संस्कृतपद्यानां श्रवणेन मस्तिष्कस्य बहवो भागाः सहसैव सक्रिया जायन्ते- “संस्कृतसचिव: दीपकगैरोलावर्य:” ।
🔵आङ्गन्वाटिकाकेन्द्रेषु प्राथमिकपूर्व-कक्षातः द्वितीयकक्ष्यापर्यन्तं जनपदस्तरीया: अन्तर्जालीय-संस्कृतगानप्रतियोगिता: सम्पन्ना: 🔵।।🔵 त्रयोदशजनपदानां प्रतियोगितापुरस्काराणामभवत् घोषणा 🔵।।🔵 मयालीजोशी प्रथमा दिवाभट्ट: द्वितीया प्राञ्जलाधिकारी तृतीय: सर्वाधिकसंख्यायां विजयिन: अभवन् 🔵।।

हरिद्वारम्।उत्तराखण्डसंस्कृताकादम्या प्रदेशस्य त्रयोदशसु जनपदेषु आङ्गन्वाटिकाकेन्द्रेषु पञ्जीकृतानां तथा च प्राथमिकपूर्व-कक्षातः द्वितीयकक्ष्यापर्यन्तं पठतां बालकानां कृते आयोजितायाः जनपदस्तरीयायाः अन्तर्जालीय-संस्कृतगानप्रतियोगितायाः समापनसमारोहः जालमाध्यमेन सम्पन्नः। अस्मिन् कार्यक्रमे विजेतृणां पुरस्काराणां च घोषणा कृता।
कार्यक्रमेऽस्मिन् मुख्यातिथित्वेन समुपस्थिताः संस्कृतशिक्षासचिववर्याः कुमारदीपकः महाशयाः समुपादिशन् यत् संस्कृतं न केवलं कर्मकाण्डसंस्कारपूजापाठादीनामेव भाषा अपि तु विज्ञानस्यापि भाषा वर्तते। ते अवदन् यत् अचिरादेव लखनौपुर्याः सीबीएम् आर् (सेन्टर् आफ् बायोमेडिकल् रिसर्च्) इति संस्थया चतुश्चत्वारिंशज्जनानामुपरि कृते कस्मिंश्चिदनुसन्धाने इदं सिद्धं यत् संस्कृतश्लोकाः मानसिकव्याधीनां चिकित्सनेऽतीव साहाय्यकाः भवन्ति। संस्कृतपद्यानां श्रवणेन मस्तिष्कस्य बहवो भागाः सहसैव सक्रिया जायन्ते। यतो हि शिशूनां कोमलमस्तिष्कं तीव्रगत्या विकसति अतः संस्कृतमन्त्राणां श्लोकानां स्तोत्राणां च प्रभावः बालकेषु सर्वाधिकः फलति।
पुनरपि सः असूचयत् यत् बेङ्गलूरुनगरस्थया संस्कृतभारत्या संस्थाया बालकानां जल्पदोषनिवारणाय संस्कृतश्लोकैः मन्त्रैः वाक्यैश्च षड्मासात्मकः एकः पाठ्यक्रमः सज्जीकृतोऽस्ति। अस्य उत्तराखण्डराज्येऽपि प्रयोगार्थम् उत्तराखण्डसंस्कृताकादम्या शीघ्रमेव एकः समयः (अनुबन्धः) करिष्यते। सः अभिभावकान् प्रति आग्रहं कृतवान् यत् ते स्वबालान् संस्कृतश्लोकान् मन्त्रान् दैनन्दिनव्यवहारे प्रयोज्यानि सरलवाक्यानि च अभ्यासाय नित्यं प्रेरयेयुरिति।
कार्यक्रमस्याध्यक्षपदं भूषयन्तः उत्तराखण्डसंस्कृतविश्वविद्यालयस्य कुलपतिवर्याः प्रोफेसर-शास्त्रिदिनेशचन्द्रमहोदयाः प्रोचुः यत् संस्कृतभाषा मानवं वस्तुतः संस्कर्तुं शिक्षयति। अद्यत्वे संस्कारयुक्तायाः शिक्षायाः अभावात् समाजे दुष्प्रवृत्तयः प्रसरन्ति यासां समाधानं संस्कृतस्य नीतिग्रन्थेषु एव लभ्यते। अतः संस्कारशीलसमाजस्य निर्माणाय प्रत्येकस्मिन् गृहे संस्कृतमयं वातावरणं सृजनीयमिति परमावश्यकम्।
प्रास्ताविके भाषणे अकादम्याः सचिवः डाक्टर्-आर्यवाजश्रवाः न्यवेदयत् यत् अकादम्या प्रदेशस्य त्रयोदशसु जनपदेषु जूनमासस्य पञ्चदशदिनाङ्कात् अगस्तमासस्य सप्तदशदिनाङ्कपर्यन्तं वाट्स्अप्-फेस्बुक्-माध्यमाभ्यां मन्त्र-गीताश्लोक-स्तोत्र-संस्कृतगीतानां प्रतियोगिता समायोजिता। तस्यां नियमानुसारं चत्वारिंशदधिकद्विशतप्रतिभागिनां चलचित्राणि फेस्बुक्-पटले प्रसारितानि यानि च प्रायशः त्रयोदशलक्षमितैर्जनैर्वीक्षितानि। निर्णायकानां मतमाधृत्य फेस्बुक्-दर्शकसङ्ख्यामाधृत्य च प्रत्येकस्मिन् जनपदे प्रथमद्वितीयतृतीयपुरस्काराः तथा च द्वौ प्रोत्साहनपुरस्कारौ इति प्रदास्यन्ते। एवं सर्वेभ्यो विजेतृभ्यः पञ्चदशाधिकैकलक्षं रूप्यकाणां पुरस्कारराशिः विद्युतीयप्रमाणपत्राणि च वितरिष्यन्ते। अपि च त्रयोदशजनपदेषु फेस्बुक्-पटले सर्वाधिकदर्शकसङ्ख्यां प्राप्तवद्भ्यस्त्रिभ्यः प्रतिभागिभ्योऽपि पृथक् पुरस्काराः प्रदास्यन्ते।
अस्य कार्यक्रमस्य कुशलं सञ्चालनम् अकादम्याः शोधनाधिकारिणा डाक्टर्-गुरुरानिहरीशचन्द्रेण कृतम्। अवसरेऽस्मिन् डाक्टर्-चमोलीसुशीलकुमारः रतूडीकिशोरीलालः फोन्दणिगणेशप्रसादः कुमारावधेशः सिंहमोहितस्तथा च सर्वेषां त्रयोदशजनपदानां संयोजकाः निर्णायकाश्च समुपस्थिता आसन्।
देवभूमौ उत्तराखण्डे शिशुभिः किलकिलावाचा संस्कृतवाण्याः अमृतं गीतम्। तस्यैव प्रमोदस्य वार्ता श्रूयताम्। उत्तराखण्डसर्वकारेण प्रतिष्ठितायाः उत्तराखण्डसंस्कृताकादम्याः तत्त्वावधाने २०२५-२६ वर्षे जनपदस्तरीया अन्तर्जालीय-संस्कृतगानप्रतिस्पर्धा समायोजिता। तस्यां मन्त्रगानं स्तोत्रपाठो गीताश्लोकगायनं संस्कृतगीतं चेति चतुर्विधाः विभागाः आसन्। शिशुवाटिकातः द्वितीयकक्ष्यापर्यन्तं पठन्तः प्राथमिकवर्गस्य बालकाः बालिकाश्चास्यां सोत्साहं भागं गृहीतवन्तः। इदानीं तेषां मधुरप्रयत्नानां फलानि प्रकाशितानि सन्ति।
अथ जनपदशः विजेतॄणां नामावली प्रस्तूयते।
प्रतियोगितायां अत्र २१,३४७ प्रवेशाः प्राप्ताः। तेषु हरिद्वारपब्लिकस्कूलविद्यालये पठन्तीद्वितीयकक्षायाः छात्रा ममतासुरभिः स्तोत्रपाठे १३७ अङ्कान् प्राप्य प्रथमस्थानमलभत। तत्रैव प्रथमकक्षायाः छात्रा सैनीसान्या मन्त्रपाठे द्वितीया अभवत्। डीएवीपब्लिकस्कूलरानीपुरस्य छात्रो गुप्तातन्मयः गीतगाने तृतीयस्थानभाक् सञ्जातः।
ऊधमसिंहनगरजनपदः। अस्मात् जनपदात् सर्वाधिकप्रवेशाः ६४,२०० संप्राप्ताः। काशीपुरस्थस्य जीडीगोयन्कापब्लिकस्कूलविद्यालयस्य प्रथमकक्षाछात्रो भट्टारवः स्तोत्रपाठे १४९ अङ्कैः प्रथमस्थाने व्यराजत। भट्टावनी मन्त्रपाठे द्वितीया भट्टशिवायश्च मन्त्रपाठे तृतीयः घोषितौ।
अल्मोड़ाजनपदः। अत्र १५,६०० प्रवेशाः आसन्। सनवालविद्यालयस्य द्वितीयकक्षाछात्रो जोश्यारवः मन्त्रपाठे १२९ अङ्कान् लब्ध्वा प्रथमः अभवत्। पाण्डेतृप्तिः स्तोत्रपाठे द्वितीया जोशीयश्वी च गीतगाने तृतीया विजयिनी अभूत्।
उत्तरकाशीजनपदः। उत्तरकाशीतः ६२,७२३ प्रवेशाः समागताः। आरासरग्रामस्थस्य यूजेसीपब्लिकस्कूलविद्यालयस्य प्रथमकक्षाछात्रो भट्टारवः स्तोत्रपाठे १४७ अङ्कैः प्रथमस्थानं प्राप्तवान्। सावलीहिमांशुः द्वितीयः चौहानसाक्षी च तृतीया अभवताम्।
रुद्रप्रयागजनपदः। अत्र ४८,४३० प्रवेशाः स्वीकृताः। मुनिकीरेतिस्थितस्य श्रीरामानन्दसंस्कृतविद्यामन्दिरस्य छात्रा भट्टाद्या मन्त्रपाठे प्रथमा बभूव। नेगीसान्वी स्तोत्रपाठे द्वितीया सृष्टिः च गीतगाने तृतीया अभवत्।
देहरादूनजनपदः। देहरादूनतः १४,१६५ प्रवेशाः आगताः। आर्यनस्कूलविद्यालयस्य छात्रः आद्यानः संस्कृतगीते १२३ अङ्कान् प्राप्य प्रथमस्थानं भजते। ममगाईंविहारः स्तोत्रपाठे द्वितीयः मानसी च मन्त्रपाठे तृतीया अभवत्।
चम्पावतजनपदः। अत्र १,५९,११५ प्रवेशाः प्राप्ताः। श्रीनगरस्थस्य एएनजेएसपब्लिकप्राथमिकविद्यालयस्य छात्रा तिवारीसान्वी स्तोत्रपाठे १३५ अङ्कैः प्रथमा अभूत्। माहेश्वर्यन्वेषा अनुष्का चेति द्वे गीतगाने तथा अपरा अनुष्का संस्कृतगीते विजयिन्यः अभवन्।
पिथौरागढ़जनपदः। अस्मात् जनपदात् ३,५५,२३७ प्रवेशाः स्वीकृताः। पिथौरागढस्थस्य यूजेसीपब्लिकस्कूलविद्यालयस्य छात्रो भट्टार्पितः मन्त्रपाठे १३७ अङ्कैः प्रथमस्थानमलङ्कृतवान्। रानीसान्वी जोशीसान्वी उप्रेतीसान्वी भट्टकोमला चान्याः विजयिन्यः घोषिताः।
चम्पावतजनपदस्य टानकपुरक्षेत्रम्। अत्र २,१२७ प्रवेशाः आसन्। टानकपुरस्थस्य दयारामपब्लिकस्कूलविद्यालयस्य छात्रा गोस्वामिमान्या संस्कृतगीते प्रथमा अभवत्। दिव्या द्वितीया सान्वी च तृतीया स्तोत्रपाठे विजयं प्राप्तवत्यौ।
अल्मोड़ाजनपदस्य विशेषप्रवेशाः। अत्र १,०९,२०० प्रवेशाः पुनः प्राप्ताः। अल्मोड़ानगरस्य निवेदनपब्लिकस्कूलविद्यालये पठन्ती अग्रवालसान्वी स्तोत्रपाठे १४० अङ्कान् लब्ध्वा प्रथमस्थानं गता। ममगाईंभाव्या कुमाई-अराध्या सान्वी सकलानिदिव्यांशी चान्यासु श्रेणिषु विजयिन्यः सन्ति।
चमोलीजनपदः। अत्र ९,००५ प्रवेशाः आसन्। गोपेश्वरस्थस्य यूजेसीपब्लिकस्कूलविद्यालयस्य छात्रो जोशीसिद्धान्तः स्तोत्रपाठे प्रथमः अभवत्। उपाध्यायार्यः सान्वी गोसायिंतन्या च क्रमशः द्वितीये तृतीये च स्थाने अतिष्ठन्।
नैनीतालजनपदः। अत्र ५६,३९२ प्रवेशाः संप्राप्ताः। हल्द्वानीनगरस्य आर्यनपब्लिकस्कूलविद्यालयस्य छात्रो जोशीहिमांशुः स्तोत्रपाठे १४१ अङ्कान् प्राप्य प्रथमः सञ्जातः। जोशी-आर्यनः भट्टसान्वी पाण्डेसान्वी खत्रिदिव्यांशी च स्वस्वविभागेषु श्रेष्ठतां प्रादर्शयन्।
बागेश्वरजनपदः। अस्मात् जनपदात् ३,८१,१९१ प्रवेशाः स्वीकृताः। राजकीय-इण्टर-कॉलेज-बागेश्वरस्य छात्रो नगरकोटिसलिलः स्तोत्रपाठे १३६ अङ्कैः प्रथमस्थानभाक् अभवत्। तिस्रः सान्व्यः अर्णवश्च अन्ये विजेतारः सन्ति।
स्पर्धाविषयकाः केचन मुख्यांशाः। त्रयोदशजनपदेभ्यः आहत्य ८०१ प्रवेशाः स्वीकृताः। तेषु ३४५ सम्पूर्णचलच्चित्राणि २४० लघुचलच्चित्राणि च आसन्। प्राथमिकवर्गे शिशुवाटिकातः द्वितीयकक्ष्यापर्यन्तं छात्राः भागं गृहीतवन्तः। आहत्य एकोनषष्टिः (५९) विजयिनः प्रतिभागिनः चिताः। विजेतृभ्यः सहस्ररूप्यकाणि (१०००) आरभ्य एकत्रिंशच्छतरूप्यकाणि (३१००) यावत् पुरस्कारधनं प्रदास्यते यस्य आहत्यराशिः षट्शताधिकषट्सहस्राधिकै लक्षरूप्यकाणि (१,०६,६००) भविष्यति।
सर्वाधिकवीक्षणकृते विशेषपुरस्कारघोषणा। येषां विजेतॄणां प्रवेशचलच्चित्राणि दर्शकैरधिकतमानि दृष्टानि तेभ्यः विशेषपुरस्काराः अपि घोषिताः। दर्शकप्रीतिः अपि देवप्रीतिरेव। तत्र शीर्षस्थाः त्रयः विजेतारः इमे सन्ति।
*मयालीजोशी प्रथमा दिवाभट्ट: द्वितीया प्राञ्जलाधिकारी तृतीय: सर्वाधिकसंख्यायां विजयिन: अभवन्*
१. प्रथमस्थानम्। पिथौरागढस्थस्य दस्कॉलर्सएकेडेमीविद्यालयस्य शिशुवर्गस्य (यूकेजी) छात्रा जोशीमयाली स्तोत्रपाठे चतुश्चत्वारिंशत्सहस्रं (४४,०००) दर्शकसंख्यां प्राप्य प्रथमं स्थानम् अलभत। पुरस्काररूपेण सा पञ्चदशशतरूप्यकाणि (१५००) प्राप्स्यति।
२. द्वितीयस्थानम्। तस्यैव विद्यालयस्य शिशुवर्गस्य (यूकेजी) छात्रा भट्टदिवा एकोनचत्वारिंशत्सहस्रं सप्तशतम् (३९,७००) दर्शकसंख्यां प्राप्य द्वितीयस्थानं गता। सा द्वादशशतरूप्यकाणां (१२००) पुरस्कारं सम्प्राप्स्यति।
३. तृतीयस्थानम्। अल्मोड़ानगरस्य निवेदनचिल्ड्रेनएकेडेमीविद्यालयस्य द्वितीयकक्षाछात्रः अधिकारिप्राञ्जलः षट्त्रिंशत्सहस्रं सप्तशतम् (३६,७००) दर्शकसंख्यां लब्ध्वा तृतीयस्थानमवाप। सः सहस्ररूप्यकाणां (१०००) पुरस्कारेण सम्मानयिष्यते।
एवं बालकानां संस्कृतगानकोलाहलेन देवभूमिः उत्तराखण्ढः पुनः धन्योऽभवत्। शास्त्रेषु श्रूयते नास्ति विद्यासमं चक्षुरिति। एतादृशाः स्पर्धाः शिशूनां हृदयेषु विद्यानुरागं जनयन्ति इति निश्चयः॥