संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
कण्वनगरीकोटद्वार
Trending

नन्दबाबा कृष्णश्च समस्तजगते गोपालनस्य बृहत्तमं सम्मानं दत्तवन्तौ- "आचार्यश्रीसीताशरण-महाराज:"

गौपूजा त्रयस्त्रिंशद्देवानां समा पूजा

कण्वनगरीकोटद्वारस्थे सिद्धबलीधामपवित्रतीर्थस्थले जयभारतीपब्लिकस्कूल इत्यत्र संजायमाने दिव्यामृतश्रीमद्भागवतकथाया: शुभावसरे प्रसिद्धगोपालमणिमहाराज्ञ: वरदहस्त: शिष्यात्मज: श्रीसीताशरणमहाराज: गौ कथा सन्त: श्रीकृष्णकथां विस्तारितवान् । होलिकाया: शुभावसरे सप्ताहयज्ञे विप्रमण्डली-सहितं सुमधुर-संकीर्तन-सहितं बहु-नृत्यानन्दं संजातं । वृजमंडलं गोकुलं, मथुरां, वृन्दावनम् इव अत्र जनाः भक्तिहर्षे निमग्नाः नृत्यन्ति स्म। बालानाम् अद्भुतलीलानां वर्णनं कुर्वन् महाराजश्रीः अवदत् यत् लीलानां आनन्दः अस्मान् ईश्वरस्य आनन्दे पूर्णं करोति। श्रीकृष्णस्य गोरसगोपालनेन सह नवनीतलीला अद्भुता आसीत्। गोक्षीरघृतबलेन बहूनि राक्षसान् हत: कृष्णेन। सः अवदत् यत् गोधनं यस्मिन् सर्वे देवाः पूर्वजाः च भोजयित्वा अन्नं लभन्ते यतः सर्वे देवा गवि निवसन्ति तस्मात् पूर्वजाः त्राताः भवन्ति। गोवर्धनस्य शक्तिः व्रजमण्डलं महाप्रलयस्य आपदात् उद्धारितवान् आसीत् । श्रीमद्भागवते त्रयस्त्रिंशत् कोटिदेवताः सन्ति, ते देवताः गोषु अपि निवसन्ति। मां इत्युच्चारणं शङ्खध्वनि: इव भवति । यदि शंखं फूत्कृत्य ईश्वरः प्रसन्नः भवति तर्हि गोमातुः देहस्थे त्रयस्त्रिंशत् कोटिदेवानां सुखघण्टाः ध्वनन्ति। प्रत्येकं मन्दिरे स्नानार्थं चामरं क्रियते। परन्तु गोपुच्छं गच्छन् एव त्रयस्त्रिंशत् कोटिमन्दिराणां चक्राणि स्वयमेव चलन्ति। नन्दबाबा कृष्णश्च समस्तजगते गोपालनस्य बृहत्तमं सम्मानं दत्तवन्तौ।

Via
https://youtu.be/-0MaFOhJ3Gw

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button