संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्ड

डॉ. रामभूषणबिजलवाणवर्य: पुनः संस्कृतविद्यालय-महाविद्यालयशिक्षकसंघ-उत्तराखण्डस्य निर्विरोध: प्रदेशाध्यक्ष: ।

उत्तराखण्डस्य संस्कृतविद्यालयमहाविद्यालयशिक्षकसङ्घस्य त्रिवार्षिकसामान्यनिर्वाचने राज्यस्य शिक्षकैः सर्वसम्मत्या डॉ. रामभूषणबिजलवाणं निर्विरोधं प्रदेशाध्यक्षत्वेन पुनः निर्वाचितं, प्रदेशमहासचिवपदे डॉ. नवीनचन्द्रजोशीं निर्विरोधं निर्वाचितं च घोषितम् . ८ फेब्रुवरी दिनाङ्के उत्तराखण्डस्य संस्कृतविद्यालयमहाविद्यालयशिक्षकसङ्घस्य प्रदेशकार्यकारी शिक्षकाः च सर्वसम्मत्या डॉ. रामभूषणबिजलवाणं प्रदेशाध्यक्षत्वेन डॉ. नवीनचन्द्रजोशीं च राज्यमहासचिवत्वेन निर्विरोधं घोषयितुं प्रस्तावम् अङ्गीकृतवन्तः। एतेन सह डॉ.मुख्यसंरक्षक: डा.कीर्तिबल्लभः जोशी एवं डॉ. राजेन्द्रगैरोला संयोजक: एवं डॉ. द्रवेश्वरप्रसादथपलियाल: कोषाध्यक्ष:- डॉ. सुनीलबिजलवाण: एवं शेषनारायणभट्ट: एवं हर्षमणिरातुरी प्रदेशोपाध्यक्ष:, प्रदेशसंयोजक: डॉ. शैलेन्द्रप्रसादडंगवाल: प्रदेशप्रवक्ता डॉ. सजेन्द्रनौटियाल:, संयुक्तमन्त्री कैलाशसेमवाल:, संगठनमन्त्री दिनेशध्यानी, वरिष्ठसदस्याः सुनीलफोन्दणी, श्रीमती सुनीता हरबोला च निर्वाचिताः अन्ये पदाधिकारिणः अपि निर्वाचिताः अभवन्। डॉ. रामभूषणबिजलवाण: निर्विरोधनिर्वाचितः अध्यक्षः जातः । सः संस्कृतविद्यालयस्य महाविद्यालयस्य च समस्यानां समाधानार्थं सदैव प्रयत्नः करिष्यामि इति उक्तवान्। काश्चन समस्याः अपि निराकृताः, केचन अद्यापि कर्तव्याः, शिक्षकानां समस्यानां समाधानार्थं प्रयतन्ते। राज्यस्य शतप्रतिशतम् अध्यापकाः पुनः प्रचण्डं समर्थनं दत्तवन्तः, तदर्थं सर्वेभ्यः कृतज्ञतां प्रकटयामिति बिजलवाणवर्य: प्ओक्तवान् । प्रदेशमहासचिवः अवदत् यत् संस्कृतं राज्यस्य द्वितीया राजभाषा अस्ति, तस्य विकासाय निरन्तरप्रयत्नाः क्रियन्ते। सम्प्रति संस्कृतविद्यालये महाविद्यालये च बहवः समस्याः सन्ति, येषां समाधानार्थं निरन्तरप्रयत्नाः क्रियन्ते । तेनापि निर्विरोधनिर्वाचितत्वेन राज्यस्य शिक्षकाणां कृतज्ञता प्रकटिता। सर्वेषां शपथग्रहणसमारोह: पुन: शीघ्रं प्रारभ्यते ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button