उत्तराखण्ड

जीवने प्रथमवारं संघस्य शीर्षनेतृत्वस्य कथनं अस्मान् बाधितवान् । को सः पण्डितः यः जातिवादस्य आधारशिलाम् अस्थापयत् “रमेशचन्द्रबलूनी-अकिंचन:”

१९८५ तमे वर्षे प्रथमवारं राष्ट्रीयस्वयंसेवकसङ्घस्य परिचयः अभवत् । यतो हि संघशाखा पूर्वं तस्य विद्यालयस्य परितः आसीत्, तथैव ब्राह्मलिन पूज्यगुरुदेवः श्री गिरिधर सिलोडी जी तत्कालीनक्षेत्रप्रचारकः आसीत्, अतः संघे प्रवेशः अनिवार्यः आसीत् । पूज्यगुरुजी के मार्गदर्शने संध्याशाखा राघवशाखानाम्ना 1992 वर्षम् इव प्राचलत्, क्रमेस्मिन् श्रीरामजन्मभूमि-आन्दोलने सक्रिय भूमिका निर्वहने सौभाग्यं प्राप्तं । तस्मिन् एव वर्षे यदा मया अध्ययनार्थं वृन्दावनं गन्तव्यम् आसीत् तदा तत्र शाखागमनस्य क्रमः भग्नः आसीत्, यतः छात्रावासस्य कठोरनियमाः बाधकाः आसन्। परिस्थित्या शाखगमनस्य क्रमः भग्नः आसीत्, परन्तु शाखस्य पूर्वसंस्काराः प्रौढाः अभवन् ।
अद्यत्वेऽपि ते संस्काराः सजीवाः सन्ति, वयं संघस्य विचारधारात:, देशभक्तित:, निःस्वार्थसुदृढकार्यक्षमतात: च गर्विताः स्मः यतोहि वयं जनान् संघेन सह सम्बद्धं कर्तुं शिक्षितवन्तः, सामाजिकसौहार्दः एव संघस्य तादात्म्यं संस्कृतिः च। परन्तु जीवने प्रथमवारं संघस्य शीर्षनेतृत्वस्य कथनं अस्मान् बाधितवान्। तस्य मते भारते जातिवादः पण्डितानां दानम् अस्ति । यदि एतत् वचनं पाखण्डस्य अपरिचितस्य वा स्यात् तर्हि सामान्यं मन्य वयं तस्य अवहेलनां कर्तुं शक्नुमः स्म, परन्तु उत्तरदायी सज्जनस्य एतादृशं वचनम्???
अहं प्रार्थयामि यत् को सः पण्डितः यः जातिवादस्य आधारशिलाम् अस्थापयत्, सामाजिकविघटनस्य विषं रोपितवान्। एतस्य प्रकटीकरणं तेषां नैतिकदायित्वमपि अस्ति ये अस्य अनावश्यकविवादस्य जन्म दत्तवन्तः।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Back to top button