चिन्तनशक्तिरेव मनुष्यं मनुजं करोतीति संस्कृतभारत्याः सन्देशः

रुडकीनगर्यां संस्कृतभारतीसंस्थया भारतीयप्रौद्योगिकीसंस्थानस्य प्रबन्धाध्ययनविभागेन संस्कृतसंसदा च सह संयुक्ताश्रयेण प्रवर्तितायाः शिक्षकप्रशिक्षणकार्यशालायाः द्वितीयो दिवसः आसीत् । पञ्चविंशत्युत्तरद्विसहस्रतमे वर्षे अगस्तमासस्य नवदशे दिनाङ्के समायोजितस्य अस्य दिवसस्य विचारविषयस्तु संस्कृतं भारतीयदर्शनस्य मूल्यशिक्षायाश्च स्रोतः इत्ययमवर्तत ।
मुख्यवक्तृत्वेन गिरिःश्रीमत्पदमः समलञ्चकार यो हि इतिहासदर्शनज्योतिःशास्त्रेषु स्नातकोत्तरपदवीं विधिशास्त्रे च स्नातकपदवीं धारयति । तेन श्रुतिस्मृतिपुराणानि प्रमाणीकृत्य स्वकीया विचाराः प्रस्तुताः । उक्तं च तेन यत् चिन्तनशक्तिरेव मनुष्यं मनुजं विदधाति । महाविस्फोटसिद्धान्तमुल्लिख्य सः कथानकरूपेण जगतः सृष्टिं व्याख्यत् । अवोचच्च यत् ब्रह्माण्डस्य द्वे परिमाणे स्तः विराट् सूक्ष्मं चेति । ज्ञानस्य पराकाष्ठा तु निर्विकल्पसमाधिनावाप्यते यस्यैव माध्यमेन प्राक्काले पञ्चमहर्षयः तां दिव्यामीश्वरीयां वाचं श्रुतवन्तः । सैव वाणी देववाणी संस्कृतमिति च जगति प्रथिता ।
कार्यक्रमस्य मङ्गलाचरणं हिन्दवाश्रीमतीश्रद्धया वाग्देव्याः वन्दनागीतेन मुख्यतिथेः स्वागतवचनेन च सम्पन्नमभवत् । तदनन्तरं संस्कृतभारत्याः रुडकीजनपदाध्यक्षा आचार्या शर्मभारती मुख्यातिथिं श्रीफलसमर्पणेन सभाजयामास ।
अस्य प्रशिक्षणसत्रस्य सञ्चालनं आचार्येण गौडविष्णुना कृतम् आचार्येण पुरुषोत्तमेन च सक्रियः सहयोगः प्रदत्तः । प्रशिक्षणमिदं सरलैर्व्यावहारिकैश्च मानकैः प्रस्तुतं यत्र नगर्याः बहुभ्यः शैक्षणिकसंस्थानेभ्यः समागताः शिक्षकाः शोधच्छात्राः विद्यार्थिनश्च समवेताः अभवन् ।
द्वितीयेऽस्मिन् दिने प्रतिभागिनां संख्या प्रायः पञ्चसप्ततिरासीत् । विशेषतोऽवधेयमस्ति यत् प्रतिभागिनः न केवलं शैक्षणिकपरिसरेभ्यः अपि तु समाजस्य विविधक्षेत्रेभ्यः संस्कृतानुरागिणः समुपस्थिताः । यथा धर्मजागरणम् रुडकी संस्कारभारती रुडकी अरुणिमा ए थिङ्किङ्ग् वेव् रुडकी जागृतिः विमेन्-कोन्फरेन्स् रुडकीशाखाप्रभृतयः संस्थाः अपि च वरिष्ठाः निवृत्ताधिकारिणः स्वोपस्थित्या कार्यक्रमस्य गौरवं समवर्धयन् ।
इत्थं ज्ञानसाधनासंस्कृतानुरागाणां त्रिवेणीसङ्गम इव कार्यशालायाः द्वितीयदिवसः सुसम्पन्नोऽभवत् ॥