संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादून

प्रबन्धकीयशिक्षकसंघेन सहायकनिदेशकाय होलिकाया: वर्धापनानि प्रदत्तानि

देहरादून। उत्तराखण्डसंस्कृतविद्यालयस्य तथा महाविद्यालयप्रबन्धनशिक्षकसंघेन प्रतिनिधिमंडलेन सहायकनिदेशकाय डॉ. चण्डीप्रसादघिल्डियालवर्याय निवासस्थाने सम्मिल्य होलिकाया: अभिनन्दनानि प्रदत्तानि।

सूचनां दत्त्वा संघस्य प्रदेशाध्यक्षः डॉ. जनार्दनकैरवाण: अवदत् यत् सहायकनिदेशकः डॉ. चण्डीप्रसादघिल्डियालः सर्वकारस्य अभिप्रायेन शिक्षायाः संस्कृतशिक्षायाः च समग्रविकासाय निरन्तरप्रयत्नाः कुर्वन् अस्ति, तस्य प्रयत्नाः च सृजन्ति शिक्षाजगति नूतनं जागरणं जातम्

शिक्षकनेता डॉ. जनार्दनः उक्तवान् यत् संस्कृतशिक्षकाणां शासनेन विभिन्नेषु मण्डलेषु वेतननिरोधस्य प्रकरणं जातम् अथवा शिक्षकानां समस्याः, डॉ. घिल्डियालः स्वस्य अद्भुतसमन्वयकलाद्वारा सर्वेषां प्रति कार्यं कुर्वन् अस्ति, अतः अद्यत्वे सर्वेषां शिक्षकानणां सर्वकारीय अशासकीय वा, तेषां कार्याणि सर्वत्र प्रशंसन्ति। अद्य अस्माकं प्रतिनिधिमण्डलं तान् मिलित्वा तेभ्यः पुष्पगुच्छानि, अङ्गवस्त्राणि च प्रस्तुत्य कृतज्ञतां प्रकटितवान्, तेभ्यः दीर्घं दिव्यं च कामनाम् अकरोत् जीवनं कृत्वा होली मिलन समारोहं सम्पन्नवान्।/

उल्लेखनीयं यत् कालः शासकीयशिक्षकसङ्घस्य राज्याध्यक्षः डॉ. रामभूषणबिजलवाण: सहायकनिदेशकस्य डॉ. चण्डीप्रसादघिल्डियालस्य निवासस्थानं प्राप्य होली-उत्सवस्य अभिनन्दनं कृतवान्, तथा च सम्पूर्णे राज्ये तस्य सम्मानार्थं स्वसङ्गठनस्य प्रतिबद्धतां प्रकटितवान्।

सम्पर्कं कृत्वा सहायकनिदेशकः एतासां सभानां पुष्टिं कृत्वा अवदत् यत् तस्य प्रयासः माननीयेन मुख्यमन्त्रिण: शिक्षामन्त्रिण: च संस्कृतशिक्षां प्रति समुचितसम्मानस्य भावः भूमौ आनेतुं भवति, तदर्थं च सः संस्थाभ्यः पूर्णसहकार्यं प्राप्नोति। प्रतिनिधिमण्डले संघस्य वरिष्ठाधिकारी डॉ. विपिनबहुगुणा, डॉ. नवीनभट्ट:, डॉ. विजयजुगलान: उपस्थिता: आसन्

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button