उत्तराखण्डसंस्कृत भारती

गीताजयन्त्युत्सवे संस्कृतभारतीद्वारा श्रीमद्भगवद्गीतापारायणं

भारतीयसंस्कृते: तथा भारतीयज्ञानपरम्परायाः आधारभूतशास्त्रं श्रीमद्भगवद्गीता, सर्वेभ्यः प्रेरणामूलकं जीवनदर्शनं च समुपदिशति। संस्कृतभाषायाः संवर्धनाय च श्रीमद्भगवद्गीतायाः विशेषं स्थानम् अस्ति।

संस्कृतभारती, या संस्था, संस्कृतभाषायाः प्रचारं च प्रसारं च गतचत्वारिंशत् वर्षेषु अनवरतं कृत्वा महत्त्वपूर्णं योगदानं ददाति। विशेषतः तस्यारेवान्तर्गतं गीताशिक्षणस्य माध्यमेन संस्कृतज्ञानस्य प्रचारः तथा संस्कृताभिव्यक्तेः पुनर्जागरणं कार्यमण्डले सम्पाद्यते।

गीताजयन्त्युत्सवस्य निमित्तं उत्तराञ्चलप्रान्ते संस्कृतभारतीसंस्थायाः नेतृत्वे सामूहिकगीतापारायणं आयोज्यते। तत्र श्रीमद्भगवद्गीतायाः द्वादशमः अध्यायः – भक्तियोगः – श्रद्धाभक्तियुक्तं पठिष्यते।

कार्यक्रमस्य उद्देश्यः –
१. गीता तथा संस्कृतभाषा युगपत् प्रचारं समुन्नतं च कर्तुम्।
२. लोकानां गीतायाः शिक्षायां च अभ्यासे च सहभागितां प्रोत्साहयितुम्।
३. भारतीयज्ञानपरम्परायाः गभीरं संदेशं सर्वसामान्यानां गृहे गृहे च प्रचारयितुम्।

विशेषाः सूचनाः –
१. दिनाङ्कः – ११ दिसम्बर २०२४।
२. समयः – यथोपलब्धतानुसारं
३. स्थलेषु – उत्तराञ्चलप्रान्ते विविधेषु स्थानेषु।
४. कार्यक्रमे सामूहिकपाठ:, गीतायाः तात्त्विकचर्चा च आयोज्यते।

अतः सर्वेभ्यः संस्कृतप्रेमिणः, गीताभक्ताः च सादरं निमन्त्र्यन्ते यथेष्टं स्थानम् आगत्य अनेन पुण्यकार्ये सहभागीभवन्तु।

गीताजयन्त्याः महत्त्वं
मार्गशीर्ष-शुक्ल-एकादशी दिनं गीताजयन्त्याः पावनं दिवसः। अनेन दिनेन योगेश्वरः श्रीकृष्णः अर्जुनं प्रति भगवद्गीतां प्रदत्तवान् इत्येवं श्रद्धा भवति।

सर्वेषां मंगलम्।
साधू साधू! श्रीमद्भगवद्गीता जयतु। संस्कृतं च विश्वं प्रेषयतु।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button