संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

उत्तराखण्डे अहिंसकं आन्दोलनं कुर्वत्सु युवकेषु आरक्षिणां बर्बरदण्डप्रहार:।

• बेरोजगारसंघ-उत्तराखण्डस्य प्रदर्शनकारिणां महाक्रोश:।

• बेरोजगारसंघ-उत्तराखण्डद्वारा राज्यस्य सर्वेषां सहयोगस्य आह्वानं कृतं।

• परीक्षार्थिन: आग्रहं कुर्वन्ति यत् प्रथमं ukpsc इत्यस्य CBI अन्वेषणं भवेत् ततः परीक्षाः भवेत्।

उत्तराखण्ड। बेरोजगारसंघ-उत्तराखण्डद्वारा आक्रोशे कथनम् अस्ति यत् अहिंसकं आन्दोलनं कुर्वत्सु युवकेषु यदि भवन्तः दण्डप्रहारप्रयोगं कुर्वन्ति तर्हि शिलापातः भविष्यति… धामीमहोदय! भवतः कोऽपि भयं न करोति, यत्किमपि कर्तुं शक्यते तत् कुरु, परन्तु भवतः दुर्दिनानि आरभ्यत इति स्मर्यताम् । उत्तराखण्डः श्वः पिहित: एव तिष्ठति 10/2/2023 सर्वे सहभागं कुर्वन्तु, सन्देशः उत्तराखण्डस्य प्रत्येकभागं गन्तव्यम्। उत्तराखण्डे बेरोजगारसङ्घस्य उपरि आरक्षिणां बर्बरदण्डप्रहारस्य सीबीआइनिरीक्षणस्य आग्रहाय उत्तराखण्डे श्वः पिहित: करिष्यते तथा च उत्तराखण्डे स्वसमर्थन-अभ्यर्थी-भ्रष्टाचारे शान्तिपूर्वकविरोधे युवानः प्रदर्शनं करिष्यन्ति ।

बेरोजगारसंघ-उत्तराखण्डद्वारा राज्यस्य सर्वेषां सहयोगस्य आह्वानं कृतं । वयं सर्वेभ्यः पुलिसकर्मचारिभ्यः सूचयामः यत् कृपया तेषां असम्यकादेशानां अनुसरणं त्यजन्तु, येषां उपरि भवन्तः दण्डप्रहार-आरोपिताः , ते भवतः एव सन्ति। सर्वकारः आगमिष्यति गमिष्यति च, परन्तु एकदा जनसामान्यस्य सम्मुखे प्रतिमा कलङ्किता भवति तदा तस्याः संशोधनार्थं बहुकालं यावत् भवति, तत्क्षणमेव सर्वान् समये मुक्तं कृत्वा युवानः शान्तिपूर्वकं प्रदर्शनं कर्तुं भवेयु: ।

प्रथमं युष्माकं मध्ये जनान् प्रेषयिष्यन्ति, ततः यष्टीनां प्रयोगं करिष्यन्ति। तदा वयं अस्माभिः प्रेषितान् जनान् शिलापातं कर्तुं प्राप्नुमः, तदनन्तरं वयं बॉबी पवारं तस्य सहकारिणः च ये आन्दोलनस्य नेतृत्वं कुर्वन्ति तेषां मिथ्याप्रकरणेषु संलग्नाः करिष्यामः तथा च क्रमेण आन्दोलनं मर्दयिष्यामः, एषः एव तेषां कार्यपद्धतिः अस्ति तथा च वयम् अस्मिन् कुशलाः स्मः , जानीतः ! शृणु धामीमहोदय, भवान् किं मन्यते, वयं भ्रातृन् एकान्ते त्यक्ष्यामः, म्रियमाणाः अपि भविष्यामः परन्तु अस्मिन् समये पश्चात्तापं न करिष्यामः।
इदानीं CBI अन्वेषणं भविष्यति, परन्तु अधुना भवन्तः अपि आसन्दतः निष्कासिताः भविष्यन्ति। सीबीआई परीक्षणस्य आग्रहाय आन्दोलनम् भविष्यति । देहरादून-नगरस्य वीथिषु शतशः छात्राः प्रविश्य मुख्यमन्त्रीविरुद्धं उद्घोषान् उत्थापयन्ति। उत्तराखण्डस्य एसटीएफ इत्यनेन उक्तं यत् ukpsc द्वारा संचालितं पटवारीलेखपालपत्रं प्रसारितं जातम्, अस्मिन् भ्रष्टाचारे ukpsc इत्यस्य अतिगोपनीयविभागस्य द्वौ सेक्शन् अधिकारिणौ संजीवकुमारः संजीवकुमारश्चतुर्वेदी च आरक्षिभि: गृहीतम् अस्ति। भाजपानेतृणां अपि आरोपाः कृताः सन्ति। एकस्य अनुभागाधिकारिणः पत्न्याः नाम अपि आगतं अस्ति। परीक्षार्थिन: आग्रहं कुर्वन्ति यत् प्रथमं ukpsc इत्यस्य CBI अन्वेषणं भवेत् ततः परीक्षाः भवेत् । परन्तु धामी-सर्वकारेण एसटीएफ-संस्थायाः अन्वेषणं अपहृत्य एस.आइ.टी. एतत् एव छात्राः वदन्ति । उत्तरखण्डबेरोजगारसङ्घस्य नेतृत्वे गान्धीपार्कः अभ्यर्थीभ्रष्टाचारे विरुद्धं प्रतिलिपिविरोधी अधिनियमस्य आग्रहाय देहरादूननगरे सत्याग्रहे भागं प्रदर्शनकारिण: गृहीतवान् । यावत् प्रतिलिपिकाराणाम् नाम सार्वजनिकं न भवति तथा च लोकसेवा अधीनस्थसेवाचयनायोगः स्वच्छः न भवति तावत् प्रत्येकं अभ्यर्थिषु भ्रष्टाचार: भविष्यति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button