उत्तराखण्डपौड़ी

राजकीयशिक्षकसंघस्य पौढीगढवालजनपदे पदोन्नतये प्रदर्शनम्

अध्यक्षस्य निधनेन शिक्षका: स्तब्धा:, कृतं मौनधारणं

राजकीयशिक्षकसंघस्य पौढीगढवालजनपदे पञ्चदशशाखाभ्य: सर्वे अध्यक्षाः, मन्त्रिणश्च अन्ये सदस्याश्च जनपदकार्यकारिण्या सह मिलित्वा शिक्षा-विभागस्य जिला-मुख्यालये स्वसेवाकालस्य पदोन्नतेः कृते एकदिवसीयधरनाप्रदर्शनं कृतवन्त: । पूर्वमेव अपि सर्वे शिक्षकाः स्वस्वविद्यालयेषु खण्ड-शिक्षाकार्यालये पदोन्नतेः कृते “चौकडाउन” इति तथा धरनाप्रदर्शनं च अकुर्वन्।

https://youtube.com/shorts/6gI0M-VkyCY?si=d7NyKrFf1GI-bz18

शिक्षकाः अवदन् यत् अन्येषु विभागेषु सर्वेषु पदेषु सर्वकारेण पदोन्नतयः क्रियन्ते, परन्तु शिक्षा-विभागे सहायकाध्यापकपदात् प्रवक्तृपदपर्यन्तं, प्रवक्तृपदात् प्रधानाचार्यपदपर्यन्तं च दीर्घसमयात् पदोन्नतयः न सम्पादिताः। अपि च आयोगेन प्रधानाचार्यपदस्य प्रत्यक्ष-भर्तीः सर्वकारेण प्रकाशिताः। अस्माकं सर्वेषां सेवासक्तशिक्षकाणां अपेक्षा अस्ति यत् सर्वकारः पूर्वं प्रचलितनियमावल्याः अनुसारं नूतनभर्त्याः स्थाने विभागीयपदोन्नतयः शीघ्रं कुर्यात्।

ते अपि उक्तवन्तः— स्थानान्तरणं, वरिष्ठ-कनिष्ठसंवर्गयोः विषमता, वेतनविषमता, शिक्षक-छात्रयोः हिताय कार्याणि च बहूनि कर्तव्यानि सन्ति, तेषां कृते सर्वकारस्य सहयोगः अपेक्षितः। षड्वर्षात् सर्वकारेण विभागे पदोन्नतयः न कृता: इत्यतः अनेकाः शिक्षकाः एकस्मिन् पदे पदोन्नतिविना एव निवृत्ताः भवन्ति । यत्र तु चतुर्थश्रेणी-कर्मचारी अपि स्वपदोन्नतिभिः राजपत्रित-अधिकारीपदं प्राप्नोति, तत्र बहूनां शिक्षकाश्चिरसेवापर्यन्तं पदोन्नतिविना एव निवृत्तिः जाता।

अतः शिक्षकाः उक्तवन्तः— “अधिकारह्रासस्य परिणामरूपेण वयं एकत्र समागत्य आह्वानं कर्तुं बाध्याः। अस्माकं सेवाकाले पदोन्नतेः अवसरः लब्धव्यः। सर्वकारेण भेदभावः न करणीयः ।”

पूर्वजिलामन्त्री श्रीमान् मनमोहनचौहानः अवदत्— “पूर्वं अपि संघस्य आह्वानेन वयं एकत्रीभूय सर्वकारं प्रति अधिकारार्थं जागरूकं कृतवन्तः। तदा अस्माकं युक्तमाग्रहः पूरितः आसीत्। अद्यापि अस्माभिः एकत्रीभूतैः अधिकारार्थं प्रयत्नः करणीयः, येन सहायकाध्यापकपदात् प्रवक्तृपदपर्यन्तं, प्रवक्तृपदात् प्रधानाचार्यपदपर्यन्तं च पदोन्नतयः शीघ्रं आरभ्येरन्।”

जिलामन्त्री श्री विजयेन्द्रसिंहबिष्टः अपि उक्तवान्— “पौढीगढवालजनपदस्य सर्वे शिक्षकाः संघस्य आह्वानेन विद्यालयात् आरभ्य खण्डपर्यन्तं, खण्डात् आरभ्य जनपदपर्यन्तं यथाशक्ति सहयोगं दत्तवन्तः। सर्वेषां एकः एव स्वरः, एकः एव संघर्षः च अस्ति— सर्वकारः विभागे सेवासक्तशिक्षकान् समये पदोन्नतेः अवसरं दद्यात्।”

अस्मिन् अवसरे श्रीसञ्जयरावतः, श्रीविजेन्द्रसिंहतोमरः, वरदानबुडाकोटीः, गणेशपसबोला च सहैव पञ्चदशविकासखण्डेभ्य: सर्वे पदाधिकारिण: सदस्याः च उपस्थिताः आसन्।

*अध्यक्षस्य निधनेन शिक्षका: स्तब्धा: कृतं मौनधारणं*

जिलामुख्यालये पदोन्नतिसम्बद्धधरनाप्रदर्शनस्य मध्ये दुःखदवार्तां श्रुत्वा सर्वे शिक्षकाः स्तब्धाः अभवन्। जिलामन्त्री श्री विजयेन्द्रसिंहबिष्टेन उद्घोषितं यत्— “जिला-अध्यक्षः श्री बलराजसिंहगोसैंवर्य: दिवंगतः।”

सः अवदत्— “अद्य अहं निःशब्दः। मम हृदये शब्दाः न सन्ति। मम प्रियः मित्रः, सर्वेषां वन्दनीयः, सर्वगुणसम्पन्नः, संघस्य आधारः, अस्माकं जिला-अध्यक्षः श्री बलराजगुसैंवर्य: अकस्मात् निधनं प्राप। किञ्चित् दिनपूर्वं एव तस्य ज्येष्ठभ्राता अपि दिवंगतः। परिवारः अद्यापि तस्मात् सद्मात् न निर्गतः आसीत्, पुनः अन्यः दुःखदवार्ता आगता। गतदिनेषु श्रीगुसैंवर्य: ग्राफिकएराहॉस्पिटलदेहरादूने चिकित्सां प्राप्नुवन्आसीत्। चिकित्सकाः यदा स्थिति नियन्त्रणे नास्तीति उक्तवन्तः तदा महत् सद्मं प्राप्तम्। वयं चमत्कारस्य प्रार्थना अकुर्म। परन्तु नियतेः पुरतः मानवः असहायः।” सर्वे शिक्षकाः मौनं धृत्वा ईश्वरं प्रति प्रार्थितवन्तः यत्— दिवंगतात्मा श्रीचरणेषु स्थानं लभेत, तस्य परिवारः अपि एषां गभीरशोकात् निर्गन्तुं शक्तिं प्राप्नुयात् इति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button