संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार
Trending

संस्कृतपठनेन छात्रा: संस्कृतं विश्वे प्रसारयितुं शक्नुवन्ति--"सचिव: शिवप्रसादखाली

• संस्कृतपठनेन छात्रा: संस्कृतं विश्वे प्रसारयितुं शक्नुवन्ति–“सचिव: शिवप्रसादखाली

उत्तराखण्डसंस्कृत-अकादमी संस्कृतेन छात्राणां विकासाय प्रयत्नशीलः अस्ति, यस्मिन् तेन राज्यस्य १३ जनपदेषु षष्ठतः ८ कक्षापर्यन्तं कनिष्ठवर्गे अन्तर्जालसंस्कृतगानप्रतियोगितायाः आयोजनं कृतम्। यस्मिन् प्रायः १५०२ छात्राः भागं गृहीतवन्तः। स्पर्धायां गत फेब्रुवरीतः प्रतियोगितायां भागं ग्रहीतुं बालिकाः छात्राः अन्तर्जालस्पर्धायां भागं गृहीतवन्तः आसन् । मंगलवासरे उत्तराखण्डसंस्कृत-अकादमीद्वारा विजेतृभिः सह आभासीयपटलमाध्यमेन परिणामस्य घोषणा अभवत्। अकादम्याः शोधाधिकारी हरीशगुरुरानी इत्यनेन राज्ये समापनस्य अवसरे सर्वेषां प्रतिभागिनां प्रतियोगितापरिणामाः प्रकाशिताः ।

अकादम्याः सचिवः श्रीमान्शिवप्रसादखाली, अन्तर्जालीयसमापनकार्यक्रमे आभासीपटलमाध्यमेन सह सम्बद्धः, सर्वै: शिक्षाधिकारिभिस्सह विधानसभागैरसैणत: शुभकामनाम् अददात् यत् संस्कृतस्य छात्राः अधुना पठनद्वारा स्वप्रगतिम् अवाप्तुम् अर्हन्ति तथा च तथैव ते संस्कृतक्षेत्रे उत्तमं स्थानं प्राप्नुवन्ति उत्तराखण्डराज्ये प्रायः १५०० छात्राः स्वस्य सुन्दरं प्रस्तुतिम् अयच्छन् यस्य दर्शनं अन्तर्जालमार्गेण समग्रेन विश्वेन दृष्टम्। संस्कृतम् अध्ययनस्य माध्यमं कृत्वा छात्राणां विश्वं प्राप्तुं सामर्थ्यं भवितुम् अर्हति । अनेन सहैव अन्तर्जालीयसमापनसमारोहे डॉ. महावीरसिंहबिष्ट:, अपरसंचालकमाध्यमिकगढ़वाल: एवं डॉ.कुलदीपगैरोला, श्रीधर्मवीररावत: आदिगणमान्यजना: अपि उपस्थिता: आसन् ।
अकादम्या: प्रकाशनाधिकारिणा किशोरीलालरतूडीद्वारा च शोधाधिकारिणा हरीशगुरुरानीद्वारा सौजन्यमिदम् समुपस्थितम्

06 कक्षातः 08 कक्षापर्यन्तं आहत्य 1502 प्रतिभागिभ्यः उत्तराखण्ड-संस्कृत-अकादमीद्वारा संस्कृतस्य प्रचारार्थं प्रचारार्थं च राज्यस्य 13 जिल्हेषु अन्तर्जालसंस्कृतगानप्रतियोगितायां 635 बालकाः 867 बालिका: भागं गृहीतवन्तः। यस्मिन् आहत्य ७१९ विडियो प्राप्ताः, कुललाभार्थिनः ४६४६९५ अभवन् । १३ जिल्हेषु प्रथमद्वितीयतृतीयपुरस्कार:, २ सान्त्वनापुरस्कार: विजेतृभ्यः प्रतिभागिभ्यः अकादमीद्वारा च आहत्य १४९५०० पुरस्कारधनं प्रदत्तं भविष्यति।

प्रतियोगिता त्रयोदशजनपदेषु येषां प्रयासेन सफला अभवत् तेषु डॉ.नवीनपन्त:, श्रीचन्द्रशेखरनौटियाल:, श्री चन्द्रशेखरतिवारी,
श्री नवीननौटियाल, श्री कृष्णकुमारकोटनाला, श्रीमनोजशर्मा,श्रीरोशनलालगौड:, श्री रघुनाथभट्ट, श्रीहरीशचन्द्रगहतोड़ी, श्री अर्जुनसिंह:, डॉ.रमेशचन्द्र: , डॉ.चन्द्रप्रकाश-उप्रेती,
श्री अंकितपाण्डेय:, एते जनपदसंयोजका: प्रमुखा: सन्ति ।

अकादम्या: संस्कृतगानप्रतियोगितायां हरिद्वारत: धनञ्जयभारती प्रथम: अंशुमनपाराशर: द्वितीय: कु०अन्विता तृतीया तथा उदितउनियाल: सक्षमगौड: च सान्त्वनापुरस्कारे विजेतार: सन्ति । उत्तरकाशीत: ऋषभनौटियाल: कु०दीक्षा कु०कोमलपंवार कु०अंकिता कु०रिया प्रथमद्वितीयतृतीया च क्रमश: सान्त्वनापुरस्कारे विजेतार: सन्ति। रुद्रप्रयागत: कु०समृद्धिकाण्डपाल: कु०दिव्यांशी कु०आरुषी कु०दिया कु० गार्गी क्रमश: प्रथमद्वितीयतृतीया च सान्त्वनास्थानस्य विजेतार: सन्ति। चमोलीत: कु०आकांशा आशुतोष: जगमोहन: आर्यन: कु० मुस्कान: क्रमश: प्रथमद्वितीयतृतीय तथा सान्त्वनाविजेतार: सन्ति । टिहरीगढवालत: कु०सरस्वती कु०श्रद्धागौड:; कु०आरजूलेखवार कु०वंशिका कु०नौटियाल मानसी क्रमशः प्रथमद्वितीयतृतीया तथा च सान्त्वनास्थानस्य विजेतार: सन्ति । देहरादूनत: आरतीभट्ट कु० गौरीकैरवान: कु०गायत्रीशर्मा कुoजीयाशर्मा शुभमनौडियाल: क्रमश: प्रथमद्वितीयतृतीयश्च सान्त्वनास्थानस्य विजेतार: सन्ति। पौड़ीत: कु०गीता अंशुल: अक्षजनेगी आयुष: सागरसकलानी क्रमशः विजेतार: सन्ति। पिथौरागढ़त: दीपक: कु०इशितभट्ट: कु०भाविका अंशुलजोशी कु०कृतिकाचन्द: क्रमश: विजेतार: सन्ति । चम्पावतत: कु०लधिमापाण्डेय: कु०अनीता आर्या, कु०प्रज्ञामेहता पंकजजोशी आयुष्मानसोराड़ी क्रमश: विजेतार: सन्ति । अल्मोड़ात: कु० अनुष्काबिष्ट कार्तिकनैलवाल: रितिकशर्मा कु०निहारिकापंचोली लक्ष्यपाण्डे क्रमश: विजेतार: सन्ति। बागेश्वरत: कु०जिज्ञासालोबियाल कु०स्वातिनगरकोटी कु०तनुजाकाण्डपाल कु०निर्मला कु०कृतिकानगरकोटी क्रमश: विजेतार: सन्ति । नैनीतालत: प्रिंसबुधोड़ी मनीषचन्द्रपाण्डेय: कु0प्रांजलथुवाल कु०नैनाजोशी कु०चित्राबर्गली क्रमश: विजेतार: सन्ति। ऊधमसिंहनगरत: दीपांशुगहतोड़ी कु० साक्षीभट्ट: मुदितजोशी श्री कृष्णझा कु० साक्षीराठौर क्रमश: प्रथमद्वितीयतृतीयश्च सान्त्वनापुरस्कारस्य विजेतार: सन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button