संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
क्राइम

मिथ्या दहेजप्रकरणेभ्यः पुरुषस्य पीडापूर्णः मार्मिकः खण्डः..

“अहं_विवाहधनं_न याचितवान्” महोदय, अहं पुलिस-स्थानम् न आगमिष्यामि, अहम् अस्मात् गृहात् कुत्रापि न गमिष्यामि, अहं सहमतः यत् मम भार्यायाः सह किञ्चित् विरक्तिः आसीत्, मतभेदः विचारेषु च तनावः आसीत्, परन्तु विश्वासं कुरुत महोदय, “अहं विवाहधनं न याचितवान्”।

अद्य भार्यायाः समीपे एव विधिः अस्ति, समाजे स्त्रियाः विकासः अस्ति इति अहं सहमतः। मम एकमेव कामना आसीत् यत् मातापितरौ आदरणीयाः, ते अपि मातापितृत्वेन गणनीयाः, तेषां कदापि अपमानः न भवेत्। परन्तु इदानीं किं प्रयोजनं यदा प्रत्येकस्य सम्बन्धस्य सूत्रं भग्नं भवति तदा विश्वासं कुरुत महोदय, “अहं विवाहधनं न याचितवान्” इति।

सा परिवारेण सह वसति न रोचते, सा वदति न रसः, न आनन्दः, मां अस्मात् गृहात्, भाडे गृहे, मातापितृभ्यः प्रेमवृष्टौ किमपि न स्थापितं, आम् त्यजतु, त्यजतु यदि न’ मातापितृप्रेमं स्वीकुरुत, मम ताडनं स्मरिष्यसि,

तदा वादविवादः मातापितृभ्यः पृथक् भवितुं आरब्धवान्, कदाचित् समयः आगतः आसीत्, शान्तिं शान्तिं च नष्टं कर्तुं, एकस्मिन् दिने स्पष्टतया अहं मम भार्यायाः अङ्गीकारं कृतवान्, अहं मातापितरौ विना न जीविष्यामि, तस्याः मनः पूरितवान्। मया सह युद्धं कुर्वती सा मातृगृहं प्राप्तवती ।

२ दिवसानन्तरं मम भार्यायाः गृहात्, मम मातापितृभ्यः पृथक्, धमकी प्राप्ता, अन्यथा अहं भवन्तं पाठं पाठयिष्यामि, दहेजनियमस्य प्रभावं दर्शयिष्यामि। परिणामं ज्ञात्वा अपि सः प्रत्येकं तर्जनं आलिंगितवान्, विश्वासं कुरुत महोदय, “अहं विवाहधनं न याचितवान्” इति।

पत्नी अन्ते यत् उक्तवती तत् कृतवती, कलहः अन्यस्मिन् विषये आसीत्, परन्तु सा दहेजस्य नाटकं निर्मितवती। एकस्मिन् दिने एव मम कृते पुलिस-स्थानकात् कालः आगतवान् यत् सः स्वपत्न्याः दहेजं किमर्थं याचते इति मां तर्जयति स्म ।

मातापितरौ, भ्रातरौ, भगिन्यौ, श्वशुरौ सर्वेषां नाम प्रतिवेदने आसीत्।

गृहे सर्वे स्तब्धाः, सर्वे चिन्तिताः, अधुना अहं एकः उपविश्य चिन्तयामि, मम जीवने सा किमर्थम् आगता,

तस्य प्रति मया अपि प्रत्येकं दायित्वं निर्वहितम् आसीत् । अन्ते वयं दहेजस्य लोभी भवितुं अवसरं प्राप्तवन्तः, मधुरस्वप्नानां पोषणस्य कोऽपि उपयोगः नासीत्। अहं आहूतायां पुलिस-स्थानम् आगतः, निगूढः न पलायितवान्, परन्तु विश्वासं कुरुत महोदय, “अहं विवाहधनं न याचितवान्” इति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button