संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्डहरिद्वार

उत्तराखण्डसंस्कृत-अकादम्या: सचिवस्य श्रीशिवप्रसादखालीवर्यस्यजात: भव्यसौप्रस्थानिक-समारोह:

🔵संस्कृशिक्षानिदेशकेन सचिवरूपेण च प्राथमिकशिक्षानिदेशकरूपेण सह सम्पादिता सेवा। 🔵।। भारते शताब्दित: जीवने शिक्षाक्षेत्रं वर्धयितुं संस्कृतेन कार्यं कृतम् अस्ति। अहं सौभाग्यशाली अस्मि यत् शिक्षाविभागेन सह कार्यं कुर्वन् मया संस्कृतशिक्षायाः संस्कृतसेवावसरस्य समयः प्राप्तः। संस्कृतस्य सर्वेभ्यः प्रख्यातविद्भ्यः अहं कृतज्ञतां धन्यवादं च प्रकटयितुम् इच्छामि, येषां सौभाग्येन अहं न केवलं सम्पूर्णसास्कृतिकसमृद्धे: परिचयं प्राप्तवान् अपितु तस्य कार्यान्वयनस्य अवसरमपि प्राप्तवान्। अहं संस्कृतस्य बृहद्भविष्यं कामये। उत्तरखण्डस्य द्वितीयराजभाषा संस्कृतम् सम्पूर्णविश्वं प्रसरतु अतः सा सामान्यजनस्य भाषा भवेत्, प्रत्येकः व्यक्तिः हिन्दी इव संस्कृतेन वार्तालापं कुर्यादिति--"श्रीखाली" ।।🔵

आधुनिकतायाः आङ्ग्लभाषाया: यत्र आधिपत्यं वर्तते, तत्रैव उत्तराखण्डस्य द्वितीया राजभाषा अपि समाजे संस्कृतस्य प्रसारणार्थं सर्वकारीयप्रयत्नानाम् अग्रे गच्छति। संस्कृतशिक्षायाः अन्तर्गतं संस्कृतशिक्षानिदेशालयः, उत्तराखण्डसंस्कृताकादमी च कालान्तरे संस्कृतस्य प्रचारं कर्तुं दृढनिश्चयाः सन्ति । कोरोनाकाले
यदा अनेकाः प्रकाराः प्रचारकार्यं बाधितं भवति स्म, तदा निदेशालयस्य उत्तरदायित्वं अकादम्याः च उत्तरदायित्वं श्रीशिवप्रसादखालीवर्येण स्वीकृतम्, यः निदेशकस्य सचिवस्य च पदं स्वीकृतवान्, तदनन्तरं संस्कृतस्य कार्यं संस्कृतशिक्षां नूतनपरिमाणं नीत्वा उन्नतगत्या प्रसारितम् अभवत् । एतस्य कृते श्री खालीवर्य: सर्वेषु कार्येषु सफलः अभवत् ।
२०२१-२२ सत्रात् २०२४ फेब्रुवरीपर्यन्तं कार्यकाले संस्कृतस्य छात्राणां, संस्कृतशिक्षकाणां, सामान्यजनस्य च कृते खालीवर्यस्य यात्रा उत्तमा आसीत् । मुख्यशिक्षापदाधिकारीरूपेण चमोलीपौडीजनपदेपि शोभायमानोभवत् अनन्तरं श्री खालीवर्य: प्राथमिकशिक्षानिदेशकः संस्कृतशिक्षानिदेशकः च उत्तराखण्डसंस्कृताकादमीसचिवः च शोभायमानोभूत् । अनेकभाषाविद्वान् सन् अपि साहित्यक्षेत्रे हिन्दी-संस्कृत-आङ्ग्लभाषायां तस्य असाधारणप्रतिभां
अद्यापि सम्पूर्णशिक्षाजगत् स्मरति यत् सः कस्यापि विषयस्य ज्ञानं कदापि कस्यापि भाषायां कस्मैचित् अपि प्रदातुं शक्नोति स्म । तेन गुरुरामरायलक्ष्मणविद्यालयनेहरूग्रामत: सेवानिवृत्ते: अन्तिमकार्यनिरीक्षणकर्तव्यं विहितं । तस्य सेवानिवृत्तेः पूर्वदिने उत्तराखण्डस्य संस्कृतशिक्षामन्त्री डॉ. धनसिंह रावतः अपि स्मृतिचिह्नं प्रदत्तवान् ।

शुक्रवासरे उत्तराखण्डसंस्कृताकादमीद्वारा श्री खालीवर्यस्य निवृत्तेः अवसरे सौप्रस्थानिकावसरे समारोहस्य आयोजनं कृतं । यस्मिन् उत्तराखण्डस्य अनेके संस्कृतविद्वांसः, संस्कृतविद्यालयानाम् महाविद्यालयानाञ्च संस्कृतस्य छात्राः, संस्कृतशिक्षकाः, संस्कृतस्य प्राध्यापकाः, उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः च श्री दिनेशचन्द्रशास्त्री , उत्तराखण्डसंस्कृताकादम्याः सर्वे अधिकारिण:, कर्मचारीगण: तथा शिक्षाविभागस्य बहवः जनाः उपस्थिताः आसन्। समारोहे खालीवर्य: पुष्पगुच्छैः, मालाभिः, स्मृतिचिह्नैः अमूल्योपहारै: सम्मानितः अभवत्। संस्कृतजगतः प्रख्यातविद्वांसः सहर्षं अभिनन्दनं कृतवन्त: । अस्मिन् अवसरे सम्पूर्णं संस्कृतजगत् अभिवादयन् शिक्षाक्षेत्रं च धन्यवादं दत्त्वा श्री खालीवर्य: उक्तवान् यत् भारते शताब्दित: जीवने शिक्षाक्षेत्रं वर्धयितुं संस्कृतेन कार्यं कृतम् अस्ति। अहं सौभाग्यशाली अस्मि यत् शिक्षाविभागेन सह कार्यं कुर्वन् मया संस्कृतशिक्षायाः संस्कृतसेवावसरस्य समयः प्राप्तः। संस्कृतस्य सर्वेभ्यः प्रख्यातविद्भ्यः अहं कृतज्ञतां धन्यवादं च प्रकटयितुम् इच्छामि, येषां धन्यवादेन अहं न केवलं सम्पूर्णसास्कृतिकविरासतस्य परिचयं प्राप्तवान् अपितु तस्य कार्यान्वयनस्य अवसरमपि प्राप्तवान्। अहं संस्कृतस्य बृहद्भविष्यं कामये। उत्तरखण्डस्य द्वितीयराजभाषा संस्कृतम् सम्पूर्णविश्वं प्रसरतु अतः सा सामान्यजनस्य भाषा भवेत्, प्रत्येकः व्यक्तिः हिन्दी इव संस्कृतेन वार्तालापं कुर्यादिति।
अस्मिन् अवसरे अकादम्याः शोधपदाधिकारी श्री हरिशगुरुरानी किशोरीलालतुडी, उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिः दिनेशचन्द्रशास्त्री महोदयः तथा संस्कृतसङ्घस्य अधिकारी श्री रामभूषणबिजलवाण: इत्यादयः प्रख्यातविद्वांसः अपि उपस्थिताः आसन्।

🔵 संस्कृतकारणात् श्रीखालीवर्या: परिचिता: अहं च तै:-“मैन्दोला”🔵

संस्कृतसेवाक्षेत्रे मम पदार्पणं २०११ तमे वर्षे शिक्षाविभागे अभवत्, यत्र निर्वाचनदायित्वस्य प्रशिक्षणकाले मम श्रीशिवप्रसादखाली इत्यस्य दर्शनं जातम् । मुख्यशिक्षाधिकारीरूपेण चमोलीजनपदे तेषां दर्शनम् आसीत्।
तस्य वक्तव्यम् अतीव प्रभावशाली आसीत्। २०१७ तमे वर्षे आर.आई.ई.सी.ए. कोटद्वार-नगरं प्रति स्थानान्तरणस्य फलस्वरूपं पौडी-नगरस्य मुख्यशिक्षापदाधिकारित्वेन सः रा.इ.का.कोटद्वारस्य प्रार्थना-मञ्चे संस्कृत-प्रवर्तनेन सह दृष्टः ।ततः अद्यपर्यन्तं तस्य संस्कृत-भक्तिः मां सम्बद्धं स्थातुं बाध्यते । सः संस्कृतस्य प्रचारार्थं सन्देशानां क्रियाकलापानाम् इत्यादीनां विषये मां सूचितवान्। अहं कदापि तस्य व्यक्तिगतरूपेण मिलितुं न शक्तवान् किन्तु तस्य संस्कृतभक्तिः मां सर्वदा तस्य क्रियाकलापैः सह सम्बद्धं कृतवती। अहं तं बहुषु व्याख्यानेषु पश्यन् आसीत् युगपत् हिन्दी-संस्कृत-आङ्ग्लभाषायां। मया तं असाधारणक्षमतानां अद्भुतं भण्डारं दृष्टम्।संस्कृतशिक्षानिदेशकत्वात् पूर्वं सः एकदा खालीमहोदय: यदा निरीक्षणार्थं कोटद्वारम् आगतः तदा सहसा कश्चन मां अवदत् यत् खालीवर्य: मां आह्वयति इति अहं कोटद्वार-नगरस्य रा.बा.इ.का.कोटद्वारं मिलितुं गतवान्, यत्र सः विद्यालयस्य कार्याणि संयुक्तं करोति स्म, संस्कृतं अग्रे नेतुम् अपि कथयति स्म । किञ्चित्कालानन्तरं तं संस्कृतशिक्षानिदेशकं, अकादमीसचिवं च इति दृष्टवान् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button