुकक्रीडा
गढ़वालस्य सुप्रसिद्धस्य स्वर्गीयशशिधरभट्टस्य स्मृतौ समर्पिता राष्ट्रियपदकन्दुकस्पर्धा सप्ततितमगढ़वालकोटद्वारस्य स्वर्गीयशशिधरभट्टराजकीयक्रीडांगणे अद्यापि सम्पूर्णा। उपविजेतृस्पर्धाया: पूर्वं “बेटी बचाओ, बेटी पढ़ाओ, बेटी खिलाओ” इत्येतस्य सन्देशस्य…
Read More » -
हरियाणा
याज्ञवल्क्यस्मृति एवं भारतीय-संविधानम् : एकमध्ययनं (व्यवहाराध्यायस्य विशेषसंदर्भे)” पुस्तकस्य विमोचनं
प्रेषक:-अजयकुमार: । अद्य हरियाणाकेन्द्रीयविश्वविद्यालयस्य संस्कृतविभागस्य शोधछात्रा मनीषा एवं शोध-निर्देशिका डॉ० सुमनरानी द्वारा लिखित ” याज्ञवल्क्यस्मृति एवं भारतीय-संविधानम् : एकमध्ययनं (व्यवहाराध्यायस्य…
Read More »