संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डसंस्कृत भारतीहरिद्वार
Trending

संस्कृतभारती-उत्तराञ्चलस्य विद्वत्परिषद्द्वारा समारब्ध: शास्त्रप्रबोधनवर्ग:

सहायकाचार्य: डा.दामोदरपरगैंवर्य: सञ्चालयति वर्गं

• कुलपतिना प्रो.दिनेशचन्द्रशास्त्रीवर्येण कृतं विधिवदुद्घाटनं

हरिद्वार। संस्कृतभारती-उत्तरांचलम् इति संस्कृतस्य प्रचाराय प्रसाराय च सदैव प्रयतमाना संस्था संस्कृतसम्भाषणशिबिराणाम् आयोजनं, शिक्षकाणां प्रशिक्षणं, संस्कृतभाषायां वातावरणस्य कृते विविधाः कार्यक्रमाः भाषाबोधकक्षा च समये समये सञ्चालयति। यस्मिन् अनेके संस्कृतस्य कार्यकर्तारः विद्वांसः च शरीरं, मनः, धनं च समस्तं समयं ददति। तस्मिन् एव क्रमे छात्राणां विकासाय संस्कृतस्य प्रचारार्थं च शास्त्रपरम्परां च जीवन्तं कर्तुं च व्याकरणस्य तर्कशास्त्रस्य अध्ययनम् अनौपचारिकरूपेण उत्तराखण्डसंस्कृतविश्वविद्यालये सेवां कुर्वन् व्याकरणस्य सहायकाचार्य: श्री दामोदरपरगैंवर्येण आरब्ध: आसीत् ।

23-4-23 दिनांकात् कुलपति: प्रो. दिनेशचन्द्रशास्त्रीवर्यस्य सान्निध्ये संस्कृतभारतीविद्वत्परिषद्द्वारा शास्त्रीयकक्षाया: शास्त्रप्रबोधनवर्गस्य औपचारिकोद्घाटनं सञ्जातं । यस्मिन् लघुसिद्धान्तकौमुदी व्याकरणसिद्धान्तकौमुदी तर्कशास्त्रादिशास्त्राणाम् अध्यापनम् अध्ययनं च संजायते। शास्त्राध्ययनवर्गस्य संचालने प्राध्यापकः शास्त्री उक्तवान् यत् अस्माकं जीवनाय शास्त्राणि शस्त्राणि च द्वयमपि आवश्यकम्, भाषायाः शुद्धिः केवलं व्याकरणद्वारा एव भवति, अतः अस्माभिः संस्कृतसम्भाषणद्वारा अपि शास्त्राध्ययनं करणीयम्, तर्कः एव विज्ञानवत् अस्ति, यो हि अस्मान् परिचयं ददाति कारणैः सह प्रत्येकतत्त्वस्य परिचयं ददाति। संस्कृतविद्वत्परिषदः सदस्यः डॉ. कञ्चनतिवारीः अवदत् यत् केवलं शास्त्रेभ्यः ज्ञानमेव न अपितु जीवनस्य अनुशासनमपि प्राप्नुमः, येन वयं पृथिव्याः सर्वैः प्राणिभिः सह सामञ्जस्येन जीवितुं शक्नुमः।संस्कृतस्य सर्वेषां शास्त्राणां शाब्दिकार्थस्य सम्यक् ज्ञानं वयं व्याकरणमात्रात् प्राप्नुमः।

व्याकरणविद्वान् डॉ. दामोदरपरगैवर्य: अस्मिन् अवसरे उक्तवान् यत् जनानां संस्कृताय यथा आदरः अस्ति, तथैव छात्राणां शास्त्रं प्रति आदरः अस्ति । अतः छात्राणां संस्कृतविकासाय शास्त्राध्ययनकक्षा आरब्धा अस्ति। अद्यावधौ अयं वर्गः अनौपचारिकरूपेण प्रचलति स्म अधुना संस्कृतविद्वद्परिषदः अन्तर्गतं शास्त्राध्ययनवर्गः निरन्तरं भविष्यति। छात्राणां जीवनस्य समग्रं कल्याणं “सर्वस्य लोचनं शास्त्रम्” इति शास्त्राणां अध्ययनेन एव सम्भवति। शास्त्रं तत् नेत्रं यस्य माध्यमेन सर्वं द्रष्टुं शक्यते। सः अवदत् यत् अत्र हरिद्वारनगरस्य आनन्दनिलयमनिवासस्थाने कक्षाः निरन्तरं भविष्यन्ति, तथैव सप्तदिवसीयः पञ्चदिवसीयः शास्त्रप्रबोधनवर्गः संस्कृतविद्वतपरिषदः समये समयेपि आरप्स्यते। कक्षायां
व्रजेशजोशी कमलेशजोशी पंकज: प्रवीण: पवनशर्मा चादय: आहत्य पञ्चविंशतिछात्रा: शास्त्राध्ययने प्रवृत्ता: सन्ति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button