-
कण्वनगरीकोटद्वार
छात्रसङ्घस्य महामन्त्री श्रीमान् कण्डवालानुरागः स्वस्य जन्मोत्सवम् अत्यन्तम्
अथ कोटद्वारतः शुभसमाचारः ॥ पञ्चविंशत्युत्तरद्विसहस्रतमे वर्षे अक्टोबर्मासस्य अष्टादशे दिनाङ्के कोटद्वारस्थस्य विद्यावाचस्पतिपीताम्बरदत्तबडथ्वालहैमालयशासकीयस्नातकोत्तरमहाविद्यालयस्य छात्रसङ्घस्य महामन्त्री श्रीमान् कण्डवालानुरागः स्वस्य जन्मोत्सवम् अत्यन्तम् अभिनवेन प्रकारेण…
Read More » -
संस्कृत भारती
सुभाषितेनार्थसिद्धिर्न तु दीर्घभाषणेन इति प्रधानमन्त्रिणो मोदिमहाशयस्य मतम्। संस्कृतभारत्याः प्रतिनिधिभिः सह सम्भाषणे व्यक्तो भावः
सुभाषितेनार्थसिद्धिर्न तु दीर्घभाषणेन इति प्रधानमन्त्रिणो मोदिमहाशयस्य मतम्। संस्कृतभारत्याः प्रतिनिधिभिः सह सम्भाषणे व्यक्तो भावः। संस्कृतभारत्याः अखिलभारतीयसम्पर्कप्रमुखस्य देवपुजारिश्रीशमहोदयस्य नेतृत्वे संस्कृतभारत्याः प्रतिनिधिमण्डलेन माननीयप्रधानमन्त्रिणा…
Read More » -
उत्तराखण्ड
सर्वभारतीय-नागरिकसेवा-योगासन-स्पर्धा-परीक्षणम् हरिद्वारे सम्पन्नम्
सर्वभारतीय-नागरिकसेवा-योगासन-स्पर्धा-परीक्षणम् हरिद्वारे सम्पन्नम् । राजकीय: वरिष्ठ: माध्यमिक: विद्यालय: काण्डाखाले सेवारत: योगाचार्य: व्यायाम शिक्षक: राकेशकण्डवाल: कथयति यत् पुनः एकवारं सर्वभारतीय-स्तरे क्रीडायाः…
Read More » -
ऋषिकेश
दीपावलि:–२०२५ अवसरकाले उत्तराखण्ड–ज्योतिषरत्न: आचार्य:–डॉ० चण्डीप्रसादघिल्डियाल: “दैवज्ञ:” इत्यस्य बहुप्रतीक्षितः निर्णायकः वक्तव्यः प्रकाशितः ॥
देहरादूनात्। दीपावलिपर्वणः कालः २० अक्टूबरो वा २१ अक्टूबरो वा इति विषये राष्ट्रस्य विद्वज्जनेन सामाजिकमाध्यमेषु प्रवृत्ते विवादे उत्तराखण्ड–ज्योतिषरत्न:–आचार्य:–डॉ० चण्डीप्रसादघिल्डियाल: “दैवज्ञ:” इत्यस्य…
Read More » -
केरल
केरले विजयदशमी विद्यारम्भदिनरूपेण आचरति।
केरले विजयदशमी विद्यारम्भदिनरूपेण आचरति। आचार्य: शिष्यस्य जिह्वाग्रे सुवर्णमुद्रया हरि: श्री:गणपतये नमः इति सरस्वतीमन्त्रं लिखित्वा उरुल्यां (वर्तुलकांस्यपात्रे) तं अनामिकया51संस्कृत/कैरली सवर्णानि (अक्षराणि)प्रत्येकं…
Read More » -
कण्वनगरीकोटद्वार
कोटद्वारनगरस्य युवसमाजसेवकौ देहल्यां कीर्तिं प्राप्नुतः । पौडीगढवालजनपदाय गौरवास्पदः क्षणः
राजधान्यां देहल्यां भारतमण्डपे एकदिवसीयः कर्नालनगरे च द्विदिवसीयः समारोहः सकलस्य पौडीजनपदस्य कोटद्वारनगरस्य च कृते महान् गौरवस्य विषयोऽभवत् । निफा (Nifaa) नाम्नः…
Read More » -
हरिद्वार
उत्तराखण्डसंस्कृताकादमीद्वारा कन्यापाठशालामंगलौरहरिद्वारे कविसम्मेलनम्
विदितमस्तु सर्वेषां संस्कृतानुरागिणां यत् उत्तराखण्डसंस्कृताकादम्याः तत्त्वावधाने पञ्चविंशत्युत्तरद्विसहस्रतमे ख्रिस्ताब्दे अक्तूबरमासस्य तृतीये दिनाङ्के भृगुवासरे प्रातः सार्धदशवादने अखिलभारतीयसंस्कृतकविसम्मेलनस्य भव्यमायोजनं भविष्यति ॥ इदं सम्मेलनं…
Read More » -
उत्तराखण्ड
भरतेन भारतम् , रामेण अयोध्या, कृष्णेन वृन्दावनं सुप्रसिद्धं कृतम् – “सीताशरणमहाराजवर्य:”
कोटद्वारनगर्यां संगमरिसोर्ट् इत्यस्मिन् स्थले भव्यकथायाः भव्यायोजनम् अभवत् । अस्मिन् प्रसङ्गे प्रसिद्धगौभक्तः सुप्रसिद्धकथा-प्रवाचकः व्यासाचार्यः श्रीसीताशरणमहाराजः भक्तेभ्यः भगवान्कृष्णस्य अमृतमयीः लीलाः श्रावयामास। महाराजः…
Read More » -
उत्तराखण्ड
निश्शुल्कस्वास्थ्यशिविरस्य आयोजनम्
ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालये ज्वालापुरस्थया स्वामिविवेकानन्दस्वास्थ्यपरिषदा एकस्य निश्शुल्कस्वास्थ्यशिविरस्य आयोजनं कृतम्॥ अस्य विशेषस्वास्थ्यशिविरस्य शुभारम्भः महाविद्यालयस्य प्राङ्गणे एव ज्येष्ठचिकित्सकैः शाहसञ्जयमहाभागैः कुमाररविमहाभागैः पाण्डेपूनममहाभागाभिः सिंहरम्यतामहाभागाभिश्च महाविद्यालयस्य प्राचार्यैः…
Read More » -
उत्तराखण्ड
मार्गेषु जीवनसुरक्षार्थं रामनगरमहाविद्यालये प्रशिक्षणकार्यशालायाः आयोजनम्
वार्ताहरः-डॉ.मूलचन्द्रशुक्लः।रामनगरम्। सहायकसम्भागीयपरिवहन- अधिकारी-प्रवर्तन-रामनगरम्,पीएनजी राजकीयस्नातकोत्तरमहाविद्यालयः रामनगरम् इत्यनयोः संयुक्ततत्त्वावधाने मार्गेषु सुरक्षार्थं प्रथमप्रतिक्रियाकर्तृ-प्रशिक्षणकार्यशालाया: समायोजनं विहितम्। तत्र कार्यशालाया: उद्घाटने आरटीओ प्रवर्तन ऋशु तिवारी, महाविद्यालयप्राचार्यः…
Read More »









