महामहिम-उपराज्यपालवर्येण “कर्तव्यमार्ग” इति पत्रिकायाः तृतीयं संस्करणं विमोचितम्
🔵संस्कृत-अनुसन्धाने उच्च-मानदण्ड- स्थापनाय श्रीकैलखसंस्थानस्य प्रयत्नान् महामहिम-उपराज्यपालवर्यः प्रशंसति। 🔵यूनां ज्ञानवैभवं जम्मू-कश्मीरस्य भविष्यं निर्णेष्यति। सर्वकारस्य सर्वे विभागाः तान् सशक्तीकर्तुं, तेषां स्वप्नान् साक्षात्कर्तुं समर्थनं मार्गदर्शनं च दातुं संकल्पिताः इति उपराज्यपालः। 🔵ज्ञानेन साहसस्य,करुणायाः, त्यागस्य, निःस्वार्थसेवायाश्च मूल्यानि यूनां बोधं व्यक्तित्वं च समृद्धं कर्तुमावश्यकम्।

वार्ताहरः-डॉ. मूलचन्द्रशुक्लः। जम्मूः- दिसम्बरमासस्य (09)नवम दिनाङ्के महामहिम उपराज्यपालः श्रीमता मनोज सिनहा वर्येण राजभवने श्रीकैलखज्योतिषवैदिक- संस्थानट्रस्टद्वारा प्रकाशितायाः “कर्तव्यमार्ग”इति वार्षिक- गृहपत्रिकायाः तृतीयं संस्करणं विमोचितम्।
उपराज्यपाल महोदयेन पत्रिकायाः सम्पादने तत्परेभ्यः सम्पादकेभ्यः सर्वेभ्यः सदस्येभ्यश्च नैकाः शुभकामनाः प्रेष्यन्ते। संस्कृतस्य संवर्धनाय,प्रचारप्रसाराय, प्राक् ज्ञान-परम्परायाः अग्रे वर्धनाय अनुसन्धानक्षेत्रेषु च उच्च-मानदण्ड- स्थापनाय संस्थानसदस्यानां प्रयत्नाः प्रशंसिताः।
उपराज्यपालमहोदयेन प्रोक्तं यत्— “जम्मू-कश्मीरस्य भविष्यं तस्य युवशक्तौ वरीवर्ति। सर्वकारस्य सर्वे विभागाः तान् सशक्तीकर्तुं, तेषां स्वप्नान् पूर्त्यर्थं समर्थनं मार्गदर्शनं च दातुं प्रतिबद्धाः।युवजनेषु साहसस्य, करुणायाः, त्यागस्य, निःस्वार्थसेवायाश्च मूल्यानि यूनां व्यक्तित्वं समृद्धं कर्तुं ज्ञानस्य प्रादुर्भाव आवश्यकः।”
पत्रिकायाः सम्पादनं श्रीकैलख- ज्योतिषवैदिकसंस्थानट्रस्ट इत्यस्य अध्यक्षेण महन्तः रोहित शास्त्री इत्यनेन विहितम्। पत्रिकायां ख्यातसंस्कृत-विद्वद्भिः, युव-अनुसन्धानकर्तृभिश्च रचिताः अनेके शोधाभिनिवेशिताः लेखाः प्रकाशिताः।
श्रीकैलखज्योतिषवैदिकसंस्थानट्रस्ट इत्यस्य आर.के. छिब्बर, प्रोफेसर शरत शर्मा, निगम गुप्ता, सुनील शर्मा, विनय अग्रवालः, डॉ. संजय शर्मा इत्यादयः सदस्याः उपस्थिता आसन्।
—