संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डधार्मिकलाइफस्टाइलहरिद्वार

ज्योतिषशास्त्रं मानवजातेः मार्गदर्शक: कालनिर्धारकं विज्ञानम्

उत्तराखण्डसंस्कृताकादम्या: परिसरे अखिलभारतीयज्योतिषसम्मेलनस्य अभवत् आयोजनं

हरिद्वार। उत्तराखण्डसंस्कृताकादम्या: परिसरे अखिलभारतीयज्योतिषसम्मेलनस्य आयोजनं सञ्जातं । ज्योतिषसम्मेलने देशस्य विभिन्नराज्येभ्यः ज्योतिर्विदुषां सम्मेलनम् अभवत् । कार्यक्रमस्य आरम्भः स्वामीनित्यानन्दवेदविद्यालयस्य वैदिकपुरोहितैः वैदिकाह्वानेन च आगन्तुकैः अतिथिभिः दीपप्रज्ज्वालनद्वारा सरस्वतीपूजनेन च अभवत्। आगन्तुकातिथीनां स्वागतं कार्यक्रमसंयोजक: पण्डित: रमेशसेमवाल: अकादमीसचिवशिवप्रसादखालीवर्य: कृतवन्तौ। सम्मेलनस्य मुख्यविषयः ज्योतिषशास्त्रे मुहूर्तस्य महत्त्वम्, वास्तुशास्त्रे गृहनिर्माणपद्धतिः च आसीत् । प्रमुखाः ज्योतिर्विद: विषयेषु स्वस्य शोधपत्राणि प्रस्तुतवन्तः ।

अवधूतमण्डलाश्रमहरिद्वारस्य अध्यक्षः स्वामी रूपेन्द्रप्रकाशमहाराजः ज्योतिषशास्त्रस्य महत्त्वं प्रकाशयन् उक्तवान् यत् ज्योतिषं न केवलं वेदेषु नेत्रं अपितु अस्मिन् जगति सर्वेषां मानवजातेः मार्गदर्शकं कालनिर्धारकं च विज्ञानम् अस्ति। ज्योतिषशास्त्रं विना जीवनस्य कल्पना न सम्भवति यतोहि ज्योतिषशास्त्रस्य साक्षात् सम्बन्धः अस्माकं सौरमण्डलेन सह अस्ति तथा च आधुनिकविज्ञानेन ग्रहकिरणाः अस्माकं जीवनं प्रभावितं करोति इति सिद्धान्तमपि स्वीकृतम् अस्ति । कार्यक्रमस्य समन्वयकः ज्योतिर्विद् रमेशसेमवालः अवदत् यत् ज्योतिषशास्त्रे मुहुर्तस्य विशेषं महत्त्वं वर्तते। मनुष्याः जन्ममरणं विहाय प्रत्येकस्मिन् कार्ये मुहूर्तस्य विषये विचारं कुर्वन्ति।आधुनिकयुवकाः स्वमूल्यानां सिद्धान्तानां च अनुसरणं कुर्वन्तु, अतः एव एतादृशसम्मेलनम् अतीव आवश्यकम् अस्ति।

कार्यक्रमे जयपुरतः आगतः अंकशास्त्रज्ञः कुमारगणेशः संख्याशास्त्रस्य मुख्यसिद्धान्तान् व्याख्याय उक्तवान् यत् ज्योतिषे न केवलं जन्मतिथिः अपितु जन्ममासस्य जन्मवर्षस्य च विशेषं महत्त्वं वर्तते। कार्यक्रमस्य अध्यक्षतां कुर्वन् रामानुजसंस्कृतमहाविद्यालयस्य पूर्वप्राचार्य: डॉ. ओमप्रकाशभट्टः ज्योतिषशास्त्रस्य वास्तुशास्त्रस्य च महत्त्वं प्रकाशयन् अस्माकं शरीरं पञ्चतत्त्वैः निर्मितं जीवजगत् अपि पञ्चभिः निर्मितम् इति अवदत् । एतेषां पञ्चानां तत्त्वानां अनुपातेन मानवशरीरस्य स्वास्थ्यं निर्भरं भवति । यस्मिन् भवने मनुष्याः निवसन्ति तस्मिन् भवने पञ्चतत्त्वानां शुद्धता अस्माकं शारीरिकं मानसिकं च स्वास्थ्यं प्रभावितं करोति, अतः वास्तु-अनुसारं भवननिर्माणम् अतीव महत्त्वपूर्णम् अस्ति। प्रख्यातः ज्योतिषाचार्य: अनिलवत्सः ज्योतिषमुहूर्तनिर्धारणे पञ्चाङ्गानां भूमिकायाः ​​विषये प्रकाशं क्षिपन् सर्वैः पञ्चाङ्गकारैः मिलित्वा तिथयः इत्यादयः निर्धारितव्याः इति उक्तवान् । उत्तराखण्डस्य प्रसिद्धपंचांगस्य वाणीभूषणसम्पादक: पं. त्रिलोचनव्यास: सर्वविदुषां कृते ज्योतिषिणां कृते जनताया: कृते च ज्योतिषगूढरहस्यं सम्पूर्णसमाजसमक्षं प्रस्तुतीकरणस्य आग्रहं कृतवान् । वास्तु इत्यस्य महत्त्वं व्याख्याय श्रीलालबहादुरशास्त्रीकेन्द्रीयसंस्कृतविश्वविद्यालयस्य नवीदिल्लीत: ज्योतिषविभागस्य सहायकाचार्य: डॉ. रतनलालः उक्तवान् यत् भवननिर्माणे वास्तु अस्माकं जीवने अनुकूलं प्रतिकूलं च प्रभावं जनयति। अकादमीकोषाध्यक्ष: सत्येन्द्रप्रसादडबराल: सर्वेषाम् अतिथीनाम् आगंतुकानां च धन्यवादज्ञापनं विहितवान् । कार्यक्रमसंचालनं शोधाधिकारी/ समन्वयक: डॉ. हरिशचन्द्रगुरुरानी कृतवान् । अवसरेस्मिन् संस्कृतविश्वविद्यालयस्य कुलसचिव: गिरीशकुमार: अवस्थी, संस्कृतभारतीसदस्य: देशराजशर्मा, कमलकिशोरमहाराज:, भगीरथशर्मा, प्रकाशनाधिकारी किशोरीलालरतूडी, प्रशासनिकाधिकारी लीला रावत:, पुस्तकालयसहायक: रामकठैत:, डॉ. वाजश्रवा आर्य:, रोशनगौड: , डॉ.रतनलाल:, डॉ. राजकुमारद्विवेदी, डॉ. राधेश्यामबहुखण्डी, तारदत्त: अवस्थी, दिव्या, आकांक्षा, मोहित:, अश्विनी, कविता, ओमप्रकाशभट्ट:, संतोष:, विवेकपंचभैया, वेवीत्रिपाठी, प्रीतम:, पंकज: आदय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button