Month: October 2025
-
कण्वनगरीकोटद्वार
छात्रसङ्घस्य महामन्त्री श्रीमान् कण्डवालानुरागः स्वस्य जन्मोत्सवम् अत्यन्तम्
अथ कोटद्वारतः शुभसमाचारः ॥ पञ्चविंशत्युत्तरद्विसहस्रतमे वर्षे अक्टोबर्मासस्य अष्टादशे दिनाङ्के कोटद्वारस्थस्य विद्यावाचस्पतिपीताम्बरदत्तबडथ्वालहैमालयशासकीयस्नातकोत्तरमहाविद्यालयस्य छात्रसङ्घस्य महामन्त्री श्रीमान् कण्डवालानुरागः स्वस्य जन्मोत्सवम् अत्यन्तम् अभिनवेन प्रकारेण…
Read More » -
संस्कृत भारती
सुभाषितेनार्थसिद्धिर्न तु दीर्घभाषणेन इति प्रधानमन्त्रिणो मोदिमहाशयस्य मतम्। संस्कृतभारत्याः प्रतिनिधिभिः सह सम्भाषणे व्यक्तो भावः
सुभाषितेनार्थसिद्धिर्न तु दीर्घभाषणेन इति प्रधानमन्त्रिणो मोदिमहाशयस्य मतम्। संस्कृतभारत्याः प्रतिनिधिभिः सह सम्भाषणे व्यक्तो भावः। संस्कृतभारत्याः अखिलभारतीयसम्पर्कप्रमुखस्य देवपुजारिश्रीशमहोदयस्य नेतृत्वे संस्कृतभारत्याः प्रतिनिधिमण्डलेन माननीयप्रधानमन्त्रिणा…
Read More » -
उत्तराखण्ड
सर्वभारतीय-नागरिकसेवा-योगासन-स्पर्धा-परीक्षणम् हरिद्वारे सम्पन्नम्
सर्वभारतीय-नागरिकसेवा-योगासन-स्पर्धा-परीक्षणम् हरिद्वारे सम्पन्नम् । राजकीय: वरिष्ठ: माध्यमिक: विद्यालय: काण्डाखाले सेवारत: योगाचार्य: व्यायाम शिक्षक: राकेशकण्डवाल: कथयति यत् पुनः एकवारं सर्वभारतीय-स्तरे क्रीडायाः…
Read More » -
ऋषिकेश
दीपावलि:–२०२५ अवसरकाले उत्तराखण्ड–ज्योतिषरत्न: आचार्य:–डॉ० चण्डीप्रसादघिल्डियाल: “दैवज्ञ:” इत्यस्य बहुप्रतीक्षितः निर्णायकः वक्तव्यः प्रकाशितः ॥
देहरादूनात्। दीपावलिपर्वणः कालः २० अक्टूबरो वा २१ अक्टूबरो वा इति विषये राष्ट्रस्य विद्वज्जनेन सामाजिकमाध्यमेषु प्रवृत्ते विवादे उत्तराखण्ड–ज्योतिषरत्न:–आचार्य:–डॉ० चण्डीप्रसादघिल्डियाल: “दैवज्ञ:” इत्यस्य…
Read More » -
केरल
केरले विजयदशमी विद्यारम्भदिनरूपेण आचरति।
केरले विजयदशमी विद्यारम्भदिनरूपेण आचरति। आचार्य: शिष्यस्य जिह्वाग्रे सुवर्णमुद्रया हरि: श्री:गणपतये नमः इति सरस्वतीमन्त्रं लिखित्वा उरुल्यां (वर्तुलकांस्यपात्रे) तं अनामिकया51संस्कृत/कैरली सवर्णानि (अक्षराणि)प्रत्येकं…
Read More » -
कण्वनगरीकोटद्वार
कोटद्वारनगरस्य युवसमाजसेवकौ देहल्यां कीर्तिं प्राप्नुतः । पौडीगढवालजनपदाय गौरवास्पदः क्षणः
राजधान्यां देहल्यां भारतमण्डपे एकदिवसीयः कर्नालनगरे च द्विदिवसीयः समारोहः सकलस्य पौडीजनपदस्य कोटद्वारनगरस्य च कृते महान् गौरवस्य विषयोऽभवत् । निफा (Nifaa) नाम्नः…
Read More » -
हरिद्वार
उत्तराखण्डसंस्कृताकादमीद्वारा कन्यापाठशालामंगलौरहरिद्वारे कविसम्मेलनम्
विदितमस्तु सर्वेषां संस्कृतानुरागिणां यत् उत्तराखण्डसंस्कृताकादम्याः तत्त्वावधाने पञ्चविंशत्युत्तरद्विसहस्रतमे ख्रिस्ताब्दे अक्तूबरमासस्य तृतीये दिनाङ्के भृगुवासरे प्रातः सार्धदशवादने अखिलभारतीयसंस्कृतकविसम्मेलनस्य भव्यमायोजनं भविष्यति ॥ इदं सम्मेलनं…
Read More »






