संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशउत्तराखण्ड

नवशिक्षानीति: विद्यार्थिषु सर्वांगीणविकासे सहयोगी “प्रो.अन्नपूर्णानौटियाल:”

(फरवरीमासस्य प्रशिक्षणकार्यक्रमः यूजीसीमालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रस्य, हे.न.ब.गढ़वालविश्वविद्यालयश्रीनगरगढ़वालद्वारा आरब्ध: अनेकेभ्य: राज्येभ्यः शिक्षकाः प्रशिक्षणं गृह्णन्ति)

। श्रीनगरं। भारतसर्वकारेण कार्यान्वितायाः दूरदर्शीनवीनशिक्षानीतेः विविधपक्षेषु केन्द्रितः पञ्चदशदिवसीयः कार्यक्रमः उत्तराखण्डस्य श्रीनगरगढ़वालस्य हे.न.ब.गढ़वालविश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण १५ फरवरी २०२४ तः आरब्धः अस्ति। यस्मिन् उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः अनेकेभ्यः राज्येभ्यः शिक्षकप्रतिभागिनः प्रशिक्षणं गृह्णन्ति। अस्मिन् कार्यक्रमे उत्तराखण्ड:, उत्तरप्रदेश:, नवदिल्ली, राजस्थानं, महाराष्ट्र:, हरियाणा, बिहार:, कर्नाटक:, तमिलनाडु: इत्यादीनां राज्यानां शिक्षकाः भागं गृह्णन्ति।

अस्मिन् अवसरे विश्वविद्यालयस्य कुलपतिः प्राध्यापिका अन्नपूर्णा नौटियालः अवदत् यत् नूतना शिक्षानीतिः सर्वतोन्मुखीविकासे महत्त्वपूर्णा अस्ति। तया कथितं यत् अस्माकं विश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षण- केन्द्रेण आयोजिते अस्मिन् चतुर्थे कार्यक्रमे अनेकेभ्य: राज्येभ्यः शिक्षकाः बहुसंख्येन भागं गृह्णन्ति। तया अग्रे उक्तं यत् अस्माकं विश्वविद्यालयस्य मालवीयमिशनटीचरट्रेनिंगसेंटर ‘ एन ई पी 2020 ओरिएंटेशन एंड सेंसटाइजेशन ‘ इत्येतेषु केंद्रित: प्रशिक्षणकार्यक्रम: भारतसर्वकारस्य एकमहत्त्वाकांक्षी उपक्रम: आयोजितो वर्तते। अस्यान्तर्गतम् उच्चशिक्षाया: विविधविषयेषु निरन्तरम् अन्तर्जालीय-मोड्-मध्ये संचालनम् संजायते । अपि च, सर्वकारस्य अस्मिन् उपक्रमे देशस्य अनेकराज्येभ्यः प्रतिभागिनः गढ़वालविश्वविद्यालयस्य मालवीयकेन्द्रात् अन्तर्जालीयलाभं प्राप्नुवन्ति इति महती आनन्दस्य विषयः। तदर्थं सा केन्द्रस्य सम्पूर्णं आयोजनसमित्याः सर्वेभ्यः सहभागिभ्यः च शुभकामनाम् अयच्छत् ।

उल्लेखनीयं यत् मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रद्वारा यूजीसीद्वारा प्रशिक्षणकार्यक्रमाणाम् आयोजनं उच्चशिक्षणसंस्थासु कार्यं कुर्वतां शिक्षकाणां कृते नूतनशिक्षानीतेः सूक्ष्मतां अवगन्तुं भारतसर्वकारस्य महत्त्वाकांक्षी उपक्रमः अस्ति। अस्य अन्तर्गतं गढवालविश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण उच्चशिक्षायाः विभिन्नविषयेषु प्रशिक्षणकार्यक्रमाः अपि निरन्तररूपेण आयोजिताः सन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button