संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डहरिद्वार

शासनद्वारा संस्कृतनामोल्लेखनस्य संस्कृतसंघेन कृतं स्वागतं , प्रोक्त: अभिनन्दनीय: उपक्रम: ऐतिहासिक: मानदण्ड: च

संघेन संस्कृतक्षेत्रे सेवावसरस्य कार्यान्वयनम् अपि समर्थितम्।

उत्तराखण्डस्य द्वितीयराजभाषाया: संस्कृतस्य प्रचारार्थं मुख्यसचिवराधारतूडीद्वारा राज्यस्य सार्वजनिकस्थानानां, विमानस्थानकानाम्, बसस्थानकानां, सार्वजनिकक्षेत्रस्य कार्यालयानां च नाम संस्कृतभाषया सह हिन्दीभाषायां, आङ्ग्लभाषायां च लेखितुं आदेशस्य उत्तराखण्डसंस्कृतविद्यालयमहाविद्यालयप्रबन्धकीयशिक्षक- संघेन हार्दिकस्वागतेन सहैव अभिनन्दनीयं धन्यवादं च प्रकटितम्।
ऋषिकुलविद्यापीठे आयोजितायां संस्कृतशिक्षकाणां सभायां सम्बोधयन् राज्यमहासचिवः डॉ. नवीनचन्द्रपन्तः उक्तवान् यत् प्रधानसचिवेन कृताः प्रयासाः ऐतिहासिकाः, मानदण्डा: च सिद्धाः भविष्यन्ति। सः संस्कृतप्रचारस्य संरक्षणस्य च उत्तरदायित्वं प्रशासनमयं भवितुमर्हति इति उक्तवान् ।द्वितीयराजभाषायाः विकासाय अतीव शीघ्रमेव उपक्रमः करणीयः इति सः अवदत् यत् यदि सर्वे विभागाः राधारतूडीद्वारा निर्गतं सर्वकारीय-आदेशं अक्षरश: अनुसरणं कुर्वन्ति तर्हि राज्यस्य द्वितीया राजभाषा प्रसरति इति। सः राज्यसर्वकारात् अपि आग्रहं कृतवान् यत् संस्कृतभाषाया: सम्भाषणं अध्ययनं कुर्वन्तः अध्यापनं च कुर्वन्तः जनानां कृते सेवाप्राप्ते: अवसरान् वर्धयितुं आवश्यकता वर्तते यदि संस्कृतविद्यालयेषु संसाधनानाम् आधुनिकशिक्षायाः च व्यवस्था भवति तर्हि संस्कृतम् अध्ययनं कुर्वतां छात्राणां संख्या वर्धते तथा च एषा संख्या यदि सेवावसरान् प्राप्नोति तर्हि बहुगुणं वर्धयिष्यति।
प्रबन्धकीयशिक्षकसंघहरिद्वारस्य जिल्लाध्यक्ष: पण्डितहेमन्ततिवारी उक्तवान् यत् राज्य सरकारस्य अयम् उपक्रम: अद्वितीय: सिद्ध: भविष्यति यदि भूमिगतं कार्यान्वयनं संजायते तु निश्चितरूपेण मुख्यसचिवस्य अयम् आदेश: ऐतिहासिकादेश: गण्यते। जिल्लामहासचिवः आचार्य: महेशबहुगुणा अस्मिन् अवसरे उक्तवान् यत् धामीसर्वकारस्य प्रशंसाम् कुर्वन् सः अवदत् यत् यदि भाजपासर्वकारेण संस्कृतस्य प्रचारः न भवति तर्हि पुनः कदापि न भवितुं शक्नोति तथा च भाजपायाः अपि संस्कृतस्य प्रति उत्तरदायित्वं वर्तते, अतः सर्वकारस्य उत्तरदायित्वं वर्धते केवलं उपक्रमः करणीयः एव भविष्यतीति न कार्यान्वयनम् आवश्यकम् इति। जिल्लामहासचिवः अवदत् यत् शीघ्रमेव राज्यस्य मुख्यमन्त्री, संस्कृतशिक्षामन्त्री, मुख्यसचिवः च अभिनन्दिताः अस्मिन्नवसरे भविष्यन्ति। संगोष्ठ्यां मनोजशर्मा, आचार्यभास्करबगौली, रमेशचन्द्रजोशी, श्रीमती उमा, चंपा जोशी, गीता आदय: उपस्थिता: आसन्।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button