उत्तरप्रदेश

मण्डलस्तरीया: संस्कृतप्रतिभान्वेषणप्रतियोगिताः पुरस्कारवितरणस्यायोजनं

संवाददाता- डॉ.विजयपयासी। चित्रकूटम् । उत्तरप्रदेशसर्वकारस्य भाषाविभागान्तर्गतम् उत्तरप्रदेशसंस्कृतसंस्थानम्, लखनऊद्वारा चित्रकूटमण्डले संस्कृतप्रतिभा-अन्वेषणप्रतियोगिता २०२५ इति मङ्गलवासरे अगस्तमासस्य 19 दिनाङ्के आयोजिता।
आयोजनमिदं जयदेववैष्णव-संस्कृतमहाविद्यालयःकर्वी,चित्रकूटम् इत्यत्र समभवत् । यस्मिन् चित्रकूटमण्डलस्य बांदा, महोबा,चित्रकूटम्,हमीरपुरम् इत्येतेभ्यः ४० तः अधिकानां प्रतिभागिनां कृते संस्कृतगीतानि, संस्कृत-अन्त्याक्षरी, संस्कृतसामान्यज्ञानम् इति चतुर्विधप्रतियोगितासु विद्यार्थिनः समुपस्थाय भागं गृहीतवन्तः। प्रथमं द्वितीयं तृतीयं च स्थानं प्राप्तवदन्तः विजेतारः स्मृतिचिह्नेन प्रमाणपत्रादिभिश्च च पुरस्कृताः। अन्ये प्रतिभागिनः सान्त्वनापुरस्कारेण सम्मानिताः।
श्रीजयदेववैष्णव-संस्कृतमहाविद्यालयस्य प्राचार्येण डॉ. मनोजकुमारद्विवेदिना समेषामतिथीनां स्वागतं व्यधायि।

स्वसम्बोधने सः संस्कृतं भारतस्य आधारः इति विवर्ण्य संस्कृतभाषायाः रक्षणे स्वस्य प्रमुखा भूमिका भवेदिति उक्तवान्।तद्विना भारतीयसंस्कृतेः कल्पना असम्भवमित्यपि उक्तवान् । पुरस्कारवितरणसमारोहस्य विशिष्टातिथिः रामनगरस्य पीएनजी राजकीयस्नातकोत्तरमहाविद्यालयात् संस्कृतविभागप्रमुखः डॉ. मूलचन्दशुक्ल: आसीत् । मुख्यभाषणे तेन प्रोक्तं यत् सर्वेपि विजेतारः वर्धापनयोग्याः वरीवृत्यन्ते।डॉ. शुक्लेन निगदितं यत् विद्यार्थिभिः सर्वविषयाणाम् अध्ययनेन सह एतादृशेषु विविधेषु उपक्रमेष्वपि प्रतिभागः गृहीतव्यः। अग्रे तेन प्रोक्तं यत् संस्कृतस्य विभिन्नक्षेत्रेषु स्वकौशलस्य विकासाय प्रतियोगिपरीक्षासु साफल्यमवाप्तुं च छात्राः अग्रेसरेयुः। आचार्यः डॉ. पूर्णेन्दु मिश्रः सर्वेभ्यः प्रतिभागिभ्यः समानोर्जया सह भागं गृहीतुमाह।

समारोपसमारोहे मुख्यातिथि: प्रबन्धक: महन्तः रमाशंकरदास: अन्यैः अतिथिभिस्सह विजेतृप्रतिभागिभ्यः प्रमाणपत्रम् प्रदाय प्रोत्साहनं विहितम्। संस्थाद्वारा नामित: मण्डलसमन्वयक: डॉ. विजयपयासी इत्यनेन उक्तं यन्मण्डलस्तरे प्रथमं द्वितीयं च स्थानप्राप्तप्रतिभागिन: राज्यस्तरे भागग्रहणं कर्तुमर्हाः भविष्यन्ति।सोऽवदत् यत् संस्कृतगीते आख्यासिंह श्रीजीअन्ताराष्ट्रियविद्यालयस्य ऋतुयादवः द्वितीयस्थानं, जवाहरलालनेहरू महाविद्यालयः बांदा इत्यस्य छात्रा च तृतीयस्थानं प्राप्तवती। तथैव श्री भुवनेश्वरीगुरुकुलझलोखरहमीरपुरस्य अभिनव दीक्षितः प्रथमस्थानं प्राप्तवान्।

संस्कृतसामान्यज्ञानस्य बालवर्गप्रतियोगितायाम् आयुषग्रामगुरुकुलम् बेडीपुलिया इत्यस्य उत्कृष्टछात्रः संस्कृतमिश्रः, प्रथमस्थानं, श्रीदुर्गासंस्कृतमहाविद्यालयमहोबा-नगरस्य हरिओमः द्वितीयं, राजाराम-इण्टर-विद्यालय-झालोखरम् ,हमीरपुरम् इत्यस्य छात्रः सुयशः तृतीयं स्थानं च प्राप्तवन्तः। संस्कृतसामान्यज्ञानयुववर्गे जवाहरलालनेहरूमहाविद्यालयबान्दाइत्यस्य पंकजकुमारः प्रथमस्थानं, विष्णुकान्तद्वितीयस्थानं, तत्रत्यः छात्रः तृतीयस्थानं च प्राप्तवन्तः।

रामनगरमहाविद्यालयतः डॉ. मूलचन्द्रशुक्ल:,फतेहपुरात् डॉ. यीशनारायणद्विवेदी, महोबात: डॉ. योगेशकुमारशुक्ल:,चित्रकूटात् डॉ. जगतनारायणद्विवेदी,बांदात: नरेन्द्रमिश्र:,बांदात: डॉ. सर्वेशतिवारी,औरैयात: प्राचार्य: डॉ. पूर्णेन्दुमिश्र: डॉ. सर्वेशकुमारशाण्डिल्यश्च निर्णायकरूपेण समुपस्थिता आसन्।कार्यक्रमस्य अन्ते संयोजकेन संस्कृतसंस्थानपक्षतः सर्वेपि आगन्तुकाः,मुख्यातिथयः, विशिष्टातिथयः,सारस्वतातिथयः, निर्णायकाः,प्राध्यापकाः,आगन्तुकाः अभिभावकाः, विद्यार्थिनः,अनेकेभ्यः विद्यालयेभ्यः संस्कृतविद्यापीठादिभ्यश्च समागताः शिक्षकाः,प्राचार्याः,जिज्ञासवः नगरस्य प्रख्यातनागरिकाः,पत्रकारबन्धवः च धन्यवादैः सभाज्यन्ते। कार्यक्रमस्य संचालनं डॉ. यीशनारायणद्विवेदिना विहितम् ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button