उत्तरप्रदेशसंस्कृतसंस्थानेन संचालकविनयश्रीवास्तवस्य मार्गदर्शनेन चालितायाः ऑनलाईनप्रशिक्षणपाठ्यक्रमनिर्माणयोजनायाः अन्तर्गतं सरलसंस्कृतसम्भाषणकक्षायां प्रेरणासत्रस्य प्रारम्भः सरस्वतीवन्दनाद्वारा कृतः। सरस्वतीवन्दनं गौरीमिश्रा कृतवती। संस्थानगीतिका अनुराधामिश्रा द्वारा प्रस्तुताभवत्। संयोजकदिव्यारंजन महोदय:…
और पढ़े >>विनयसिंहराजपूत:। संस्कृतभारती द्वारा नागपुरस्थे चिटनवीस सेंटर मध्ये “संस्कृत-कट्टा” मराठी भाषिकेभ्यः कश्चन नूतनः उपक्रमः विशिष्ट-जनानां संस्कृत संभाषण-कौशल-विकासाय आरब्धः। अत्र संस्कृतप्रेमिणः मासस्य प्रथमे तृतीये च रविवासरे शंभूय संस्कृतेन – हास्यकनिकाः, संभाषणम्, यात्रावर्णनम् पाककौशलादिकं श्रावयन्ति संस्कृत श्रवणेन आनन्दं च अनुभवन्ति।
और पढ़े >>प्रत्यग्रवार्ताहर: — युवराज:— सदने विदेशमन्त्रिण: एस. जयशंकरस्य बृहद् वक्तव्यम्! “बांग्लादेशे हिन्दूजनेषु जायमानानि आक्रमणानि।” “बांग्लादेशे हिन्दूमन्दिरेष्वपि जायमानानि आक्रमणानि, नैकेषु स्थलेषु जगह हिन्दूजनेषु जातानि आक्रमणानि।” “हिन्दुजनानां गृहाणि अग्निकाण्ड दुरापादनेन दग्धानि, तेषां गृहेषु…
💦युवराज:💦- अमेरिका-देशस्य राष्ट्रपति: जो बाइडन: राष्ट्रपतिपदस्य निर्वाचन-स्पर्धात: आत्मानं पृथक्कर्तुम् उदघोषयत्। विगते मासे रिपब्लिकन दलस्य प्रत्याशिना डोनाल्ड ट्रम्पेण साकं सञ्जाते एकस्मिन् परिचर्चाप्रकरणे असम्यक् प्रदर्शनस्य अनन्तरम् एषा आशंका क्रियते स्म यत् किम्…
🟰 पंजाबस्य लुधियानाया: युवत्या: कनाडा देशे मृत्यु:। लुधियानाया: रायकोट ग्रामस्य लोहटबद्दीति क्षेत्रस्य 23 वर्षीया तनवीर कौर इत्याख्या युवती हृदयाघातेन मृत्युमुपगता। तनवीर कौर: गतवर्षे एव कनाडादेशं गता आसीत् । एषा स्टडी…
नवदिल्ली। श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृत-विश्वविद्यालयस्य व्याकरणविभागेन स्वस्तिवाचनमिति संस्थया च सम्भूय श्रीलालबहादुरशास्त्रीराष्ट्रिय-संस्कृतविश्वविद्यालयस्य कुलपते: मार्गदर्शने विश्वस्मिन् अपि विश्वे संस्कृतस्य प्रभाव: इत्यस्मिन् विषये एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी विश्वविद्यालयस्यैव स्वर्णजयन्तीत्याख्ये भूतलीये सभागारे समायोजिता । सङ्गोष्ठीकार्यक्रमस्य शुभारम्भ: मातृसरस्वत्या: वन्दनापूर्वकं…
युवराजवाणी। 32 वर्षवयोमिता अभिनेत्री पूनमपाण्डेय: स्वस्यैव मृत्यो: मुधासूचनां प्रसार्य विवादेषु समापतिता अस्ति। शुक्रवासरे पूनमपाण्डेय: सामाजिक-सञ्चार-सञ्जालेषु निजमृत्यो: सूचनां प्रासारयत्। तस्याः दलस्य…
और पढ़े >>नवदिल्ली। श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृत-विश्वविद्यालयस्य व्याकरणविभागेन स्वस्तिवाचनमिति संस्थया च सम्भूय श्रीलालबहादुरशास्त्रीराष्ट्रिय-संस्कृतविश्वविद्यालयस्य कुलपते: मार्गदर्शने विश्वस्मिन् अपि विश्वे संस्कृतस्य प्रभाव: इत्यस्मिन् विषये एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी…
और पढ़े >>🔹युक्रेनदेशेन सैन्यविमानं पातितम्, यत्र सर्वेपि ७४ जनाः प्रयातारः मृताः, येषु युद्धबन्धिनः अपि आसन् इति रूसदेशः यूक्रेनं दूषयति। 🔹सौद्यरेबियादेशः सप्ततिवर्षाणाम् अनन्तरं प्रथमं पेयमद्यपानापणम् आरब्धवान्। 🔹ए एस् ऐ संस्थया ज्ञानवापी मस्जिदस्य स्थाने पूर्वं काशीविश्वनाथस्य मन्दिरम् आसीदिति प्रमामणितम्। 🔹इन्धनकरस्य वृद्धेः अनन्तरं फ्रान्सदेशस्य क्रोधाविष्टाः कृषकाः प्यारिस्-नगरम् उत्पीडयन्ति। 🔹भारते विगतेषु दशसु मासेषु प्रायः ७५,००० पेटन्ट्-पत्राणि प्रदत्तानि इति पीयूषगोयलः उक्तवान्। 🔹२०२४ तमे वर्षे द्वाभ्यां युगलपुरस्काराभ्यां सह…
और पढ़ेपशुपालन और सामाजिक न्याय मंत्री श्री प्रेम सिंह पटेल ने सांसद डॉ. सुमेर सिंह सोलंकी के साथ रेवाकुंज पहाड़ी पर त्रिवेणी पौधा रोपा। पहाड़ी को हरा-भरा करने की निरंतर कोशिश में बड़वानी कलेक्टर के साथ स्थानीय युवा, शासकीय कर्मचारी-अधिकारी और व्यापारी आदि भी अपनी सहभागिता सुनिश्चित करते हुए पौधों की देखभाल और संरक्षण कर रहे हैं। पहाड़ी के निचले भाग…
Read More »पशुपालन और सामाजिक न्याय मंत्री श्री प्रेम सिंह पटेल ने सांसद डॉ. सुमेर सिंह सोलंकी के साथ रेवाकुंज पहाड़ी पर त्रिवेणी पौधा रोपा। पहाड़ी को हरा-भरा करने की निरंतर कोशिश में बड़वानी कलेक्टर के साथ स्थानीय युवा, शासकीय कर्मचारी-अधिकारी और व्यापारी आदि भी अपनी सहभागिता सुनिश्चित करते हुए पौधों की देखभाल और संरक्षण कर रहे हैं। पहाड़ी के निचले भाग…
Read More »जन्माष्टमी इत्यर्थः कृष्णस्य जन्मदिवसः । सम्पूर्णे भारते जन्माष्टमी पूर्णश्रद्धया भक्त्या च आचर्यते। पौराणिकधार्मिकग्रन्थानुसारं भाद्रपदमासस्य कृष्णपक्षस्य अष्टम्याम् अर्धरात्रौ रोहिणीनक्षत्रे देवकी-वासुदेवयोः (श्रीकृष्णस्य) पुत्रत्वेन जन्म प्राप्य पृथिवीं पापेभ्यः मुक्तिं कृतवान् । स्मार्तवैष्णवसम्प्रदायस्य जनाः भिन्नभिन्नरूपेण जन्माष्टमीं मन्यन्ते । श्रीमद्भागवतं प्रमाणं गृहीत्वा स्मार्तसंप्रदायस्य अनुयायिनः चन्द्रोदयव्यापनीम् अष्टमी अर्थात् रोहिणीनक्षत्रे जन्माष्टमीं मन्यन्ते, यदा तु वैष्णवा: आस्तिकाः उदयकालव्याप्ताष्टम्यां उदयकालरोहिणीनक्षत्रे च जन्माष्टमीपर्वम् आचरन्ति। श्रीकृष्णस्य अथवा शालिग्रामस्य मूर्तिं क्षीरदधिमधुयमुनाजलादिभिः अभिषिक्तं…
Read More »नवदिल्ली। श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृत-विश्वविद्यालयस्य व्याकरणविभागेन स्वस्तिवाचनमिति संस्थया च सम्भूय श्रीलालबहादुरशास्त्रीराष्ट्रिय-संस्कृतविश्वविद्यालयस्य कुलपते: मार्गदर्शने विश्वस्मिन् अपि विश्वे संस्कृतस्य प्रभाव: इत्यस्मिन् विषये एकदिवसीया अन्ताराष्ट्रिया सङ्गोष्ठी विश्वविद्यालयस्यैव स्वर्णजयन्तीत्याख्ये भूतलीये सभागारे समायोजिता । सङ्गोष्ठीकार्यक्रमस्य शुभारम्भ: मातृसरस्वत्या: वन्दनापूर्वकं वैदिकमङ्गलाचरणेन दीपप्रज्वलनेन च समजायत। ततः परं समेषाम् अतिथीनां स्वागतसपर्या सम्पादिता। विदितमेव समेषां यत् प्रायशः विश्वस्य सर्वासामपि भाषाणां जननी ऋषिगणसाधिता देवगणपूता गीर्वाणवाणी एव वर्तते। अनया एव संस्कृतया वाण्या देशस्य सांस्कृतिकं चारित्रिकं…
Read More »