संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
Uncategorized

मुख्यमन्त्रिणा अनुमोदित: उत्तराखण्डप्रतियोगीपरीक्षा-अभ्यर्थने अनुचितसाधननिवारणम् एवं निवारणोपाय:) अध्यादेश: 2023

उत्तराखंडप्रतियोगीपरीक्षा-अभ्यर्थने अनुचितसाधननिवारणम् एवं निवारणोपाय:) अध्यादेश: 2023 मुख्यमंत्री-श्री-पुष्कर-सिंह-धामीद्वारा प्रतियोगीपरीक्षासु पारदर्शिता एवं निष्पक्षता सुनिश्चितं कर्तुं अनुमोदित: । अस्मिन् अध्यादेशे अपराधिनां विरुद्धं कठोरप्रावधानाः कृताः सन्ति। यदि कोऽपि व्यक्तिः, मुद्रणालयः, सेवाप्रदाता संगठनं, प्रबन्धनव्यवस्था, प्रशिक्षणसंस्था इत्यादयः अनुचितसाधनेषु संलग्नाः दृश्यन्ते तर्हि आजीवनकारावासस्य, १० कोटिरूप्यकाणां यावत् दण्डस्य च प्रावधानं कृतम् अस्ति। यदि कश्चन व्यक्तिः संगठितपरीक्षां कुर्वन्त्याः संस्थायाः सह षड्यंत्रं करोति तर्हि आजीवनकारावासपर्यन्तं दण्डः, १० कोटिरूप्यकपर्यन्तं दण्डः च इति व्यवस्था कृता अस्ति। यदि कश्चन अभ्यर्थी प्रतियोगितापरीक्षायां स्वस्य प्रतिलिपिं कृत्वा वा अन्येषां अभ्यर्थीनां प्रतिलिपिं कृत्वा वा अन्यायपूर्णसाधनेषु प्रवृत्तः इति ज्ञायते तर्हि वर्षत्रयस्य कारावासस्य, न्यूनातिन्यूनं पञ्चलक्षस्य दण्डस्य च प्रावधानं कृतम् अस्ति। यदि उक्त अभ्यर्थी अन्यप्रतियोगितपरीक्षायां पुनः दोषी ज्ञायते तर्हि न्यूनतमदशवर्षस्य कारावासस्य न्यूनतमं १० लक्षं दण्डस्य च प्रावधानं कृतम् अस्ति। यदि कश्चन परीक्षार्थी वञ्चनं कुर्वन् दृश्यते तर्हि आरोपपत्रस्य दाखिलीकरणदिनात् आरभ्य द्वौ पञ्चवर्षपर्यन्तं तस्य निषेधस्य प्रावधानं कृतम् अस्ति तथा च दोषीत्वस्य सति दशवर्षपर्यन्तं सर्वासु स्पर्धापरीक्षासु निषेधः करणीयः इति व्यवस्था कृता अस्ति यदि पुनः कोऽपि अभ्यर्थी नकलं कुर्वन् दृश्यते तर्हि क्रमशः पञ्चदशवर्षपर्यन्तं आजीवनं च सर्वासु प्रतियोगितापरीक्षासु निषेधं कर्तुं व्यवस्था कृता अस्ति। अनुचितसाधनप्रयोगेन प्राप्तं सम्पत्तिं संलग्नं भविष्यति। अस्मिन् अधिनियमस्य अन्तर्गतः अपराधः ज्ञातव्यः, अजमान्यः, असंयोग्यः च भविष्यति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button