संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

सहायकनिदेशकस्य कार्यशैल्याः कारणेन सर्वकारस्य लोकप्रियता वर्धमाना अस्ति ।

२०२३ तमस्य वर्षस्य फरवरी-मासस्य द्वितीये दिने प्रसिद्धस्य अन्तर्राष्ट्रीयप्रसिद्धस्य ज्योतिर्विद: डॉ. चण्डीप्रसादघिल्डियालस्य सहायकनिदेशकस्य आशीर्वादेन मम पत्नी मम प्रियविद्यालये Government Inter College Makku Rudraprayag इत्यत्र अतिथिशिक्षकरूपेण आनुकूल्यनियुक्तिमिति सम्प्राप्ता एतदर्थं अहं मम सम्पूर्णं परिवारं च सहायकनिर्देशकस्य सर्वात्मना कृतज्ञतां वदामः - "वेदप्रकाशपुरोहित:" संस्कृतमहाविद्यालय:मण्डलचमोली

देहरादून। सहायकनिदेशकशिक्षा तथा संस्कृतशिक्षा डॉ. चण्डीप्रसादघिल्डियालस्य अद्भुतकार्यशैल्याः कारणात् सम्पूर्णे राज्ये सर्वकारस्य लोकप्रियता वर्धमाना अस्ति।

अस्मिन् सन्दर्भे सामाजिकमाध्यमेषु सर्वेक्षणं कृत्वा तत् ज्ञायते । प्रत्येकं अधिकारी सशक्तः भवति, परन्तु यदि कस्यचित् अधिकारीगणः प्रशासनिकक्षमता अपि च सामाजिकसामंजस्यं, छात्रवृत्तिः, समन्वयः च सर्वै: सह कार्यं कर्तुं क्षमता भवति, तर्हि निश्चितरूपेण सम्पूर्णविभागस्य लाभः भवति, तथा च सर्वकारस्य लोकप्रियता वृद्धि: तथा च अद्यत्वे सर्वोन्नति: एतत् भवति, यतः डॉ. चण्डीप्रसाद घिल्डियालः शिक्षा-संस्कृतशिक्षाविभागे सहायकनिदेशकपदं स्वीकृतवान्, तस्य निःस्वार्थतया समन्वयेन च कार्यस्य अद्भुतप्रशासनिकशैली सर्वत्र प्रशंसिता अस्ति, विभागस्य जनाः च स्थगितवन्तः कृतं कार्यं अपि सम्पन्नं भवति, अग्रे गन्तुं मार्गः अपि प्रशस्तः भवति, अस्मिन् सन्दर्भे सामाजिकमाध्यमेषु अपि शिक्षकानां कर्मचारिणां च चर्चा प्रचलति यत् तेषां सद्भावस्य, बौद्धिकक्षमतायाः, उच्चस्तरस्य ज्ञानस्य च कारणात् अन्यविभागेषु कर्मचारिणः प्रत्यक्षकार्यमपि दातव्यम्।न्यायश्च परोक्षरूपेण क्रियते।

अस्मिन् सन्दर्भे शिक्षकाः कर्मचारी च अन्यविभागेषु अनावश्यकरूपेण अटन्तं स्वस्य विभागीयं व्यक्तिगतं च कार्यं तेषां सह चर्चां कुर्वन्ति तथा च डॉ. घिलडियालः स्वस्य व्यक्तिगतसम्बन्धानां सूचनानां च आधारेण हस्तक्षेपं कृत्वा सर्वथा असहायः दुर्बलः च अनुभवति।जनानाम् राहतं प्रदातुं , एतादृशी कार्यशैली राज्यस्य केन्द्रसर्वकारस्य च लोकप्रियतां वर्धयति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button