Month: April 2024
-
उत्तराखण्ड
“संस्कृतेन सर्वेषां स्पर्श: भवेत् “अ.भा.सं.मन्त्री जयप्रकाशवर्य:”
हरिद्वारं। संस्कृतभारती-उत्तराञ्चलस्य दिनद्वयस्य प्रान्तसमीक्षायोजनागोष्ठी शनिवासरे समारभत्। यत्र हरिद्वारे श्रीचेतनज्योति-आश्रमे प्रान्तसमीक्षायोजना-गोष्ठ्याः आरम्भ: सरस्वती-मातु: पुरत: दीपप्रज्ज्वलनेन अभवत् हरिद्वार-जनपदाध्यक्षः डॉ. अरुणमिश्रमहोदय: वेदध्वनिं शुभारम्भेस्मिन्…
Read More » -
पंजाब
पंजाबी-विश्वविद्यालयस्य ‘संस्कृत एवं पालि’ इत्यस्मिन् विभागे पूर्वछात्र-सम्मेलनं सम्पन्नम्
पंजाबी-विश्वविद्यालयस्य परम्पराम् अनुसरन् बुधवासरे पूर्वछात्रसम्मेलनं सम्पन्नम् अभवत् । यत्र ‘संस्कृत एवं पालि’इत्यस्मिन् विभागस्तरेपि स्वपूर्वछात्रेभ्य: कार्यक्रम: आयोजित: आसीत् । विभागस्य पूर्वछात्रसंगठनस्य…
Read More » -
उत्तरप्रदेश
गृहे गृहे संस्कृतद्वारा प्रारब्धा सरलसंस्कृतभाषा शिक्षणकक्षा— ‘मुकेशपाठक:’
लखनऊ। निदेशकः विनयश्रीवास्तवः उत्तरप्रदेशसंस्कृतसंस्थानद्वारा संचालिताया: गृहे गृहे संस्कृतयोजनायाः अन्तर्गतं एप्रिलमासस्य द्वादशदिवसीयसंस्कृतशिक्षणकेन्द्रस्य उद्घाटनं कृतवान्। सः स्वभाषणेन सर्वान् आचार्यान् बोधयति स्म। वरिष्ठप्रशासनिकपदाधिकारी…
Read More » -
उत्तरप्रदेश
अप्रैलमासीयम् उद्धाटनसत्रं सम्पन्नम्
वार्ताहर:-शशिकान्तः। अप्रैलमासे उत्तरप्रदेशसंस्कृतसंस्थालखनऊद्वारा २०२४ संस्कृतभाषाशिक्षणकक्षासु जीवनस्य सर्वाभिलाषान् स्पृशन्तीं देववाणीं शिक्षितुं चैत्रनवरात्रे अतीव संस्कृतरसः प्रसरति वसन्ते जनेभ्यः रोचते संस्कृतञ्च। प्रारम्भे वैदिकमङ्गलाचरणम्…
Read More » -
पंजाब
संस्कृतभारतीपञ्जाब-प्रान्ते अभवत् द्विदिवसीया समीक्षायोजनागोष्ठी
प्रेषक:-विनयसिंहराजपूत:।पंजाब।श्रीसरस्वतीसंस्कृतमहाविद्यालयखन्नायां संस्कृतभारतीपञ्जाबस्य द्विदिवसीया प्रान्तसमीक्षायोजनागोष्ठी सञ्जाता । यत्र प्रान्तकार्यकारिणी विभागसंयोजका: जिल्लासमिते: कार्यकर्तार: उपस्थिता: आसन्। गोष्ठ्यां गतवर्षस्य संस्कृतकार्याणां समीक्षां कृत्वा संस्कृतभारतीद्वारा पञ्जाबप्रान्ते…
Read More »